________________
|निका सोवनवलउखण्ड १ होम०॥४॥ बृहस्पतिपूजने-सुवर्णमयोऽथवा कुङ्कुममयो जिनस्याग्रे लिख्यते। पीतयज्ञोपवीत १ पात्री ९ पत्र ९ पूग ९ काचाक० नैवेद्य घूघरीमाणा ३ पहि० अगहिलखण्ड १ मुद्रा १ लो015 ९ दाडिमफल १ होम०॥५॥ शुक्रपूजने-रूप्यमयोऽथवा कुङ्कुममयो जिनस्याग्रे लिख्यते । चन्द्रप्रभस्य पात्री ९पत्र ९ पूग ९काचाक केलाफल ९ पहिरावणी जादरुखण्डु १ मुद्रा १ लोह ९ नैवेद्य मुहाली ९ होम०॥६॥ शनिपूजने लोहमयः कस्तूरीमयो वा शनिर्लिख्यते । पात्री ९पत्र ९ पूग ९ काचाक. ना-15 |लिकेर १ नैतिलवटि परिधापनिका कृष्णपटोलाखण्ड १ लो०९ होम०॥७॥राहुपूजने-कस्तूरीमयो राहुर्लिख्यते। पात्री ९ पत्र ९ पूग ९ काचाक० वटकानि नैवेद्य मुद्रा १ लो० ९ पहिरावणी पाटु खण्ड १ नालिकेर १ होम०॥८॥ ॥विल्कलतारकगमनविधिः ॥ यदा उच्चालके गम्यते तदा शुक्रे अस्तंगते चल्यते। यदा शुक्रो दृश्यते तदा स्थित्वा कुहाडकं जलमृत्तिकाभ्यां भृत्वा मार्गे खनित्वा क्षिपेत् तदुपरि गम्यते । यत्र ग्रामे स्थीयते ततो ग्रामादग्रभूमौ गत्वा पश्चायाघुट्य ग्रामे स्थीयते तारकपीडा न भवति ॥ इति
प्रकारान्तरेण ग्रहपूजा ॥ & अथ ग्रहशान्तिलानानि ॥ अथ लोकोपचारेण ग्रहशान्त्यर्थं लानानि यथा ॥-"मनःशिलैलासुरदारुकु
डमरुशीरयष्टीमधुपद्मकान्वितैः । सताम्रपुष्पैर्विषमस्थिते रवी शुभावहं लानमुदीरितं बुधैः ॥१॥ पञ्चगव्यगजदानविमित्रैः शङ्खशुक्तिकुमुदस्फटिकैश्च । शीतरश्मिकृतवैकृतहर्तृ लानमेतदुदितं नृपतीनाम् ॥२॥
Jain Education Intern
For Private & Personal use only
Mrow.jainelibrary.org