Book Title: Udanam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
Catalog link: https://jainqq.org/explore/034648/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ 2 46 63 106 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #2 -------------------------------------------------------------------------- ________________ उदानं राहुलसङ्किच्चानेन आनन्दकोसल्लानेन जगदीसकस्सपेन च सम्पादितो उत्तमभिक्खुना पकासितो 2481 buddhavacchare (1937 A.C.) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #3 -------------------------------------------------------------------------- ________________ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #4 -------------------------------------------------------------------------- ________________ प्रानिवेदनम् पालिवाङमयस्य नागराक्षरे मुद्रणं अत्यपेक्षितमिति नाविदितचरं भार्तीयेतिहास्विविदिस्सून्नाम्। संस्कृतपालिभाषयोरतिसामीप्यादपि यत् परस्सहसेभ्यः जिज्ञासुभ्यः संस्कृतज्ञेभ्यः पालिग्रन्थराश्यवगाहनं दुष्करमिव प्रतिभाति तत् लिपिभेदादेव । एतदर्थमयमस्माकमभिनवः प्रयासः । अत्र नूतना अपि पाठभेदाः निधेया इत्यासीदस्माकं मनीषा परं कालात्ययभीत्याऽत्र प्रथमभागे धम्मपदादन्यत्र न तत् कृतमभूत् । अधोटिप्पणीषु सन्निवेशिताः पाठभेदाः । प्राय: Pali Text Society mudritebhyo granthebhya उद्धृताः । अर्थसाहाय्यं विना अस्मत्समीहितं हृदि निगूहितमेव स्यात् । तत्र भदन्तेन उत्तमस्थविरेण साहाय्यं प्रदाय महदुपकृतमिति निवेदयंति-- कात्तिकशुक्लकादश्यां 2480 बुद्धाब्दे राहुलः सांकृत्यायनः आनन्दः कौसल्यायनः जगदीशः काश्यपश्च Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #5 -------------------------------------------------------------------------- ________________ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #6 -------------------------------------------------------------------------- ________________ 1 - bodhi- vaggo - 1- bodhi-सुतं 2- बोधि-सुतं 3- बोधि-सुतं 4 - निग्रोध- सुत्तं 5-थेर-सुतं 6- कस्सप-सुत्तं 7- पाटलि सुतं 8- संगामजी - सुत्तं 9 - जटिल-सुत्तं 10 - बाहिय-सुतं 2 - मुचलिन्द-वग्गो 11- मुचलिन्द- सुत्तं 12- राजसुतं 13- दण्ड-सुतं 14 - सक्कार-सुत्तं 15 - उपासक-सुत्तं 16 - गम्भिनी सुत्तं 17- एक पुत्त-सुत्तं 18- सुप्पवासा-सुत्तं 19-विसाखा-सुत्तं 20- भद्दिय-सुतं सुत्त-सूची पिटुङ्को 9 1 2 Shree Sudharmaswami ङ्यन्भन्दर्-ऊमर, षुरत् 4 4 5 6 10 10 11 11 12 13 14 15 15 18 19 3 - नन्दवग्गो 21- कम्म-सुतं 22- नन्द-सुतं 23- यसोज- सुतं 24 - सारिपुत-सुत्तं 25- कोलित-सुतं 26- पिलिन्द-सुत्तं 27- कस्सप-सुतं 28 - पिण्ड-सुतं 29 - सिप्प - सुतं 30 - लोक-सुत्तं 4-- मेघिय वग्गो 31 - मेघिय - सुत्तं 32- उद्धत-सुत्तं 33- गोपाल-सुत्तं 34- जुण्हा-सुतं 35- नाग-सुत्तं 36- पिण्डोल-सुत्तं 37 - सारिपुत्त-सुतं 38 - सुन्दरी-सुतं 39- उपसेन- सुतं 40 - सारिपुत्त-सुत्तं पिट्ठको 21 21 21 24 28 28 28 29 31 32 33 35 35 38 39 40 42 44 44 45 47 x 48 www.umaragyanbhandar.com Page #7 -------------------------------------------------------------------------- ________________ 4 ] 5- sonathera - vaggo 41 - राजसुतं 42- अप्पायुक-सुत्तं 43-कुट्ठी-सुतं 44 - कुमार-तं 45 - उपोसथ-सुतं 46 - सोण-सुत्तं 47 - रेवत-सुत्तं 48-नन्द-सुत्तं 49 - सद्दायमान-सुत्तं 50 - पन्थक-सुत्तं 6-- जच्चन्ध-वग्गो 51 - आयुसम सुत्तं 52 - ओसज्जन-सुत्तं 53 - पटिसल्लाण- सुत्तं 54 - आहुत-सुतं 55 - किर-सुतं 56 - तिस्थिय सुतं 57 - सुभूति सुतं 58-गणिका-सुतं 59 -उपालि-सुतं 60 - उप्पज्जन्ति-सूत्तं पिट्ठको पुल 49 50 50 52 53 58 61 62 62 63 64 64 66 68 69 71 72 73 73 74 74 उदानं Shree Sudharmaswami ङ्यन्भन्दर्-ऊमर, षुरत् 1 - चुल्ल-वग्गो 61 - भद्दिय- सुतं 62 - भद्दिय-सुत्तं 63 - कामेसु सत्त-सुतं 64 - कामेसु - सत्त-सुत्तं 65-लकुण्टक-सुत्तं 66-तण्हक्खय-सुत्तं 67 - पपञ्चक्खय- सुत्तं 68- भच्चान-सुत्तं 69- उदपान-सूत्तं 70 - उदयन-सुत्तं 8 - पाटलिगामिय- वग्गो 83 71 - निब्बान-सुतं 72 - निब्बान-सुत्तं 73 - निब्बान-सुतं 74 - निब्बान-सुतं 75-चुन्द-सुत्तं 76 - पाटलिगामिय- सुतं 77 - द्विधाथ-सुतं पिट्ठको 76 76 76 77 78 78 79 80 80 81 82 78-विसाखा - सुतं 79-दब्ब-सुतं 80-0-सुतं 2 0 0 0 83 83 84 84 84 88 92 93 95 95 www.umaragyanbhandar.com Page #8 -------------------------------------------------------------------------- ________________ नभो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स. उदानं 1-बोधिवग्गो ( 1-बोधि-सुत्तं 1 / 1 ) एवं मे सुतं--एकं समयं भगवा उरुवेलायं विहरति नज्जा नेरञराय तीरे बोधिरुक्खमूले प्त्थ्माभिस्म्बुद्धो॥ तेन खो पन समयेन भगवा सत्ताहं एकपल्लडकेन निसिन्नो होति विमुत्तिसुखं प्त्तिस्ण्वेदी'| अथ खो भगवा तस्स सत्ताहस्स अच्चयेन तम्हा समाधिम्हा वुट्ठहित्वा रत्तिया पठमं यामं पटिच्चसमुप्पादं अनुलोमं साधुकं मनसाकासि च्चया सङखारा, सङखारपच्चया विज्ञाणं, विज्ञाणपच्चया नामरूपं, नामरूपप च्चया सळायतनं सळायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनाप च्चया तण्हा, तण्हापच्चया उपादानं, उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति । एवं एतस्स दुक्खक्खन्धस्स समुदयो होतीति । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि। यदा हवे पातुभवन्ति धम्मा आतापिनो झायतो ब्राह्म्न्न्स्स्। अथस्स कडखा वपयन्ति सब्बा यतो पजानाति सहेतुधम्मन्ति ॥ 1 ॥ पाठभेदा अट्ठकथातश्च पदानि-- 1. महावग्ग 11111.3.1.पथं0--इति सर्वत्र 1. __2 सुखप्पं0--iti B. 111 ] Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #9 -------------------------------------------------------------------------- ________________ उदानं [ 113 (2-बोधि-सुत्तं 1 / 2 ) एवं मे सुत्तं-एकं समयं भगवा उरुवेलायं विहरति नज्जा नेरञ्जराय तीरे बोधिरुक्खमूले प्त्थ्माभिस्म्बुद्धो। तेन खो पन समयेन भगवा सत्ताहं एकपल्लङकेन निसिन्नो होति विमुखत्तिसुखं पटिसंवेदी । अथ खो भगवा तस्य सत्ताहस्स अच्चयेन तम्हा समाधिम्हा वुटुहित्वा रत्तिया मज्झिमं याम पटिच्चसमुप्पादं पटिलोमं साधुकं मनसाकासि इति-इमस्मि असति इदं न होति, इमस्स निरोधा इदं निरुज्झति यदिदंअविज्जानिरोधा सखारनिरोधो, सङखारनिरोधा विज्ञाणनिरोधो, विज्ञाणनिरोधा नामरूपनिरोधो, नामरूपनिरोधा सळायतननिरोधो, सळायतनिनिरोधा फस्सनिरोधो, फस्सनिरोधा वेदनानिरोधो, वेदनानिरोधा तण्हानिरोधो, तण्हानिरोधा उपादाननिरोधो, उपादाननिरोधा भवनिरोधो, भवनिरोधा जातिनिरोधो, जातिनिरोधा जरामरणसोकपरिदेवदुक्खदोमनस्सुपायासा निरुज्झन्ति । एवमेतस्स दुक्खक्खन्धस्स निरोधो होतीति । अथ खो भगवा एतं अत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि यदा हवे पातुभवन्ति धम्मा आतापिनो झायतो ब्राह्म्न्न्स्स्। अथस्स कङखा वपयन्ति सब्बा यतो खयं पच्चयानं अवेदीति ॥ 2 ॥ ( 3-बोधि-सुत्तं 1 / 3 ) एवं मे सुत्तं-एकं समयं भगवा उरुवेलायं विहरति नज्जा नेरञ्जराय तीरे बोधिरुक्खमूले प्त्थ्माभिस्म्बुद्धो। तेन खो पन समयेन भगवा सत्ताहं एकपल्लर्3अकेन निसिन्नो होति विमुत्तिसुखं प्त्तिस्ण्वेदी॥ अथ खो भगवा तस्स सत्ताहस्स अच्चयेन तम्हा संमाधिम्हा वुटुहित्वा रत्तिया पच्छिमं यामं पटिच्चसमुप्पादं अनुलोमं पटिलोमं साधुकं मनसाकासि इति-इमस्मि सति इदं होति, इमस्सुप्पादा इदं उप्पज्जति; इमस्मिं असति इदं न होति, इमस्स निरोधा इदं निरुज्धति; यदिदंअविज्जापच्चय...(=1 su0) दुक्खक्खन्धस्स समुदयो होति। अविज्जायत्वेव असेसविरागनिरोधा सङखारनिरोधो... (=1 su0) दुक्खक्खन्धस्स 2. महावग्ग, 111 / 3-5. 3. महावग्ग, 13126-7. I. sukhapdeg-iti B. I. sukhap-iti B. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #10 -------------------------------------------------------------------------- ________________ 115 ] thera-सुत्तं निरोधो होतीति । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि-- यदा हवे पातुभवन्ति धम्मा आतापिनो झायतो ब्राह्म्न्न्स्स्। विधूपयं तिट्ठति मारसेनं सुरियो' व ओभासयमन्तलिक्खन्ति । / 3 / / (4-निग्रोध-सुत्तं 1 / 4) एवं मे सुतं--एकं समयं भगवा उरुवेलायं विहरति नज्जा नेरञ्जराय तीरे अजपालनिग्रोधे प्त्थ्माभिस्म्बुद्धो। तेन खो पन समयेन भगवा सत्ताहं एकपल्लङकेन निसिन्नो होति विमुत्तिसुखं पटिसंवेदी । अथ खो भगवा तस्स सत्ताहस्स अच्चयेन तम्हा समाधिम्हा वुत्त्त्थासि। अथ खो अञतरो हुहुङकजातिको, ब्राह्मणो येन भगवा तेनुपसङकमि, उपसङ्कमित्वा भगवता सद्धिं सम्मोदि, सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं अट्ठासि, एकमन्तं ठितो खो सो ब्राह्मणो भगवन्तं एतदवोच--कित्तावता नु खो भो गोतम ब्राह्मणो होति कतमे च पन ब्राह्मणकारका धम्मा', ति ? अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि यो ब्राह्मनो बाहितपापधम्मो नीहुहुडको निक्कसावो य्त्त्तो। वेदन्तगू वुसितब्रह्मचरियो, धम्मेन सो ब्राह्मणो ब्रह्मवादं वदेय्य (1) यस्सुस्सदा नत्थि कुहिञ्चि लोकेति ॥ 4 ॥ (5-थेर-सुत्तं 1 / 5) एवं मे सुतं--एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथ्पिन्न्द्दिक्स्सारामे। तेन खो पन समयेन आयस्मा च सारिपुत्तो आयस्मा च महामोग्गल्लानो आयस्मा च महाकस्सपो आयस्मा च महाकच्चायनो आयस्मा च महाकोठितो आयस्मा च महाकप्पिनो आयस्मा च महाचुन्दो आयस्मा च अनुरुद्धो आयस्मा च रेवतो आयस्मा च देवदत्तो आयस्मा च आनन्दो येन भगवा, तेनुप्स्न्ग्क्मिण्सु। आ hu~huMkAdeg BD 4. 1 महावग्ग, 12 ॥ 1-3. 2 B सुखप्देग्. ब्राह्मणकरण धम्म, महावग्गे--ब्राह्मणकरणा धम्मा. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #11 -------------------------------------------------------------------------- ________________ 4 ] उदानं [ 17 अद्दसा खो भगवा ते आयस्मन्ते दूरतोव आगच्छन्ते, दिस्वान भिक्खू Amantesi"ete भिक्खवे ! ब्राह्मणा आगच्छन्ति, एते भिक्खवे ! ब्राह्मणा आग्च्छ्न्ति|" एवं वृत्ते अञ्जतरो ब्राह्मणजातिको भिक्खु भगवन्तं एतद् avoca"kittAvatA नु खो भन्ते ब्राह्मणो होति कतमे च पन ब्राह्मणकारका धम्माऽति ? अथ खो भगवा एतमत्थं विदित्वा तायं बेलायं इमं उदानं उदानेसि बाहित्वा पापके धम्मे ये चरन्ति सदा सता खीणसंयोजना2 बुद्धा, ते वे लोकस्मिं ब्राह्मणाति ॥ 5 ॥ (6-कस्सप-सुत्तं 1 / 6) एवं मे सुतं-एक समयं भगवा राजगहे विहरति वेळुवने क्ल्न्द्क्निवापे। तेन खो पन समयेन आयस्मा महाकस्सपो पिप्फलिगुहायं विहरति, आबाधिको होति दुक्खितो बाल्ह्गिलानो। अथ खो आयस्मा महाकस्सपो अपरेन समयेन तम्हा आबाधा वुद्धासि। अथ खो आयस्मतो महाकस्सपस्स तम्हा आबाधा वुट्टितस्स एतदहोसिः यन्नूनाहं राजगहं पिण्डाय प्विसेय्य्न्ति। तेन खो पन समयेन पञ्चमत्तानि देवतासतानि उस्सुक्कं आपन्नानि होन्ति आयस्मतो महाकस्सपस्स पिन्न्द्द्पात्प्त्तिलाभाय्। अथ खो आयस्मा महाकस्सपो तानि पञ्चमत्तानि देवसतानि पटिक्खिपित्वा पुब्बण्हसमयं निवासेत्वा पत्तचीवरं आदाय राजगहं पिण्डाय पाविसि येन दलिद्दविसिखा कपणविसिखा पेस्कार्विसिखा। अहसा खो भगवा आयस्मन्तं महाकस्सपं राजगह पिण्डाय चरन्तं येन दलिद्दविसिखा कपणविसिखा पेस्कार्विसिखा। अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि अनञपोसिं अज्ञातं दन्तं सारे पतिट्टितं । खीणासवं वन्तदोसं तमहं ब्रूमि ब्राह्मणन्ति । / 6 / / (7-पाटलि-सुत्तं 17) एवं मे सुतं--एक समयं भगवा पाटलियं* विहरति अजकलापके चेतिये अजकलापकस्स यक्खस्स भ्व्ने। 5. / BDdeg करणा. 2 ABD खीणा. 3A च, चे. 6. 1B वळहिछा. 7. *C चावायं B थाराय. अनुगच्छति AD वग्गगुद्दान-गायां ca. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #12 -------------------------------------------------------------------------- ________________ 18 ] संगामजी-सुत्तं तेन खो पन समयेन भगवा रत्तन्धकारतिमिसायं अब्भोकासे निसिन्नो होति, देवो च एकमेकं फुसाति। अथ खो अजकलापको यक्खो भगवतो भयं छम्भितत्तं लोमहंसं उप्पादेतुकामो येन भगवा तेनुपसडकमि, उपसङकमित्वा भगवतो अविदूरे तिक्खत्तुं अक्कुलोपक्कुलो ति अक्कुलपक्कुलिकं AkAsi''eso ते समण ! पिसाचोऽति । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि-- यदा सकेसु धम्मेसु पारगू होति ब्राह्मनो, अथ एतं पिसाचं च बक्कुलं चातिवत्ततीति । / 7 / / (8-संगामजी-सुत्तं 1 / 8 ) एवं मे सुतं--एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन आयस्मा सङगामजि सावत्थिं अनुप्पतो होति भगवन्तं द्स्स्नाय्। अस्सोसि खो आयस्मतो सङगमजिस्स पुराणदुतियिका-अय्यो सङगामजि सावत्थिं अनुप्प्त्तोऽति। सा दारकमादाय जेतवन मगमासि" (1) तेन खो पन समयेन आयस्मा सङगामजि अझतरस्मि रुक्खमूले दिवाविहारं निसिन्नो होति। अथ खो आयस्मतो सङगामजिस्स पुराणदुतियिका येन आयस्मा सङगामजि तेनुपसङकमि, उपसडकमित्वा आयस्मन्तं सङगामजि एतदवोच--'खुद्दपुत्तं हि समण ! पोस म्न्ति"| एवं वुत्ते आयस्मा सङगामजि तुण्ही' अहोसि। दुततियम्पि खो आयस्मतो सगामजिस्स पुराणदुतियिका तं दारकं आयस्मतो सङगामजिस्स पुरतो निक्खिपित्वा पक्कामि--एसो ते समण ! पुत्तो, पोस n'nti। अथ खो आयस्मा सङगामजि तं दारकं नेव ओलोकेसि नापि आल्पि। अथ खो आयस्मतो सङगामजिस्स पुराणदुतियिका अविदूरे गन्त्वा अपलोकेन्ती अद्दसायस्मन्तं सङ्गामजि तं दारकं नेव ओलोकेन्तं नापि आलपन्तं, दिस्वानस्स एतदहोसि--न चायं समणो पुत्तेना' पि अत्थिकोति (1) ततो पटिनिवत्तित्वा दारकमादाय प्क्कामि। अहसा खो भगवा दिब्बेन चक्खुना विसुद्धेन अति 1A अक्कुलोबक्कुलो. 2A अक्कुलवक्कुलिकं; BD पुस्तकयोरशुद्धः. 3B एस. ___+ BD पुस्तकयोरन्तिमः पादोऽशुद्धो गाकान्तेच--समतिवत्तति आ च वीतिवत्तति. अत्रानुगम्यते Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #13 -------------------------------------------------------------------------- ________________ उदानं 6] [ 1 / 10 क्कन्तमानुसकेन आयस्मतो सङ्गामजिस्स पुराणदुतियिकाय एवरूपं विप्पकारं । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि-- आयन्ति नाभिनन्दति, पक्कामन्ति न सोचति । सगा सङ्गामजि मुत्तं तमहं ब्रूमि brAhmaNaM'ta ॥ 8 // ( 6 - जटिल - सुत्तं 16 ) एवं मे सुतं - एकं समयं भगवा गयायं विहरति गयासीसे । तेन खो पन समयेन सम्बहुला जटिला सीतासु हेमन्तिकासु रत्तीसु अन्तरट्ठके हिमपातसमये गयायं उम्मुज्जन्ति' पि निमुज्जन्ति' पि उम्मुज्जनिमुज्जं पि करोन्ति ओसिञ्चन्ति पिअरिंग पि जुहन्ति - इमिना सुद्धीति । अद्दसा खो भगवा ते सम्बहुले जटिले सीतासु हेमन्तिकासु रत्तीसु अन्तरट्ठके हिमपातसमये गयायं उम्मुज्जन्तेपि निमुज्जन्ते पि उम्मुज्जनिमुज्जं करोन्ते पि ओसिञ्चन्ते पि अग्ग पि जुहन्ते - इमिना सुद्धीति । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि-- न उदकेन सुचि होति, बह्वेत्थ न्हायती । जनो, 1 यम्हि सच्चञ्च धम्मो च सो सुचि सो च ब्राह्मनोऽति ॥ 9 ॥ ( 10 - बाहिय-सुत्तं 1 / 10 ) - एवं मे सुत्तं-- एकं समयं भगवा सावत्यियं विहरति जेतवने अनाथपिण्डिकस्सारामे । तेन खो पन समयेन बाहियो दारुचीरियो । सुप्पारके2 पटिवसति समुद्दतीरे, सक्कतो होति गरुकतो होति मानितो पूजितो अपचितो लाभी चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानं । अथ खो बाहियस्स दारुचीरियस्स एवं चेतसो परिवीतक्को उदपादि येनु खो केचि लोके अरहन्तो वा अरहत्तमग्गं वा समापन्ना अहं तेसं अन्य्न्य्त्रोति। अथ खो बाहियस्स दारुचीरियस्स पुराणसालोहिता देवता अनुकम्पिका अत्यकामा बाहियस्स 9. BD नायति. न्हायती - इति पठनीयम् । 10. 1 AD ciriyo - iti sarvatra. Shree Sudharmaswami Gyanbhandar-Umara, Surat 2 AD supA. www.umaragyanbhandar.com Page #14 -------------------------------------------------------------------------- ________________ 1 / 10 ] बाहिय-सुत्तं [7 दारुचीरियस्स चेतसा चेतो परिवितक्कमज्ञाय येन बाहियो दारुचीरियो तेनुपसङ्कमि, उपसकमित्वा बाहियं दारुचीरियं एतदवोच--'नेव खो त्वं बाहिय अरहा नापि अरहत्तमग्गं वा समापन्नो, सा पि ते पटिपदा नत्थि, याय त्वं अरहा वा अस्स अरहत्तमग्गं वा समापन्नो । ' __ अथ खो केचरहि सदेवके लोके अरहन्तो वा अरहन्तमग्गं वा समापन्ना3"ति? "अत्थि बाहिय ! उत्तरेसु जनपदेसु सावत्थी नाम न्ग्र्ण्। तत्थ सो भगवा एतरहि विहरति अरहं स्म्मास्म्बुद्धो। सो हि बाहिय ! भगवा अरहा चेव अरहत्ताय च धम्मं देसेतीति'| __ अथ खो बाहियो दारुचीरियो ताय देवताय संवेजितो तावदेव सुप्पार्क्स्मा। प्क्कामि। सब्बत्थ एकरत्तिपरिवासेन येन भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्सारामे तेनुप्-स्न्ग्क्मि। तेन खो पन समयेन सम्बहुला भिक्खू अब्भोकासे चकमन्ति । अथ खो बाहियो दारुचीरियो येन ते भिक्खू तेनुपसडकमि, उपसङकमित्वा ते भिक्खू एतदवोच--"कहं नु खो भन्ते ! एतरहि भगवा विहरति अरहं सम्मासम्बुद्धो, दस्सनकामम्हा मयं तं भगवन्तं अरहन्तं स्म्मास्म्बुद्ध्न्ति। "अन्तरघरं पविट्ठो खो बाहिय ! भगवा पिन्न्द्दायाऽति। अथ खो बाहियो दारुचीरियो तरमानरूपो जेतवना निक्खमित्वा सावत्थि पविसित्वा अद्दस भगवन्तं सावत्थियं पिण्डाय चरन्तं पासादिकं दस्सनीयं सन्तिन्द्रियं सन्तमनसं उत्तमदमथसमथमनुप्पत्तं दन्तं गुत्तं सन्तिन्द्रियं नागं, दिस्वा येन भगवा तेनुपसङकमि, उपसङकमित्वा भगवतो. पादे सिरसा निपतित्वा भगवन्तं एतदवोच--"देसेतु मे भन्ते ! भगवा धम्म, देसेतु सुगतो धम्म, यं मम अस्स दीघरत्तं हिताय सुखायाति । " एवं वुत्ते भगवा बाहियं दारुचीरियं एतदवोच-"अकालो खो ताव बाहिय! पविट्ठम्हा पिन्न्द्दायाति|" दुतियम्पि खो बाहियो दारुचीरियो bhagavantametadavoca"dujjAnaM खो पन तं भन्ते, भगवतो वा जीवितन्तरायानं मह्यं वा जीवितन्तरायानं, देसेतु मे भन्ते !... सुखायाति|" दुतियम्पि खो भगवा बाहियं दारुचीरियं एतदवोच-"अकालो... पिन्न्द्दायाति। ततियं पि खो बाहियो दारुचीरियो भगवन्तं एतदवोच--"दुज्जानं . . . देसेतु . . . सुखायाति । 1A सम्मा-इति सर्वत्र. AB को; नास्ति पुस्तके C. 3AB o. 4A सुपा0, B सुपारकम्हा. B a0. