________________
आचार
शङ्खहारमृणालाभः काशपुष्पनि भोपमः । शशाङ्को रोहिणीभर्ता सदा शान्ति प्रयच्छतु ॥२॥ धरणीगर्भसं-1 विभागार दिनकरः भूतो बन्धुजीवनिभप्रभः । शान्तिं ददातु वो नित्यं कुमारो वक्रगः सदा ॥ ३॥ शिरीषपुष्पसंकाशः कृशाङ्गो प्रतिष्ठा
भूषणार्जनः । सोमपुत्रो बुधः सौम्यः सदा शान्ति प्रयच्छतु ॥ ४॥ सुवर्णवर्णसंकाशो भोगदायुःप्रदो विदुः ।। विधिः ॥२० ॥
प्रदेवमन्त्री महातेजा गुरुः शान्ति प्रयच्छतु ॥ ५॥ काशकुन्देन्दुसंकाशः शुक्रो वै ग्रहपुंगवः । शान्तिं करोतु
वो नित्यं भृगुपुत्रो महायशाः॥६॥ नीलोत्पलदलश्यामो वैडूर्याञ्जनसप्रभः । शनैश्चरो विशालाख्यः सदा शान्ति प्रयच्छतु ॥७॥ अतसीपुष्पसंकाशो मेचकाकारसन्निभः । शान्ति दिशतु वो नित्यं राहुश्चन्द्रार्कमदनः॥८॥सिन्दूररुधिराकारो रक्तोत्पलसमप्रभः । प्रयच्छतु सदा शान्ति केतुरारक्तलोचनः॥९॥ वर्णसंकीर्तनैरित्थं स्तुताः सर्वे नवग्रहाः । शान्ति दिशन्तु मे सम्यक् अन्येषामपि देहिनाम् ॥ १०॥ एवं शान्ति समायोज्य पूजयित्वा यथाविधि । तद्भक्तलिङ्गिनां पश्चाद्भोजनं दानमाचरेत् ॥११॥ खल्पमन्नं ग्रहस्योक्तमादौ दत्वा विचक्षणः। पश्चात्कामिकमाहारं दत्वा तं भोजयेन्नरः॥१२॥ नानाभक्ष्यविशेषैश्च तथा मिष्टा-16 नपानकैः । यावद्भवन्ति संतुष्टास्तावत्संभोज्य पूजयेत् ॥ १३ ॥ तेषां संतोषमात्रेण ग्रहास्तोषमुपागताः। आ-12 तुरस्यातिहरणं कुर्वन्ति मुदिताः सदा ॥१४॥" कुङ्कमकपूरकस्तूरिकागोरोचनाभिर्ग्रहा मण्डनीयाः । कणयरपुष्प १ कुमुद २ जासून ३ चम्पक ४ सेवन्ती ५ जाइ ६ वेउल ७ कुन्द ८ नीली ९ पुष्पैः पूजनीयाः।। ॥२० ॥ द्राक्षा १ इक्षु २ पूग ३ नारङ्ग ४ करुणा ५ बीजपूर ६ खजूर ७ नालिकेर ८ दाडिम ९ फलानि ढोकनीयानि ।।
RECAR-SCARE
Jan Education inte
For Private & Personal use only
www.jainelibrary.org