________________
आचारदिनकरः
॥ २६२ ॥
Jain Education Inte
प्रभावतः ॥ ४ ॥ दण्डकव्याख्यानं यथा— करेमि भदंत सामायिकं । भदंतेति गुरोः पूज्यवाचकसंबोधनं । सर्वसावधं योगं प्रत्याख्यामि । सावद्यकथने सपापत्वेन कुत्सितं योगं कर्म प्रत्याख्यामि निराकरोमि त्यजामीत्यर्थः । यावज्जीवं आमरणमित्यर्थः । त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि न कारयामि । कुर्वकोष्टकत्रयोदशक्रमेण निरपेक्षादीनां स्वबुद्ध्या ऊहनीयमिति ।
निरपेक्ष आचार्य आचार्यकृ उपाकृत | गीतार्थकृ गी. अ. कृ. गी. स्थि.क गी. स्थि. क ऽगी. स्थि. अ. गी स्थिऽगी. कृ. क. डगी. स्थि. | ऽगी. स्थि.
अनवस्था अनवस्था अनवस्था
मूल
छेद
०
छेद
६
६
६
४
छंद
६
2
y
8
४
६
४
8
४
४
상
०
मूल
छेद
६
६
४
मूल
छेद
छेद
६
६
상
मूल
छेद
४
४
मूल
छेद
६
४
४
६
४
४
०
मूल
छेद
६
६
8
४
०
६
६
y
8
०
०
०
०
६
६
For Private & Personal Use Only
४
०
०
२५
०
०
२५
०
०
२५
२०
४
О
२५
२०
०
०
२५
२०
१५
न्तमन्यं न समनुजानामि । मनसा सावद्ययोगं न करोमि न कारयामि । कुर्वन्तमन्यं न समनुजानामि । तस्मान्मनोवाक्कायैः कृतकारितानुमतरूपाद्भदन्त प्रतिक्रमामि निन्दामि गर्हे । आत्मानं व्युत्सृजामि प्रतिक्रमामीति तस्मात्प्रतिक्रमामि निवर्तामि आत्मानं कर्मकारिणं जुगुप्सामि गर्हे पातकं कुत्सितं तथा नितरां
विभागः २
आवश्यकविधिः
॥ २६२ ॥
www.jainelibrary.org