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #15 -------------------------------------------------------------------------- ________________ 8 ] उदानं [ 1110 "तस्मादिह ते बाहिय ! एवं सिक्खितब्बं--दिढे दिट्ठमत्तं भविस्सति, सुते सुतमत्तं भविस्सति, मुते मुतमत्तं भविस्सति, विझाते विज्ञातमत्तं भविस्सति । एवं हि ते वाहिय ! सिक्खितब्बं । यतो खो ते बाहिय, दिठे दिमत्तं भविस्सति ... विचाते विज्ञातमत्तं भविस्सति ततो त्वं बाहिय, न तत्थ, यतो त्वं बाहिय neva'ttha', ततो त्वं बाहिय ! नेविध न हुरं na ubhayamantarena, eseva'nto dukkhssaati|" ___atha kho बाहियस्स दारुचीरियस्स भगवतो इमाय संक्खित्ताय धम्मदेसनाय तावदेव अनुपादाय आसवेहि चित्तं विमुच्चि । अथ खो भगवा बाहियं दारुचीरियं इमिना संखित्तेन ओवादेन ओवदित्वा प्क्कामि। अथ खो अचिरपक्कंतस्स भगवतो बाहीयं दारुचीरियं गावी तरुणवच्छा अधिपातेत्वा जिविता वोरोपेसि। अथ खो भगवा सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो सम्बहुलेहि भिक्खूहि सद्धि नगरम्हा निक्खमित्वा अहस बाहियं दारुचीरियं कालंकतं, दिस्वान भिक्खू आमन्तेसि-"गण्हथ भिक्खवे बाहियस्स दारुचीरियस्स सरीरकं, मञ्चकं आरोपेत्वा नीहरित्वा झापेथ thUpaJca'ssa करोथ, सब्रह्मचारी वो भिक्खवे! काल्ण्क्तोऽति|" ___"एवं भन्तेऽति खो ते भिक्खू भगवतो पटिसुणित्वा बाहियस्स दारुचीरियस्स सरीरक मञ्चकं आरोपेत्वा नीहरित्वा झापेत्वा thUpaJca'ssa करित्वा येन भगवा तेनुपसंकमिसु; उपसङकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिसु, एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तमेतदवोचुं-"दड्ढं भन्ते! बाहियस्स दारुचीरियस्स सरीरं थूपो चस्स कतो, तस्स का गति को अभिसम्परायोति । " "पण्डितो भिक्खवे, बाहियो ! दारुचीरियो पच्चपादि धम्मस्सानुधम्मं, न च मं धम्माधिकरणं विहेसेति, परिनिब्बुतो भिक्खवे ! बाहियो दारुचीरियोति । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि यत्थ आपो च पठवी तेजो वायो न गाधति, न तत्थ सुक्का जोतन्ति आदिच्चो न प्पकासति, 1 एवमेव आ पुस्तके; B--न नथ, पश्चात् ततो त्वं बाहिय न तत्थ, यतो त्वं बाहिय पि(! )तत्य, ततो.....D...यत्तत्य, पश्चात् ततो त्वं बाहिय यत्तत्था, यतो त्वं बाहिय नेवत्थ, ततो......अस्पष्टं कट्ठकथा वाक्यम्. 2 AB अधिपातित्वा, D. अविवादित्वा. 3 AC सच्चवादि; C पटिपञ्जि; B सच्चपादि. * A. पथ0. 5 दृश्यते 3 संयुत्ता0, 137. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #16 -------------------------------------------------------------------------- ________________ 1110 ] बाहिय-सुत्तं न तत्थ चन्दिमा भाति तमो तत्थ न विज्जति, यदा च अत्तना वेदि मुनि सो तेन ब्राह्मणो, अथ रूपा अरूपा च सुखदुक्खा पमुच्चतीति ॥ 10 ॥ __ अयं पि उदानो वुत्तो भगवता इति मे सुत्न्ति। बोधिवग्गो पठमो तत्र उद्दानं भवतितयो च बोधि, निग्रोधो ते थेरा कस्सपेन च पाटली2 सामजि जटिला चाहियेन ते दसा 3ति । / I आ पथ0. 2 B वाया (!). आ ते रसा. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #17 -------------------------------------------------------------------------- ________________ 2-mucalinda-vaggo (11-mucalinda-सुत्तं 2 / 1) एवं मे सुतं-एकं समयं भगवा उरुवेलायं विहरति नज्जा नेरञ्जराय तीरे मुचलिन्दमूले प्त्थ्माभिस्म्बुद्धो। तेन खो पन समयेन भगवा सत्ताहं एकपल्लङकेन निसिन्नो होति विमुत्तिसुखं पटिसंवेदी । तेन खो पन समयेन महा अकालमेघो उदपादि, सत्ताहवद्दलिका सीतवाता' दुद्दिनी। अथ खो मुचलिन्दो नागराजा सकभवना निक्खमित्वा भगवतो कायं सत्तक्खत्तुं भोगेहि परिक्खिपित्वा उपरि मुद्धनि महन्तं फणं विहच्च अट्ठासि-मा भगवन्तं सीतं, मा भगवन्तं उण्हं, मा भगवन्तं डंसमकसवातातपसिरिसपसंफस्सो' ति । अथ खो भगवा तस्स सत्ताहस्स अच्चयेन तम्हा समाधिम्हा वुढासि । अथ खो मुचलिन्दो नागराजा विद्धं विगतवलाहकं देवं विदित्वा भगवतो काया भोगे विनिवेठेत्वा सकवण्णं पटिसंहरित्वा माणवकवणं अभिनिम्मिनित्वा भगवतो पुरतो अट्ठासि पञ्जलिको भगवन्तं न्म्स्स्मानो। अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि सुखो विवेको तुटुस्स सुतधम्मस्स पस्सतो, अव्यापञ्झं सुखं लोके पाणभूतेसु sNymo। सुखा विरागता लोके कामानं समतिक्कमो, अस्मिमानस्स यो विनयो एतं वे परमं सुखन्ति ॥ 1 ॥ 11. 1 द्रष्टव्यं महावग्गे, 1 ॥ 3 ॥ 1-4 2 आ मुञ्च,देग् 3 आ वट्ट, 4 C महावग्गे च--a. 5 सरिसप. " एवमेव पठ्यते D. महावग्गे च; ABdegjjaM. 10 ] [211 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #18 -------------------------------------------------------------------------- ________________ दंड-सुतं ( 12 -- राज- सुत्तं 2 / 2 ) एवं मे सुतं -- एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे । 2 / 3 ] तेन खो पन समयेन सम्बहुलानं भिक्खूनं पच्छाभत्तं पिण्डपातपटिक्कन्तानं उपट्ठानसालायं सन्निसिन्नानं सन्निपतितानं अयमन्तराकथा 1 उदपादि - " को नु खो आवुसो ! इमेसं द्विन्नं राजूनं महद्धनतरो वा महाभोगतरो वा महाकोसतरो वा महाविजिततरो वा महावाहनतरो वा महब्बलतरो वा महिद्धिकतरो वा महानुभावतरो वा राजा वा मागधो सेनियो बिम्बिसारो राजा वा पसेनदि कोसलोति । " अयञ्चरहि तेसं भिक्खूनं अन्तराकथा होति विप्पकता । / अथ खो भगवा सायण्हसमयं पटिसल्लाना वुट्ठितो येनुपट्टानसाला तेनुपसङकमि, उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि, निसज्ज खो भगवा भिक्खू आमन्तेसि-- " kAyAnu'ttha भिक्खवे ! एतरहि कथाय सन्निसिन्ना सन्निपतिता का च पन वो अन्तराकथा विप्पकता 2ति । [ 11 "इध भन्ते ! अम्हाकम्पि पच्छाभत्तं. उदपादि...... पसेनदि कोसलोति' / अयं खो नो भन्ते ! अन्तराकथा विप्पकता । अथ खो भगवा अनुप्पत्तो ऽति । "न खो भिक्खवे ! तुम्हाकं पटिरूपं कुलपुत्तानं सद्धाय* अगारस्मा अनगारियं पब्बजितानं यं तुम्हे एवरूपि कथं कथेय्याथ । सन्निपतितानं वो भिक्खवे ! द्वयं करणीयं धम्मिकथा 'अरियो वा तुम्हीभावो " ति । अथ खो भगवा एतं अत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि-- यं च कामसुखं लोके यं चिदं दिवियं सुखं । तण्हक्खयसुखस्स ते कलं7 नग्धन्ति सोळसिन्ति ॥ 2 ॥ ( 13 - दंडि - सुत्तं 2/3 ) एवं मे सुतं एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे । 12. ' हस्तलेखेषु क्वचिद् अन्तरकथा 0 3 अयं पाठः 28, 29 2 सर्वत्र था - देग् ता; C शोधितं ' था = 'ता. + आ D सद्धानं ; B सद्धा; संस्कृतः su0 28, 29 तः च * AD तुहिभाओ BLaM 5 B तः संस्कृतः धम्मिका कथा. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #19 -------------------------------------------------------------------------- ________________ उदानं [ 2 / 4 तेन खो पन समयेन सम्बहुला कुमारका अन्तरा च सावत्थिं अन्तरा च जेतवनं अहिं दण्डेन हनन्ति । अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमदायसावत्थिं पिण्डाय पाविसि। अहसा खो भगवा सम्बहुले कुमारके अन्तरा च सवत्थिं अन्तरा च जेतवनं अहिं दण्डेन ह्न्न्ते। अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि सुखकामानि भूतानि यो दण्डेन विहिण्स्ति। अत्तनो सुखमेसानो पेच्च सो न लभते सुखं । सुखकामानि भूतानि यो दण्डेन न हिण्स्ति। अत्तनो सुख मेसानो पेच्च सो लभते सुखन्ति., ॥ 3 ॥ ( 14--सक्कार-सुत्तं 2 / 4) एवं मे सुतं-एक समयं भगवा सावत्यियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन भगवा सक्कतो होति गरुकतो होति मानितो पूजितो अपचितो लाभी चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानं [सुत्तं10 सादृश्यं], भिक्खुसंघोपि सक्कतो....... पे....... परिक्खारानं । अझतित्थिया पन परिब्बाजका भगवतो सक्कारं असहमाना भिक्खुसंघस्स च गामे च अरने च भिक्खू दिस्वा असब्भाहि फरुसाहि वाचाहि अक्कोसन्ति परिभासन्ति रोसन्ति विहेस्न्ति। अथ खो सम्बहुला भिक्खू येन भगवा तेनुपसङकमिसु, उपसङकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिसु, एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं "एतरहि भन्ते ! भगवा सक्कतो गरुकतो.....पे..... परिक्खारानं, भिक्खुसंघोपि सक्कतो गरुकतो....पे . . . . परिक्खारानं, अञतित्थिया पन परिब्बाजका असक्कता अगरुकता....पे... परिक्खारानं । अथ खो ते भन्ते ! अझतित्थिया परिव्बाजका भगवतो सक्कारं . . . . प . . . विहेसन्तीति । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि 13. A pacca. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #20 -------------------------------------------------------------------------- ________________ 2 / 5 ] उपासक-सुत्तं 1 1 गामे अरञ्ञे सुखदुक्खफुट्ठो नेवत्तत्तो नो परतो दहेथ फुसन्ति फस्सा उपधिं 2 पटिच्च, निरुपधि केन फुसेय्यु~ फस्साति ॥ 4 ॥ [ 13 ( 15 - उपासक सुत्तं 215 ) एवं मे सुतं -- एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे । तेन खो पन समयेन अञ्ञतरो इच्छानङगलको 3 उपासको सावत्थिं अनुपपत्तो होति केनचिदेव करणीयेन । अथ खो सो उपासको सावत्थियं तं करणीय N तीरेत्वा येन भगवा तेन उपसङकमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नं खो तं उपासकं भगवा एतदवोच -- "चिरस्सं खो त्वं उपासक ! इमं परियायं अकासि यदिदमिधागमनाया' ति" / "चिरपटिकाहं' भन्ते ! भगवन्तं दस्सनाय उपसङ्कमितुकामो, अपिचाहं केहिचि किच्चकरणीयेहि व्यावतो एवाहं नासक्खिं भगवन्तं दस्सनाय उपसङ्कमितुन्ति । " अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि-- सुखं वत ! तस्स न होति किञ्चि सत्खातधम्मस्स वहुस्सुतस्स । सकिञ्चनं पस्स विहमानं, जनो जनम्हि पटिबन्धरूपो " ॥ 5 ॥ G 14. 1 B दसाथ ( ? ) ; C नेव' अत्ततो नो परतो रहेथा ( ? ) 'ति. अहं सुखितो c 'आहं दुक्खितो. परेन्' इदं मय्हं सुखदुक्खं उप्पादितन्ति च नेव अत्ततो नो [ त्यज्यते] परतो तं सुखदुक्खं ठपेथ ( ? ). दहेथ - - इति पठनीयं किमु ? AD उपधि. 2देग् धी - - इति हस्तलेखे. 15. 3C इच्छानङगलनामको कोसलेसु एको ब्राह्मणगामो तं निवासि - ताय ( ? ) तत्थ वा तो भवो' तिज वा इच्छानङ्गलको उपासको ऽति. 4A चिरं; Pdeg; C स्पष्टयति-- चिरपटिको अहं चिरकालतो पट्ठाय अहं. 5 आ व्यावहो'; D व्यावहो. ' अत्र 206 इत्यत्र च अशुद्धो हस्तलेखः. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #21 -------------------------------------------------------------------------- ________________ उदानं ( 16 - गब्मिनी - सुत्तं 2 / 6 ) एवं मे सुतं - एकं समयं भगवा सावत्यियं विहरति जेतवने अनाथपिण्डिकस्स आरामे । तेन खो पन समयेन अञ्ञ्ञतरस्स परिब्बाजकस्स दहरा माणविका पजापती होति गब्भिनी उपविजञ्ञा । अथ खो सा परिब्बाजिका तं परिब्बाजकं एतदवोच - "गच्छ त्वं ब्राह्मण ! तेलं आहर, यं मे विजाताय भविस्सती 'ति । एवं वृत्ते सो परिब्बाजको तं परिब्बाजिकं एतदवोच - " कुतो पनाह भोतिया तेलं आहरामी' ति । दुतियम्पि खो सा परिब्बाजिका तं परिब्बाजिकं एतदवोच - "गच्छ त्वं ब्राह्मण! तेलं आहर, यं मे विजाताय भविस्सति । " दुतियम्पि खो सो परिब्बाजि को तं परिब्बाजिकं एतदवोच - ' कुतो पनाहं भोतिया तेलं आहरामी "ति । ततियं पि खो सा परिब्बाजिका तं परिब्बाजिकं एतदवोच--"गच्छ त्वं ब्राह्मण ! तेलं आहर, यं मे विजाताय भविस्सती 'ति । तेन खो पन समयेन रञ्ञो पसेनदिस्स कोसलस्स कोट्ठागारे समणस्स वा ब्राह्मणस्स वा सप्पिस्स' वा तेलस्स वा यावदत्थं पातुं दीयति नो नीहरितुं । अथ खो तस्स परिब्बाजकस्स एतदहोसिञो खो पन पसेनदिस्स 2 . नीहरितुं । यन्नूनाहं रञ्ञो पसेनदिस्स 2 कोसलस्स कोट्ठागारं गन्त्वा तेलस्स यावदत्थं पिवित्वा घरं आगन्त्वा उग्गिरित्वान ददेय्यं यं इमिस्सा विजाताय भविस्सतीति । 14 ] [ 26 अथ खो सो परिब्बाजको रञ्ञो पसेनदिस्स कोसलस्स कोट्ठागारं गन्त्वा तेलस्स यावदत्थं पिवित्वा' गारं गन्त्वा नेव सक्कोति उद्धं कातुं न पन अधो । सो दुक्खाहि तिब्बाहि खराहि कटुकाहि वेदनाहि फुट्ठो आवट्टति परिवट्टति च । अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थि पिण्डाय पाविसि । असा खो भगवा तं परिब्बाजकं दुक्खाहि तिब्बाहि खराहि कटुकाहि वेदनाहि फुट्ठ आवट्टमानं परिवट्टमानं । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि-- सुखिनो वत ये अकिञ्चना, वेदगुनो हि जना अकिञ्चना । सकिञ्चनं परस विहञ्ञमानं, जनो जनम्हि पटिबन्धचित्तो ॥ 6 ॥ 16. 1A सब्बिस्स - सर्वत्र. 2B पसेनदिकोसलस्स. 3 आ गंत्वा. 4B जनस्मिं. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #22 -------------------------------------------------------------------------- ________________ 2 / 7 ] सुप्पवासा-सुत्त [ 15 ( 17-एकपुत्त-सुत्तं 217 ) एवं मे सुतं-एक समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन अञ्जतरस्स उपासकस्स एकपुत्तको पियो मनापो कालङकतो होति । अथ खो सम्बहुला उपासका अल्लवत्था अल्लकेसा दिवादिवस्स येन भगवा तेनुप्स्न्ग्क्मिसु। उपसङकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिसु, एकमन्तं निसिन्ने खो ते उपासके भगवा एतद्वोच-"किन्नु तुम्हे उपासका अल्लवत्था अल्लकेसा इधुपसङकमन्ता दिवादिवस्सा' ति ? __ एवमुत्ते सो उपासको भगवन्तं एतदवोच-"मय्हं खो भन्ते! एकपुत्तको पियो मनापो कालङकतो, तेन मयं अल्लवत्था अल्लकेसा इध उपसंकमन्ता divAdivassA"ti । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसिपियरूपा सातगधिता वे देवकाया पुथुमानुसा च अघाविनो परिजुन्ना मच्चुराजस्स वसं गच्छन्ति । ये वे दिवा च रत्तो च अप्पमत्ता जहन्ति पियरूपं, ते वे खणन्ति अघमूलं मच्चुनो आमिसं दुरतिवत्तन्ति ॥ 7 ॥ ( 18-सुप्पवासा-सुत्तं 217) एवं मे सुतं-एक समयं भगवा कुण्डियायं विहरति कुण्डिट्ठानवने । तेन खो पन समयेन सुप्पवासा कोलियधीता सत्त वस्सानि गर्भ धारेति 17. CdivAdivassA'ti दिवसस्स पि दिवा मज्झन्तिके काले ति अत्थो. 2AC पियरूपासातदेग्; B पियरूपसागतदे; D पियरूपसातगविधिता; C व्याख्यायते ये...... पियरूपेसु अस्सादेन गिद्धा ते......... पियरूपासातगभिता (?) 18. 3C कुण्डिकायं; D कुणटिकायं. + षो AB कुण्डिकानवने; C. कुण्डिधानवने; D कुण्टानवने. SAD क्वचित्-सुप्पवासा. आ प्रायेण-कोलियोदेग्; B C D कोलियदेग्; C कोलियधीताऽति कोलियराजधीता. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #23 -------------------------------------------------------------------------- ________________ 16 ] उदानं [ 27 सत्ताहं मुल्ह्ग्म्भा। सा दुक्खाहि तिब्बाहि खराहि कटुकाहि वेदनाहि फुट्ठा तीहि वितक्केहि अधिवासेति-'सम्मा सम्बुद्धो वत! भो भगवा, यो इमस्स एवरूपस्स दुक्खस्स पहानाय धम्म देसेति, सुप्पटिपन्नोवत तस्स भगवतो सावकसंघो, यो इमस्स एव रूपस्स दुक्खस्स पहानाय पटिपन्नो, सुसुखं वत निब्बानं यदिदं एवरूपं दुक्खं न संविज्जती' ति। __ अथ खो सुप्पवासा कोलियधीता सामिकं आमन्तेसि-'एहि त्वं अय्यपुत्त, येन भगवा तेनुपसङकम, उपसकमित्वा मम वचनेन भगवतो पादे सिरसा वन्दाहि, अप्पाबाधं अप्पातकं लहुट्ठानं बलं फासुविहारं पुच्छ-'सुप्पवासा भन्ते ! कोलियधीता भगवतो पादे सिरसा वंदति, अप्पाबाधं अप्पातकं लहुट्ठानं बलं फासुविहारं पुच्छती' ति। एवञ्च वदेहि-'सुप्पवासा भन्ते! कोलियधीता सत्त वस्सानि...पे.. . मुल्ह्ग्ब्भा। सा दुक्खाहि... पे... अधिवासेतिसम्मासम्बुद्धो वत भो भगवा ...पे...संविज्जती' ति। "परमं" इति सो कोलियपुत्तो सुप्पवासाय कोलियधीताय पटिस्सुत्वा येन भगवा तेनुपसमि , उपसङ्गकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि, एकमन्तं ठितो खो कोलियपुत्तो भगवन्तं एतदवोच-"सुप्पवासा भन्ते ! कोलियधीता भगवतो पादे सिरसा वन्दति, अप्पाबाधं... फासुविहारं पुच्छति, एवञ्च वदति-सुप्पवासा भन्ते कोलियधीता सत्तवस्सानि...पे... मुल्ह्ग्ब्भा। सा...पे...अधिवासेति : ...पे... संविज्जती" ति। "सुखिनी होतु सुप्पवासा कोलियधीता अरोगा अरोगं पुत्तं विजायतू" ति । सहवचना च पन भगवतो सुप्पवासा कोलियधीता सुखिनी अरोगा अरोग पुत्तं विजायि। "एवं भन्ते" ति खो सो कोलियपुत्तो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा येन सकं घरं तेन पच्चायासि । अहसा खो कोलियपुत्तो सुप्पवासं कोलियधीतरं सुखिनं अरोगं अरोगं पुत्तं विजातं, disvAna'ssa एतदहोसि-'अच्छरियं वत ! भो, अब्भुतं वत भो, तथागतस्स महिद्धिकता महानुभावता, यत्र हि नामयं सुप्पवासा कोलियधीता सहवचना पन भगवतो सुखिनी अरोगा अरोगं पुत्तं विजायती' ति अत्तमनो पमुदितो पीतिसोमनस्सजातो अहोसि । अथ खो सुप्पवासा कोलियधीता सामिकं आमन्तेसि-"एहि त्वं अय्यपुत्त ! येन भगवा तेनपसकम, उपसङकमित्वा मम वचनेन भगवतो पादे सिरसा 1A panno. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #24 -------------------------------------------------------------------------- ________________ [ 17 217 ] सुप्पवासा-सुत्तं वंदाहि-सुप्पवासा भन्ते कोलियधीता भगवतो पादे सिरसा वन्दती' ति। एवञ्च वदेहि-'सुप्पवासा भन्ते कोलियधीता सत्तवस्सानि गब्भं धारेसि सत्ताहं मुळ्हगब्भा सा एतरहि सुखिनी अरोगा अरोगं पुत्तं विजाता, सा सत्ताहं भिक्खुसंघ भत्तेन निमन्तेऽति । अधिवासेतु किर भन्ते भगवा सुप्पवासाय कोलियधीताय सत्त भत्तानि सद्धि भिक्खुसंघेना' ति। "परमति खो सो कोलियपुत्तो सुप्पवासाय कोलियधीताय पटिस्सुत्वा येन भगवा तेनुपसङकमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो सो कोलियपुत्तो भगवन्तं एतदवोच-"सुप्पवासा भन्ते ! कोलियधीता भगवतो पादे सिरसा वन्दति एवञ्च वदेति--सुप्पवासा ...पे... मुळ्हगब्भा सा एतरहि सुखिनी ...पे... bhikkhusNghenaa"ti| तेन खो पन समयेन अञ्जतरेन उपासकेन बुद्धपमुखो भिक्खुसंघो स्वातनाय भत्तेन निमंतितो होति। सो च उपासको आयस्मतो महामोग्गल्लानस्स उपट्ठाको होति । अथ खो भगवा आयस्मन्तं महामोग्गल्लानं आमन्तेसि--"एहि त्वं मोग्गल्लान ! येन सो उपासको तेनुपसङकम, उपसङकमित्वा तं उपासकं एवं वदेहि "सुप्पवासा आवुसों कोलियधीता . . . प ... मुळ्हगब्भा । सा एतरहि... पे...निमन्तेसीति करोतु सुप्पवासा कोलियधीता सत्त भत्तानि, पच्छा सो करिस्सति तुय्ह eso2 उपट्ठाकोऽति । ___"एवं bhante"ti खो आयस्मा महामोग्गलानो भगवतो पटिस्सुत्वा येन सो उपासको तेनुप सङ्कमि, उपसङकमित्वा तं उपासकं एतदवोच-"सुप्पवासा आवुसो...पे...निमन्तेसीति । करोतु...पे...भत्तानि, पच्छा त्वं karissasI"ti । "स चे मे भन्ते! अय्यो महामोग्गल्लानो तिण्णं धम्मानं पाटिभोगो 4 भोगानञ्च जीवितस्स सद्धाय च, करोतु सुप्पवासा कोलियधीता सत्त भत्तानि । पच्छाऽहं करिस्सामी" ति। द्विन्नं खो च तेसं आवुसो धम्मानं पाटिभोगो 4 भोगानञ्च जीवितस्स च, सद्धाय पन त्वं येव पाटिभोगो' ति। "स चे मे भन्ते ! अय्यो महामोग्गल्लानो द्विन्नं धम्मानं पाटिभोगो भोगानजच जीवितस्स च करोतु ... करिस्सामी' ति। अथ खो आयस्मा महामोग्गल्लानो तं उपासकं सज्ञापेत्वा येन भगवा 1 आ महामोग्गलानस्स--इति सर्वत्र । 2 आ तुम्ह' एसो [ = तुम्हं, एसो]; BC तुय्ह एसो [ = तुय्हं एसो]. 3 आ पटिसुत्था; B पटिस्सुनित्वा. 4 AB क्वीचत् पातिभोगो. 5A योजयति (?)-सजातेहीति; त्यक्तं BCD. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #25 -------------------------------------------------------------------------- ________________ 18 ] उदानं [ 2 / 9 तेनुपसङकमि, उपसङ्कमित्वा भगवन्तं एतदवोच - "सञ्ञत्तो भन्ते ! सो उपासको मया, करोतु सुप्पवासा कोलियघीता सत्त भत्तानि पच्छा सो करिस्सती " ति । अथ खो सुप्पवासा कोलियघीता सत्ताहं बुद्धपमुखं भिक्खुसंघं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेसि सम्पवारेसि, तं च दारकं भगवन्तं वन्दापेसि सब्बं च भिक्खुसंघं । अथ खो आयस्मा सारिपुत्तो तं दारकं एतद्वोच--"कच्चि ते दारक ! खमनीयं, कच्चि यापनीयं, कच्चि न किञ्चि दुक्ख "न्ति ? "कुतो मे भन्ते सारिपुत्त ! खमनीयं कुतो यापनीयं । सत्त वस्सानि मे लोहितकुम्भिया' ट्ठानी" ति । अथ खो सुप्पवासा कोलियधीता -- " पुत्तो मे धम्मसेनापतिना सद्धि मन्तेती' ति अत्तमना पमुदिता पीतिसोमनस्सजाता अहोसि । अथ खो भगवा सुप्पवासं कोलियघीतरं एतद्वोच - "इच्छेय्यासि त्वं सुप्पवासे ! अञ्ञं पि एवरूपं पुत्त "न्ति । "इच्छेय्यामहं" भगवा ! अञ्ञानि पि एवरूपानि सत्त पुत्तानी' ति । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि-- असातं सातरूपेन पियरूपेन अप्पियं दुक्खं सुखस्स रूपेन पमत्तमतिवत्ततीति ॥ 8 ॥ ( 16 - विसाखा - सुत्तं 26 ) एवं मे सुतं - एकं समयं भगवा सावत्थियं विहरति पुब्बारामे भिगारमातुपासादे । 4 तेन खो पन समयेन बिसाखाय मिगारमातुया कोचिदेव अत्थो रञ्जे पसेनदिम्हि कोसले पटिबन्धो' होति । तं राजा पसेनदि कोसलो न यथाधिप्पायं तीरेति । अथ खो विसाखा मिगारमाता दिवादिवस्सेव येन भगवा तेनुपसङकमि, उपसङकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नं खो CD देग्यं; A' कुब्भिया; C लोहितकभ्भियं वुट्टानीति मातु-कुच्छियं अत्तनो गब्भावासदुक्खं सन्धाय वदति. 2D अहं, iccheya'haM. 3 C व्याख्यायते-- अतिवत्तति अभिभवति. 4 B पसेनदिकोसले 5 Bdeg बद्धो.. पटिबन्ध - = पटिबद्ध, E. Muller, P.L.P.22; D_pazcAt ' baddho ; ACdeg bangho 0. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #26 -------------------------------------------------------------------------- ________________ 2010 ] bhaddiya-सुत्तं [ 19 विसाखं मिगारमातरं भगवा एतद्वोच-"हन्द ! कुतो नु त्वं विसाखे, आगच्छसि divAdivassA"ti ? "इध मे भन्ते कोचिदेव अत्थो ...पे... tIre"ti । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसिसब्बं परवसं दुक्खं, सब्बं इस्सरियं सुखं । साधार्न्ने। विहचन्ति, योगा हि दुरतिक्कमा 'ति ॥ 9 ॥ (20-भद्दिय-सुत्तं 2 / 10 ) एवं मे सुतं--एक समयं भगवा अनुपियायं विहरति अम्ब्व्ने। तेन खो पन समयेन आयस्मा भद्दियो कालिगोधायपुत्तो अरञ्जगतो पि रुक्खमूलगतो पि सुझागरगतो पि अभिक्खणं उदानं उदानेसि--'अहो सुखं अहो sukha'nti ! अस्सोसुं खो सम्बहुला भिक्खू आयस्मतो भद्दियस्य कालि गोधाय पुत्तस्स अरञ्जगतस्स पि रुक्खमूल गतस्स पि सुझागारगतस्स पि अभिक्खणं उदानं उदानेन्तस्स । सुत्वान तेसं एतदहोसि-'निस्संसयं खो आवुसो! आयस्मा भदियो कालिगोधाय' पुत्तो अनभिरतो ब्रह्मचरियं चरति ; यस्स पुब्बे अगारिकभूतस्स रज्जसुखं सोतं अनुस्सरमानो अरञ्जगतो पि... अभिक्खणं उदानं उदानेति-अहो सुखं अहो sukha'nti ! __अथ खो सम्बहुला भिक्खू येन भगवा तेनुपसकर्मिसु, उपसडकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिसु, एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं--'आयस्मा भन्ते ! भद्दियो काळिगोधाय पुत्तो अरञ्जगतो पि...उदानेति--'अहो सुखं sukha'nti ! निस्संसयं खो भद्दयो काळिगोधाय पुत्तो अनभिरतो...पे... .ahosukha"nti ! IC व्याख्यायते साधारणो पयोजने साधेतब्बे सति. 20. द्रष्ट व्यं चुल्लवग्ग, 7 / 1,5 10 जातके च. आ क्वचित् काळिदेग्. BCD काळि सर्वत्र ICyaM सो पुब्बे अगारिय भूतो समानोति वत्वा anubhAvI'ti वचनसेसेन केचि अत्थं वणति अपरे संघा निपठन्तिः यं स पुब्बे अगारियभतस्साऽति. तत्थ यं साति यं अस्स (!)......यं पुब्बे अगारियं', पश्चात्-सयं पुब्बे, पश्चात्-यं पुब्बे. __4A रज्जंस. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #27 -------------------------------------------------------------------------- ________________ 20 ] उदानं [ 2 / 10 अथ खो भगवा अञ्जतरं भिक्खं आमन्तेसि-"एहि त्वं भिक्खु ! मम वचनेन भद्दियं भिक्खं आमन्तेहि-सत्था तं आवुसो भद्दिय, aamNtetii"ti॥ "एवं भन्तेऽति खो सो भिक्खु भगवतो पटिस्सुत्वा येना' यस्मा भद्दियो कालिगोधाय पुत्तो तेन्' उपसङकमि, उपसङकमित्वा आयस्मन्तं भद्दियं काळिगोधाय पुत्तं एतदवोच-"सत्या तं आवुसो भद्दिय ! AmantetI"ti? ___"एवं Avuso"ti खो आयस्मा भद्दियो काळिगोधाय पुत्तो तस्स भिक्खुनो पटिस्सुत्वा येन भगवा तेनुपसङकमि, उपसङकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो आयस्मन्तं भद्दियं काळिगोधाय पुत्तं भगवा एतदवोच-"सच्चं किर त्वं भहिय ! araJjagato"pi...sukha"nti ? "एवं भन्ते !" ति। "कं पन त्वं भद्दिय, अत्थवसं सम्पस्समानो अरागतो...sukha"nti ? "पुब्बे मे भन्ते अगारिकभूतस्स रज्जसुखं करोन्तस्स अन्तो पि अन्तेपुरे रक्खा सुसंविहिता अहोसि बहिपि अन्तेपुरे रक्खा सुसंविहिता अहोसि । अन्तो पि नगरे रक्खा सुसंविहिता अहोसि बहि पि नगरे रक्खा सुसंविहिता अहोसि । अन्तो पि जनपदे रक्खा सुसंविहिता अहोसि बहि पि जनपदे रक्खा सुसंविहिता अहोसि । सो खो अहं भन्ते ! एवं रक्खितो गोपितो सन्तो भीतो उब्बिग्गो उस्सङकी उत्त्रस्तो विहासिण्। एतरहि खो पन अहं भन्ते! अरञ्जगतोपि रुक्खमूलगतो पि सुझागारगतो पि एकको अभीतो अनुब्बिग्गो अनुस्सङकी अनुत्त्रस्तो अप्पोसुक्को पन्नलोमो परदवुत्तो मिगभूतेन चेतसा विहरामि । इमं खो अहं भन्ते ! अत्यवसं सम्पस्समानो अरञ्जगतो...पे... उदानसिं ....sukha"nti । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसियस्सन्तरतो न सन्ति कोपा, इति भवाभवतञ्च वीतिव्त्तो। तं विगतभयं सुखि असोकं देवा नानुभवन्ति दस्सनाया 'ति ॥ 10 ॥ मुलिन्द-वग्गो दुतियो तस्सुद्दानंमुचनिन्दो 6, राजा, दण्डे न सक्कारो, उपासकेन च । गरिमनी, एकपुत्तो च, सुप्पवासा, विसाखा च कालिगोधाय भाद्दियोग, ति । 1आदेग्सी. 2A रज्जसुखं करेन्तस्स; ड्देग्करोन्तस्स; B रज्जं कारेन्तस्स 3AC परवुत्तो; B चरदवुत्तो; D यदवुत्तो; C (=अट्ठकथा) पुस्तके व्याख्यायते-परेहि दिन्नेन चिवरादिना वत्तमानो. [चुल्लवग्ग पाठः-परदवुत्तो]. +A इदं 5A मुञ्चदेग्. ABDA. आओअन; BDdegA. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #28 -------------------------------------------------------------------------- ________________ 3-nandavaggo __ . (21-kamma-सुत्तं 3 / 1 ) एवं मे सुतं-एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन अज्ञतरो भिक्खु भगवतो अविदूरे निसिन्नो होति पल्लकं आभुजित्वा उजु कायं पणिधाय पुराणकम्मविपाकजं दुक्खं तिप्पं खरं कटुकं वेदनं अधिवासेन्तो सतो सम्पजानो अबिह्न्य्मानो। अहसा खो भगवा तं भिक्खू अविदूरे निसिन्नं पल्लङकं आभुजित्वा ... पे... वेदनं अधिवासेन्तं सतं सम्पजानं अविह्झ्मान्ण्। अर्थ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि सब्बकम्मजहस्स2 भिक्खुनो धुनमानस्स पुरेकतं रजं । अममस्स ठितस्स तादिनो अत्थो नत्थि जनं लपेतवे' ति ॥ 1 ॥ ( 22-नन्द-सुत्त 3 / 2 ) एवं मे सुतं--एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन आयस्मा नन्दो भगवतो भाता मातुच्छापुत्तो सम्बहुलानं भिक्खूनं एवमारोचेति--"अनभिरतो अहं आवुसो! ब्रह्मचरियं चरामि, न सक्कोमि ब्रह्मचरियं सन्धारेतुं,4 सिक्खं पच्चक्खाय हीनाय' आवत्तिस्सामी," ति। 21. 1 द्रष्टव्यं E. Muller, P.L.p, 38. 2A kammahassa. 3AB degthi. 22. 4C व्याख्यायते सन्धारेतुन् ति पवत्तेत. 5C होनाया ति गिहिभावाय आवत्तिस्सामति निवत्तिस्सामि. 32 ] [ 21 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #29 -------------------------------------------------------------------------- ________________ 22 ] उदानं [ 3 / 2 अथ खो अञ्ञतरो भिक्खु येन भगवा तेनु' उपसङकमि, उपसङकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिनो खो सो भिक्खु भगवन्तं एतदवोच--'"आयस्मा भन्ते ! नन्दो भगवतो भाता मातुच्छापुत्तो सम्बहुलानं भिक्खूनं एवं आरोचेति -- अनभिरतो ... पे आवत्तिस्सामी" ति । अथ खो भगवा अञ्ञतरं भिक्खु, आमन्तेसि - " एहि त्वं भिक्खु ! मम वचनेन नन्दं भिक्खु आमन्तेहि-- सत्था तं आवुसो नन्द ! आमन्ते" ति । "एवं भन्ते ! ति खो सो भिक्खु भगवतो पटिस्सुत्वा येनाऽयस्मा नन्दो तेनुपसङकमि, उपसङकमित्वा आयस्मन्तं नन्दं एतदवोच - "सत्या तं आसो नन्द ! आमन्तेती" ति । "एवं आवुसो" ति खो आयस्मा नन्दो तस्स भिक्खुनो पटिस्सुत्वा येन भगवा tenu'pasaGkami, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नं खो आयस्मन्तं नन्दं भगवा एतदवोच - " सच्चं किर त्वं नन्द ! सम्बहुलानं भिक्खूनं एवमारोचेसि -- अनभिरतो ... पे... आवत्तिस्सामी' ति । किस्स पन त्वं नन्द ! अनभिरतो ब्रह्मचरियं चरसि न सक्कोसि ब्रह्मचरियं सन्धारेतुं, सिक्खं पच्चक्खाय हीनायावत्तिस्ससी" ति ? "साकियानी' (मं) 2 भन्ते ! जनपदकल्याणी घरा निक्खमन्तं उपड्दुल्लिखितेहि केसेहि अपलोकेत्वा मं एतदवोचतुवटं खो अय्यपुत्त ! आगच्छेय्यासी' ति । सो खो अहं भन्ते तं अनुस्सरमानो अनभिरतो ब्रह्मचरियं चरामि, न सक्कोमि ब्रह्मचरियं सन्धारेतुं आवत्तिस्सामी' ति । अथ खो भगवा आयस्मन्तं नन्दं बाहाय गहेत्वा सेय्यथा पि नाम बलवा पुरिसो सम्मिञ्जितं * वा बाहं पसारेय्य पसारितं वा बाहं सम्मिञ्जेय्य, * एवमेवं जेतवने अन्तरहितो देवेसु तावतिंसेसु पातुरहोसि । तेन खो पन समयेन पञ्चमत्तानि अच्छरासतानि सक्कस्स देवानमिन्दस्स उपट्ठानं आगतानि होन्ति ककुटपादिनी 5' ति । तेन खो भगवा आयस्मन्तं नन्दं आमन्तेसि -- "पस्ससि नो त्वं नन्द ! इमानि पञ्च अच्छरासतानि ककुटपादिनी" ति ? " एवं भन्ते ! " ति । 1 आ साकिनिया; C साकियानीति सक्यराजघीता. 3C उपड्दुलि खितेहि.. . . अड्डुलिखितेहि पि पठन्ति; D उपड्डुलिखितेहि SC ककुटपादिनी ति ... कुलकुट. Shree Sudharmaswami ङ्यन्भन्दर्-ऊमर, षुरत् 2 नास्ति B. + आ उपलिखितेहि; पारापतसदिसपादिनी ( 0I ? ) ; ABD www.umaragyanbhandar.com Page #30 -------------------------------------------------------------------------- ________________ 3 / 2 ] नन्द-सुत्तं [ 23 "तं किम्मसि नन्द ! कतमा नु खो अभिरूपतरा वा दस्सनीयतरा वा पासादिकतरा वा साकियानी वा जनपदकल्यानी इमानि वा पञ्च अच्छरासतानि ककुटपादिनी' ति। __ "सेय्यथा पि भन्ते पलुट्ठमक्कटी2 कण्णनासच्छिन्ना, एवमेव खो भन्ते ! साकियानी जनपदकल्याणी इमेसं पञ्चन्नं अच्छरासतानं उपनिधाय सङख्यं' पि न उपेति कलभागं पि न उपेति उपनिधिं पि न उपेति। अथ खो इमानि पञ्च अच्छरासतानि अभिरूपतरानि चेव दस्सनीयतरानि च पासादिकतराणि चा" ति। ___ "अभिरम नन्द ! अभिरम नन्द ! अहं ते पाटिभोगो पञ्चन्नं अच्छरासतानं पटिलाभाय ककुटपादिनीनं" ति। स चे मे भन्ते भगवा पाटिभोगो पञ्चन्नं अच्छरासतानं पटिलाभाय ककुटपादिनीनन्ति । "अभिरमिस्सामहं भन्ते! भगवा ब्रह्मचरिये' ति। अथ खो भगवा आयस्मन्तं नन्दं बाहाय गहेत्वा सेय्यथा ...पे... सम्मिजेय्य, एवमेवं देवेसु तावतिंसेसु अन्तरहितो जेतवने पातुर्होसि। अस्सोसुखो भिक्खू--'आयस्मा किर नन्दो भगवतो भाता मातुच्छापुत्तो अच्छरानं हेतु ब्रह्मचरियं चरति, भगवा किर अस्स पाटिभोगो पञ्चन्नं अच्छरासतानं पटिलाभाय ककुटपादिनीनं' इति। ___अथ खो आयस्मतो नन्दस्स सहायका भिक्खू आयस्मन्तं नन्दं भतकवादेन च उपक्कितकवादेन च समुदाचरन्ति-,भतको किरायस्मा नन्दो, उपक्कितको किरा' यस्मा नन्दो अच्छरानं हेतु ब्रह्मचरियं च्र्ति। भगवा किर अस्स पाटिभोगो पञ्चन्नं अच्छरासतानं पटिलाभाय ककुटपादिनीनं' ति। अथ खो आयस्मा नन्दो सहायकानं भतकवादेन च उपक्कितकवादेन च अट्टियमानो हरायमानो जिगुच्छियमानो एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विसारदो नचिरस्सेव yassa'tthAya कुलपुत्तो सम्मदेव अगारस्मा अनागारियं पब्बजति, तदनुत्तरं ब्रह्मचरियपरियोसानं दिठे' व धम्मे सयं अभिज्ञा सच्छिकत्वा उपसम्पज्ज विहासि--'खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, ना परं इत्थत्तायाऽति अब्भ्ज्ञ्यासि। अझतरो खो पनायस्मा नन्दो अरहतं! अहोसि। अथ खो अञ्जतरा देवता अतिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं IC पलुट्ठ makkati'ti झामङग मक्कटी'; आ पलुद्ध; D paluddhaB पसुद्ध. 2BC संखं. SC व्याख्यायते--उपसक्कितकवादेनाऽति यो कहापनाप दीहि किञ्चि किनाति सो उपक्किको ति वुच्चति; आ उसदेग् 4 ABC अरहत्तं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #31 -------------------------------------------------------------------------- ________________ 24 ] उदानं [ 3 / 3 जेतवनं ओभासेत्वा येन भगवा तेनुपसङकमि, उपसङकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि, एकमन्तं ठिता खो सा देवता भगवन्तं etadavoca''AyasmA भन्ते ! नन्दो भगवतो भाता मातुच्छापुत्तो आसवानं खया अनासवं चेतोविमुत्ति पझाविमुत्ति दिठे' व धम्मे सयं अभिज्ञा सच्छिकत्वा उपसम्पज्ज विहरती" ति। भगवतोपि ज्ञानं उदपादि-'नन्दो आसवानं खया ... विहरती' ति । अथ खो आयस्मा नन्दो तस्सा रत्तिया अच्चयेन येन भगवा तेनुपसङकमि, उपसङकमित्वा भगवन्तं अभिवादेत्बा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो आयस्मा नन्दो भगवन्तं एतदवोच--"यं मे भन्ते ! भगवा पाटिभोगो पञ्चन्नं अच्छरासतानं पटिलाभाय ककुटपादिनीनं,मुञ्चामाऽहं' भन्ते! भगवन्तं एतस्मा पटिस्सवा" ति। "मया पि खो ते नन्द ! चेतसा चेतो परिच्च विदितो-नन्दो आसवानं खया ... viharatI'ti / देवतापि मे एतमत्थं आरोचेसि--आयस्मा भन्ते ! नन्दो भगवतो भाता मातुच्छापुत्तो आसवानं खया ... विहरती' ति। यदेव खो ते नन्द ! अनुपादाय आसवेहि चित्तं विमुत्तं, अथाह' मुत्तो एतस्मा पटिस्सवा" ति। अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसियस्स नित्तिण्णो पङको, मदितो कामकण्टको । मोहक्खयं अनुप्पत्तो सुखदुक्खेसु न वेधति स भिक्खू' ति ॥ 2 ॥ ( 23-यसोज सुत्त 3 / 3 ) एवं मे सुतं-एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डि. कस्स आरामे। तेन खो पन समयेन यसोजपमुखानि पञ्चमत्तानि भिक्खुसतानि सावत्थि अनुप्पत्तानि होन्ति भगवन्तं दस्सनाय । ते च अगन्तुका भिक्खू नेवासिकेहि भिक्खूहि सद्धि पटिसम्मोदमाना सेनासनानि पञापयमाना पत्तचीवरानि पटिसामयमाना उच्चासद्दा महासद्दा अहेसुण्। अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसि-"के पनेते आनन्द ! उच्चासद्दा: महासद्दा केवट्टा मजे मच्छं विलोपेन्ति ? 1 AmuccAm'Aha; D मञ्चाहं. 2 AB पाठ:-देवाऽपि-इत्यस्य स्थाने योज्यते. 3 AD अस्साह; BC अथाहं. 23. + A.a 5A सी. www.umaragyanbhandar.com Page #32 -------------------------------------------------------------------------- ________________ 3 / 3 ] यसोज-सुत्तं [ 25 _ "एतानि भन्ते ! यसोजपमुखानि पञ्चमत्तानि भिक्खुसत्तानि सावत्थिं अनुप्पत्तानि भगवन्तं द्स्स्नाय्। ते च आगन्तुका ....पे... पटिसामयमाना उच्चासद्दा' महासद्दा' ति। "तेन हानन्द ! मम वचनेन ते भिक्खू आमन्तेहि-सत्था आयस्मन्ते आममन्ते ति|" "एवं भन्ते !" "ति खो आयस्मा आनन्दो भगवतो पटिस्सुत्वा येन ते भिक्खू तेनुपसङकमि, उपसङकमित्वा ते भिक्खू एतदवोच-"सत्था आयस्मन्ते अमन्तेती" ति। "एवं आवुसो" ति खो ते भिक्खू आयस्मतो आनन्दस्स पटिस्सुत्वा येन भगवा तेनुपसङकमिंसु, उपसङकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिसु, एकमन्तं निसिन्ने खो ते भिक्खू भगवा एतदवोच-"किन्नु तुम्हे भिक्खवे ! उच्चासद्दा महासद्दा केवट्टा मने मच्छं विलोपा ति" एवं वुत्ते आयस्मा यसोजो भगवन्तं एतदवोच-"इमानि भन्ते ! पञ्चमतानि भिक्खुसतानि सावत्थि अनुप्पत्तानि भगवन्तं द्स्स्नाय्। ते' मे आगन्तुका भिक्खू . . .पे... पटिसामयमाना उच्चा सद्दा! महासद्दा' ति। "गच्छथा भिक्खवे! वो पणामेमि, न वो मम सन्तिके व्त्त्ब्ब्न्ति। "एवं भन्ते ! ति खो ते भिक्खू भगवतो पटिस्सुत्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा, सेनासनं पटिसामेत्वा पत्तचीवर मादाय येन वज्जी तेन चारिकं पक्कमि सु॥ वज्जीसु अनुपुब्बेन चारिकञ्चरमाना येनवग्गुमुदा' नदी, तेनुपसमिसु, उपसङकमित्वा वग्गुमुदाय नदिया तीरे पण्णकुटियो करित्वा वस्सं उपगच्छिंसु । अथ खो आयस्मा यसोजो वस्सुपगतो भिक्खू आमन्तेसि--"भगवता मयं आवुसो ! पणामिता अत्थकामेन हितेसिना अनुकम्पकेन अनुकम्पं उपादाय । हन्द ! मयं आवुसो, तथा विहारं कप्पेम, यथा नो विहरतं भगवा अत्तमनो अस्सा" ति। "एवं आवुसो!" ति खो भिख्खू Ayasmato yasojassa pccssosuN| atha kho te भिक्खू वूपकट्ठा अप्पमत्ता आतापिनो पहितत्ता विहरन्तो teneva'naravassena सब्बेव तिस्सो विज्जा सच्छीकंसु । 1 B पक्कामिसु. 3 ंस्स्देग् I. देगिंसु- स्थाने. 5 AD भगवतो. 2 B वग्गमुदा--इति सर्वत्र ___ + B देग्गच्छिसुं. * B सच्छाकासु; C sacchikarisu Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #33 -------------------------------------------------------------------------- ________________ उदानं 26 ] [ 333 अथ खो भगवा सावत्थियं यथाभिरत्तं विहारित्वा येन वेसाली तेन चारिक पक्कमि,1 अनुपुब्बेन चारिक चरमानो येन वेसाली त्द्व्स्रि। तत्र सुदं भगवा वेसालियं विहरति महावने कूत्तागार्सालाय्ण्। अथ खो भगवा वग्गुमुदातीरियानं भिक्खूनं चेतसा चेतो परिच्च मनसिकरित्वा आयस्मन्तं आनन्दं आमन्तेसि-'आलोकजाता विय मे आनन्द ! एसा दिसा ओभासजाता विय मे आनन्द एसा दिसा, यस्सं दिसायं वग्गुमुदातीरिया भिक्खू विहरन्ति गन्तुं अप्पटिकूलासि मे मनसिकातुं । पहिणेय्यासि त्वं आनन्द ! वग्गुमुदातीरियानं भिक्खूनं सन्तिके दूतं-सत्था आयस्मन्ते आमन्तेति, सत्था आयस्मन्तानं dssnkaamo"ti॥ ___ "एवं भन्ते !" ति खो आयस्सा आनन्दो भगवतो पटिस्सुत्वा येन अज्ञतरो भिक्खु तेन उपसङकमि, उपसङकमित्वा तं भिक्खं एतदवोच-"एहि त्वं आवुसो! येन वग्गुमुदातीरिया भिक्खू तेनुपसङ्कम, उपसङकमित्वा वग्गुमुदातीरिये भिक्खू एवं वदेहि-सत्या आयस्मन्ते आमन्तेति, सत्था आयस्मन्तानं dssnkaamo"ti। "एवं आवुसो!" ति खो सो भिक्खु आयस्मतो आनन्दस्स पटिस्सुत्वा सेय्यथापि नाम बलवा पुरिसो सम्मिञ्जितं वा बाहं पसारेय्य पसारितं वा बाहं सम्मिनेय्य, एवमेव महावने कूटागारसालायमन्तरहितो वग्गुमुदाय नदिया तीरे तेसं भिक्खूनं पुरतो पातुर्होसि। अथ खो सो भिक्खु वग्गमुदातीरिये भिक्खू एतदवोच-"सत्था आयसमन्ते आमन्तेति सत्था आयस्मन्तानं दस्सनकामोऽति । ___ "एवमावुसो!" ति खो ते भिक्खू तस्स भिक्खुनो पटिस्सुत्वा सेनासनं पटिसामेत्वा पत्तचीवरमादाय सेय्यथा............. सम्मिञ्जय, एवमेवं वग्गुमुदाय नदिया तीरे अन्तरहिता महावने कूटागारसालायं भगवतो सम्मुखे पातुर्हेसुण्। तेन खो पन समयेन भगवा आनञ्जन' समाधिना निसिन्नो होति। अथ खो तेसं भिक्खूनं एतदहोसि--'कतमेन नु खो भगवा विहारेन एतरहि 1 B देगामि 2 आ एतादिसा. 3 पुस्तकयोः-यस्सं दिसायं आयामा इत्यस्य स्थाने 4 नास्ति C; B भन्ते. 5A प्यतिक्कूल आसिमे, नास्ति D. 6A देग्सि 7 आ आनञ्चेत; C आनञ्जसमाधिना....... आनञ्जन0पि पाठो. द्रष्टव्यं E.Muller, The Pali Language p.8. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #34 -------------------------------------------------------------------------- ________________ 3 / 3 ] yasoja-सुत्तं [ 27 विह्र्तीति। अथ खो तेसं भिक्खूनं एतदहोसि--'आनञ्जन 1 खो भगवा विहारेन एतरहि विहरती' ति सब्बेऽव आनजेन समाधिना निसीदिसु। अथ खो आयस्मा आनन्दो अभिक्कन्ताय रत्तिया निक्खन्ते पठमे यामे उट्ठायासना एकंसं चीवरं करित्वा येन भगवा तेन अञ्जलिं 1 पणामेत्वा भगवन्तमेतदवोच-'अभिक्कन्ता भन्ते ! रत्ति निक्खन्तो पठमो यामो चिरनिसिन्ना आगन्तुका भिक्खू। पटिसम्मोदतु भन्ते ! भगवा आगन्तुकेहि bhikkhuuhii"ti। ____ एवं वुत्ते भगवा तुण्ही अहोसि। दुतियं पि खो आयस्मा आनन्दो अभिक्कन्ताय रत्तिया निक्खन्ते मज्झिमे यामे उट्ठायासना एकसं चीवरं करित्वा येन भगवा तेनञ्जलिम्पणामेत्वा भगवन्तं एतदवोच-"अभिक्कन्ता भन्ते ! रत्ति निक्खन्तो मज्झिमो यामो, चिरनिसिन्ना आगन्तुका भिक्खू, पटिसस्मोदतु भन्ते ! भगवा आगन्तुकेहि bhikkhUhI'ti । / दुतियम्पि खो भगवा तुण्ही अहोसि। ततियम्पि खो आयस्मा आनन्दो अभिक्कन्ताय रत्तिया निक्खन्ते पच्छिमे यामे उद्धते अरुणे नन्दिमुखिया रत्तिया उट्ठायासना एकसं चीवरं करित्वा येन भगवा तेनञ्जलिम्पणामेत्वा भगवन्त एतदवोच-'अभिक्कन्ता भन्ते ! रत्ति, निक्खन्तो पच्छिमो यामो, उद्धतो' अरुणो, नन्दिमुखी रत्ति, चिरनिसिन्ना आगन्तुका भिक्खू, पटिसम्मोदतु भगवा आगन्तुकेहि bhikkhuuhii"ti। अथ खो भगवा तम्हा समाधिम्हा वुट्ठहित्वा आयस्मन्तं आनन्दं आमन्तेसि-"सचे खो त्वं आनन्द ! जानेय्यासि, एत्तकम्पि ते न पटिभासेय्य-6 अहं च आनन्द ! इमानि च पञ्च भिक्खुसतानि सब्बेव, आनञ्जसमाधिना' निसीदिम्हाति। अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसियस्स जितो कामकण्टको akkoso ca vadho ca vndhnnyc| pabbato viya so Thito anejo sukhadukkhesu na vedhati sa bhikkhU'ti // 3 // 1A आनञ्च; 2A अञ्चली 6देग् आदेगी. 3 D उग्गते; आ उद्धस्ते; आ उद्धस्तो द्रष्टगं 5 / 5 चुलवग्गे 9 / 1 + आ एत्तकंसि; B एत्तकमि 5A समपटिभासेय्यं; D प्पटिभासेय्यं 6 आनञ्च 7 आ B कण्डको Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #35 -------------------------------------------------------------------------- ________________ 28 ] उदानं ( 24 - सारिपुत्त - सुत्तं 3 | 4 ) एवं मे सुतं -- एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डकस्स आरामे । 1 तेन खो पन समयेन आयस्मा सारिपुत्तो भगवतो अविदूरे निसिन्नो होति पल्लङ्कं आभुजित्वा' उजुं कायं पणिधाय परिमुखं सतिं उपट्टपेत्वा+- / अद्दसा खो भगवा आयस्मन्तं सारिपुत्तं अविदूरे निसिन्नं पल्लकं आभुजित्वा उजुं कायं पणिधाय परिमुखं सति उपट्ठयेत्वा अथ खो भगवा एतमत्यं विदित्वा तायं वेलायं इमं उदानं उदानेसि-- यथा पि पब्बतो सेलो अचलो सुप्पतिट्ठितो एवं मोहक्खया भिक्खु pabba'to व न वेधती 'ति ॥ 4 ॥ ( 25 - कोलित - सुत्त 3 / 5 ) एवं मे सुतं --- एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डकस्स आरामे । तेन खो पन समयेन आयस्मा. महामोग्गल्लानो भगवतो अविदूरे निसिन्नो होति, पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय कायगताय सतिया अज्झत्तं सुपतिट्ठिता । अद्दसा खो भगवा आयस्मत्तं महामोग्गल्लानं अविदूरे निसिन्नं पल्लकं ..... पे...... सुपतिट्ठिताय । अथ खो भगवा एतमत्यं विदित्वा तायं वेलायं इमं उदानं उदानेसि-- [ 36 सति कायगता उपट्ठिता, छसु फस्सायतनेसु संवृतो सततं भिक्खु समाहितो जञ्ञा निब्बानमत्तनो ऽति ॥ 5 ॥ 3 ( 26 - पिलिन्द - सुत्त 36 ) एवं मे सुतं--एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे । तेन खो पन समयेन आयस्मा पिलिन्दवच्छो' भिक्खू वसलवादेन समुदाचरति । 1 आ आभुञ्चित्वा 26. 3 आ देग् ग्गलानो - इति सर्बत्र. 2 आ आपेत्वा + B पलिन्दिवच्छो; D पिलिन्दिवच्छो, महावग्गेऽपि 6 / 13. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #36 -------------------------------------------------------------------------- ________________ 317 ] kassapa-सुत्तं [ 29 अथ खो सम्बहुला भिक्खू येन भगवा तेनुसङकमिसु, उपसडकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिसु, एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं--"आयस्मा भन्ते ! पिलिन्दवच्छो भिक्खू वसलवादेन smudaacrtii"ti। ___ अथ खो भगवा अञ्जतरं भिक्खं आमन्तेसि--'ऽएहि त्वं भिक्खु ! मम वचनेन पिलिन्दवच्छं भिक्खू आमन्तेहि-सत्था तं आवुसो पिलिन्दवच्छ aamntetii'ti। "एवं bhante"ti खो सो भिक्खु भगवतो पटिस्सुत्वा yena'AyasmA पिलिन्दव च्छो तेन उपसङ कमि, उपसङकमित्वा पिलिन्द वच्छं एतदवोच-"सत्था तं आवुसो aamntetii"ti। ___ "एवं avuso"ti खो आयस्मा पिलिन्दवच्छो तस्स भिक्खुनो पटिस्सुत्वा येन भगवा तेनुपसङ कमि, उपसङकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो आयस्मन्तं पिलिन्दवच्छं भगवा एतदवोच-"सच्चं किर त्वं वच्छ ! भिक्खू वसलवादेन samudAcarasI'ti ? "एवं भ्न्तेऽति। अथ खो भगवा पिलिन्दवच्छस्स पुब्बेनिवासं मनसिकरित्वा भिक्खू आमन्तेसि--"मा खो तुम्हे भिक्खवे ! वच्छस्स भिक्खुनो उज्झायित्थ ! न भिक्खवे ! वच्छो दोसन्तरो भिक्खू वसलवादेन स्मुदाच्र्ति। वच्छस्स भिक्खवे ! भिक्खुनो पञ्च जातिसतानि अब्बोकिण्णानि ब्राह्मणकुले प्च्चाजातानि। सो तस्स वसलवादो दीघरत्तं अज्झाचिण्णो । तेनायं वच्छो भिक्खू वसलवादेन smudaacrtii'ti। अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसियम्हि न माया वत्तति न मानो, यो खीणलोभो अममो निरासो पणुन्नकोधो अभिनिब्बुतत्तो, सो ब्राह्माणो सो समणो स भिक्खूति ॥ 6 ॥ __ (27-कस्सप-सुत्त 37 ) एवं मे सुतं--एकं समयं भगवा राजगहे विहरति वेळुवने क्ल्न्द्क्निवापे। तेन खो पन समयेन आयस्मा महाकस्सपो पिप्फलिगुहायं विहरति, सत्ताहं 1 ABD deg0i, इंसु--स्थान-इत्यत्र. 2C उदाचिन्नो.... अज्झाचिन्नो ti । 3D pnulldeg| + A abbho; B pustake'TakathAtaH--khattiyAdijAtiantarehi avomissAni. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #37 -------------------------------------------------------------------------- ________________ 30 ] उदानं [ 37 एकपल्लङकेन निसिन्नो होति अञ्जतरं समाधि स्माप्ज्जित्वा। अथ खो आयस्मा महाकस्सपो तस्स सत्ताहस्स अच्चयेन तम्हा समाधिम्हा वुत्त्त्थासि। अथ खो आयस्मतो महाकस्सपस्स तम्हा समाधिम्हा वुट्ठितस्स एतदहोसियनूनाहं राजगहं पिण्डाय प्विसेय्य्न्ति। तेन खो पन समयेन पञ्चमत्तानि देवतासतानि उस्सुक्कमापन्नानि होन्ति आयस्मतो महाकस्सपस्स पिण्डपातपटिलाभाय । अथ खो आयस्मा महाकस्सपो तानि पञ्चमत्तानि देवतासतानि पटिक्खिपित्वा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय राजगह पिण्डाय पाविसि। तेन खो पन समयेन सक्को देवानमिन्दो आयस्मतो महाकस्सपस्स पिण्डपातं दातुकामो होति पेसकारिवणं' अभिनिम्मिनित्वा तन्तं विनाति', सुजाता असुरकन्ना वासरं (?) पूरेति । अथ खो आयस्मा महाकस्सपो राजगहे सपदानं पिण्डाय चरमानो येन सक्कस्स देवानमिन्दस्स निवेसनं तेनुप्स्न्ग्क्मि। अद्दसा खो सक्को देवानमिन्दो आयस्मन्तं महाकस्सपं दूरतो व आगच्छन्तं, दिस्वान घरा निक्खमित्वा पच्चुग्गन्त्वा हत्थतो पत्तं गहेत्वा घरं पविसित्वा घाटिया ओदनमुद्धरित्वा पत्तं पूरेत्वा आयस्मतो महाकस्सपस्स पदासि । सो अहोसि पिण्डपातो अनेकसूपो अनेकव्यञ्जनो" अनेकसूपरसव्यञ्जनो' / अथ खो आयस्मतो महाकस्सपस्स एतदहोसि-'को नु खो अयं सत्तो, यस्सायं एवरूपो इद्धानुभावो ति? अथ खो आयस्मतो महाकस्सपस्स एतदहोसि--'सक्को नु खो देवानमिन्दोऽति. इति विदित्वा सक्कं देवानमिन्दं एतदवोच-'कतं खो ते इदं कोसिय, मा पुन पि evruupmkaasii'ti|" "अम्हाकम्पि bhante kassapa! puUna attho अम्हाकम्पि पु न क्र्न्नीय्न्ति'| अथ खो सक्को देवानमिन्दो आयस्मन्तं महाकस्सपं अभिवादेत्वा पदक्खिणं कत्वा वेहासं अब्भुग्गन्त्वा आकासे अन्तलिक्खे तिक्खत्तुं उदानं उदानेसि--'अहो दानं परमं दानं कस्सपे सुपतिट्ठितं ! अहो......सुपतिट्ठितन्ति !!" ___ अस्सोसि खो भगवा दिब्बाय सोतधातुया विसुद्धाय अतिक्कन्तमानुसिकाय सक्कस्स देवानमिन्दस्स वेहासं ...... उदानं उदानेन्तस्स-अहो...... सुपतिट्टितं! अहो........सुपतिट्टितन्ति !! अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि! 27. 1BD peskaar| 2A netvaa| 3A fafa; B fanta; geei E. Muller, The Pali Language, p. 102 1 +आतंसुटं; BNaM सरं; CDvaasrN। 5A स्ण्त्वा। B पादासि । Adegvynycno। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #38 -------------------------------------------------------------------------- ________________ पिण्ड-सुत्तं पिण्डपातिकस्स भिक्खुनो अत्तभरस्स अनञ्ञपोसिनो देवा पियन्ति तादिनो उपसन्तस्स सदा सतीमतो ऽति ॥ 7 ॥ 3 / 8 ] (282 - पिण्ड - सुत्तं 38 ) एवं मे सुतं -- एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे । [ 31 तेन खो पन समयेन सम्बहुलानं भिक्खूनं पच्छाभन्तं पिण्डपातपटिक्कन्तानं करेरिमण्डलमाले सन्निसिन्नानं सन्निपतितानं अयमन्तराकथा उदपादि पिण्डपातिको आवुसो भिक्खु पिण्डाय चरन्तो लभति कालेन कालं मनापिके चक्खुना रूपे पस्सितुं, लभति कालेन कालं मनापिके सोतेन सद्दे सोतुं लभति कालेन कालं मनापिके धानेन गन्धे वायितुं, लभति कालेन कालं मनापिके जिह्वाय रसे सायितुं, लभति कालेन कालं मनापिके कायेन फोटुब्बे फुसितुं, पिण्डपातिको आवसा भिक्खु सक्कतो गरुकतो मानितो पूजितो अपचितो पिण्डाय चरति । हन्द आवुसो मयं पि पिण्डपातिका होम, मयं पि लच्छाम कालेन कालं मनापिके चक्खुना रूपे पस्सितुं, मयं पि लच्छाम कालेन कालं मनापिके सोतेन सद्दे सोतुं, मयं पि लच्छाम कालेन कालं मनापिके धानेन गान्धे घायितुं, मम्पि लच्छाम मनापिके जिह्वाय रसे सयितुं, मम्पि लच्छाम मनापिके कायेन फोटुब्बे फुसितुं ; मम्पि सक्कता गरुकता मानिता पूजिता अपचिता पिण्डाय चीरस्सामाऽति । अयञ्चरहि तेसं भिक्खूनं अन्तराकथा होति विप्पकता । अथ खो भगवा सायण्हसमयं पटिस्सल्लाना वुट्ठितो येन करेरिमण्डलमालो ते ऽनुपसमि, उपसङमित्वा पञ्ञ्ञत्ते आसने निसीदि, निसज्ज खो भगवा भिक्खू आमन्तेसि --- काय ' नुत्थ' भिक्खवे! एतरहि कथाय सन्निसिन्ना, का च पन वो अन्तराकथा विप्पकता "ति ? "इध भन्ते ! अम्हाकं पच्छाभत्तं पिण्डपातपटिक्कन्तानं करेरिमण्डलमाले" सन्निसिन्नानं सन्निपतितानं अयं अन्तराकथा उदपादि -- पिण्डपातिको 4 पे ... पिण्डाय चरिस्सामा 'ति.. अयं खो नो भन्ते अन्तराकथा विप्पकता; अथ खो भगवा अनुप्पत्तो" ति । D सतिमस्सा । 28. द्रष्टव्ये सुत्त 12, 29 / 4 हस्तलेखेषु सर्वत्र -- था, द्रष्टव्यं sutta 12. Shree Sudharmaswami Gyanbhandar-Umara, Surat ..... 3 A antarIdeg antaradeg / 5 B kAmA. Adegle. www.umaragyanbhandar.com Page #39 -------------------------------------------------------------------------- ________________ 32 ] उदानं [ 39 '"न ख्वेतं भिक्खवे ! तुम्हाकं पटिरूपं कुलपुत्तानं सद्धाय अगारस्मा अनगारियं पब्बजितानं, यं तुम्हे एवरूपि कथं कथेय्याय । सन्निसिन्नानं सन्निपतितानं वो भिक्खवे ! द्वयं करणीयं - धम्मिया वा कथा अरियो वा तुण्हीभावो ऽति । अथ खो भागवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि-- पिण्डपातिकस्स भिक्खुनो अत्तभरस्स अनञ्ञपोसिनो । देवा पिहयन्ति तादिनो, नो चे सद्दसिलोकनिस्सितो ऽति ॥ 8 ॥ ( 26 - सिप्प - सुत्तं 36 ) एवं मे सुतं -- एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे । तेन खो पन समयेन सम्बहुलानं भिक्खूनं (सुत्तं विय) अन्तराकथा उदपादि -- "को नु खो आवुसो ! सिप्पं जानाति, को कि सिप्पं सिक्खी 3, कतरं सिप्पानं अग्गन्ति । " तत्थ एकच्चे एवमाहंसु -- हत्थिसिप्पं सिप्पानं अग्गन्ति । ' एकच्चे एवमाहंसु -- अस्ससिप्पं सिप्पानं अग्ग्न्ति। एकच्चे एवमाहंसु--"रथसिप्पं सिप्पानं अग्गन्ति । " एकच्चे एवमाहंसु -- "धनुसिप्पं सिप्पानं अग्गन्ति । " एकच्चे एवमाहंसु-- "थरुसिप्पं सिप्पानं अग्गन्ति । " एकच्चे एवमाहंसु--"मुद्दासिप्पं सिप्पानं अग्गन्ति । " एकच्चे एवमाहंसु - "गणनसिप्पं सिप्पानं अग्गन्ति । " एकच्चे एवमाहंसु -- "सखानसिप्पं सिप्पानं अग्गन्ति । " एकच्चे एवमाहंसु-- "लेखासिप्पं सिप्पानं अग्गन्ति । " एकच्चे एवमाहंसु -- "कावेय्यसिप्पं सिप्पानं अग्गन्ति । " एकच्चे एवमाहंसु -- "लोकायतसिप्पं सिप्पानं अग्गन्ति । " एकच्चे एवमाहंसु- "खेत्त विज्जासिप्पं सिप्पानं अग्गन्ति । " अयञ्चरहि तेसं भिक्खूनं अन्तराकथा विप्पकता । अथ खो भगवा सायण्हसमयं.. ...पे... ( यथा 28 सुत्तं) विप्पकता ति । इष भन्ते.... पे .. ...(यथापूर्वं) उदपादि -- ' को नु खो आवुसो ! सिप्पं जानाति ...... पे.... खेत्तविज्जासिप्पं सिप्पानं अग्गन्ति अयं खो नो भन्ते ! अन्तराकथा विप्पकता । अथ खो भगवा अनुप्पत्तो' ति । 'आ नीचेतस्स सलोक निस्सितो; D चेतस्स सिलोकनिस्सतो. C ग्रन्थतः पाठः, सीलोक -- इत्यत्र ह्रस्वेकारं कृत्वा. 29. 2 आ सिब्ब-- सर्वत्र 3 सिक्खि. सर्वेषु हस्तलेखेषु 4 द्रष्टव्या सुत्त 28 टिप्पणी 2. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #40 -------------------------------------------------------------------------- ________________ 3 / 10 ] loka-सुत्तं [ 33 नख्वेतं........पे........ (यथा 28 सुत्तं) तुण्हीभावोऽति । अथ खो भगवा एतं अत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि-- असिप्पजीवी लहु अत्थकामो यतिद्रियो स्ब्ब्धिविप्प्मुत्तो। अनोकसारी अममो निरासो हत्वा मारं एकचरो स bhikkhU'ti ॥ 9 // (30-लोक-सुत्तं 3 / 10 ) एवं मे सुतं--एकं समयं भगवा उरुवेलायं विहरति नज्जा नेरञ्जराय तीरे बोधिरुक्खमूले पठमाभिसम्बुद्धो । तेन खो पन समयेन भगवा सत्ताहं एकपल्लङकेन निसिन्नो होति विमुत्तिसुखं पटिसंवेदी । अथ खो भगवा तस्स सत्ताहस्स अच्चयेन तम्हा समाधिम्हा वुट्ठहित्वा बुद्धचक्खुना लोकं वोलोकेसि । ' अद्दसा खो भगवा बुद्धचक्खुना लोकं वोलोकेन्तोसत्ते अनेकेहि सन्तापेहि सन्तप्पमाने अनेकेहि च परिळाहेहि परिडरहमाने रागजेहि पि दोसजेहि पि mohajehi'pi' ति । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि-- अयं लोको सन्तापजातो फस्सपरेतो रोगं वदति अत्ततो', येन हि मञति ततो तं होति अन्य्था। अञ्जथाभावि भवप्पत्तो लोको भवपरेतो भवं एवाभिनन्दति । यदा' भिनन्दति, तं भयं; यस्स भायति, तं दुक्खं । भवविप्पहानाय खो पन इदं ब्रह्मचरियं vussatI'ti. ये हि केचि समणा वा ब्राह्मणा वा भवेन भवस्स विप्पमोक्खं आहंसु, सब्ब' एते अविप्पमुत्ता भवस्मा' ति व्दामि। ये वा पन केचि समणा वा ब्राह्मणा वा विभवेन भवस्स निस्सरणं अहंसु sabba'te अनिस्सरा भवस्माऽति व्दामि। 30. 1 B सुक्ख . 2 B ओलोकेसि 3 B ओस्स. 4 CDdeg लाह. 5A रागराजेहि _GA दोसरजेहि C अत्थतो...... अत्ततो ऽति पिपठन्ति, D अत्थतो 8 C भावप्पत्तो; आ भावसत्तो; D सवसत्तो, अञ्जथाभावि--इत्यतः सूत्रान्तं यावाद् वाक्यं B पुस्तके न दृश्यते. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #41 -------------------------------------------------------------------------- ________________ 34 ] उदानं [ 3 / 10 न उपधी हि पटिच्च दुक्खं इदं सम्भोति, / सब्बूपदानक्खमा na'tthi दुखस्स स्म्भ्वो। लोकमिमं पस्स पुथु, अविज्जाय परेता भूता भूतरता वा अपरिमुत्ता, ये हि केचि भवा सब्बधि सब्बत्थताय,4 sabba'ete भवा अनिच्चा दुक्खा I विपरिणामधम्माऽति ॥ 10 ॥ एवमेतं यथाभूत सम्मप्पज्ञाय प्स्स्तो। भवतण्हा पहीयति विभवतण्हा' भिन्न्द्ति॥ सब्बतो तण्हानं खया असेसविरागनिरोधो निब्बान्ण्। तस्स निब्बुतस्स भिक्खुनो अनुपादा पुनब्भवो न होति । अभिभूतो मारो विजितसङगामो, उपच्चगा सब्बभवानि तादी ति. नन्दवग्गो त्तियो। (तस्स) उद्दानंकम्म 1 0 नन्दो यसोजो च सारिपुत्तो च कोलितो । पिलिन्दो कस्सपो पिण्डो सिप्पं जोकने ते दसा 11'ति. 1 D उपधि 2 नास्ति A. 3 एवमेव C; आ पप्पोसमपोतिति; D पप्पोतिति 4 D मुत्तताय 5 AD एवम् पे सुतं GA मनो; D मानो 7 B विजितो स.. 8 D उपगा; AC उपञ्झगा; उपच्चता. 9 आ ता; ड्तादि 10 हस्तलेख कम्म 11 AB a; ड्देगि 12 AD रसा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #42 -------------------------------------------------------------------------- ________________ 4-meghiya-vaggo ( 31-meghiya-sutta 4 / 1 ) एवं मे सुतं--एक समयं भगवा चालिकायं viharati, cAlike pbbte| tena kho pana samayena आयस्मा मेघियो भगवतो उपट्ठाको होति । अथ खो आयस्मा मेघियो येन भगवा तेनुपसङकमि'; उपसङकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि, एकमन्तं ठितो खो आयस्मा मेघियो भगवन्तं एतद voca"icchAmahaM भन्ते ! जन्तुगामं पिण्डाय पविसितुं ति"| "यस्स दानि त्वं मेघिय ! कालं मञसी' ति"| अथ खो आयस्मा मेघियो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय जन्तुगामे पिण्डाय पाविसि, जन्तुगामे पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो येन किमिकालाय नदिया तीरं,तेन उपसङकमि, उपसङकमित्वा किमिकालायनदिया तीरे जङ्घाविहारं अनुचकमानो अनुविचरमानो अद्दसा खो अम्बवनं पासादिकं रमणीयं, disvAna'ssa एतद् अहोसि--'ऽपासादिकं vata'idaM अम्बवनं रमणीयं । अलं vata'idaM कुलपुत्तस्स पधानत्थिकस्स पधानाय 4 / सचे मं भगवा अनुजानेय्य Agaccheyya'hiM इमं अम्बवनं पधानायाऽति । अथ खो आयस्मा मेघियो येन भगवा तेन उपसकमि, उपसडकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो आयस्मा मेघियो भगवन्तं एतदवोच--इधहिं भन्ते पुब्बण्हसमयं निवासेत्वा पत्तचीवरं आदाय जन्तुगाम पिण्डाय पाविसि । जन्तुगामे पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो येन किमिकालाय नदिया तीरं, तेनुपसङ्कमि, उपसङ्कमित्वा किमिकालाय नदिया तीरे जङघाविहारं अनुचकमानो अनुविचरमानो अद्दसं अम्बवनं पासादिकं रमणीयं; दिस्वान मे एतदहोसि-- "पासादिकं वत ! इदं अम्बवनं रमणीयं, अलं वत ! इदं कुलपुत्तस्स पधानत्थिकस्स 31. 1 BD देग्मे; C मं, मे. 2 आ क्वचित् देग्का 3 BD deg0जङघा. + C व्याख्यायते--पधानायाऽति समणधम्मकरणाय. 4 / 1] [ 35 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #43 -------------------------------------------------------------------------- ________________ 36 ] [ 41 पधानाय । सचे मं भगवा अनुजानेय्य आगच्छेय्याहं इदं अम्बवनं पधानायाऽति । सचे मं भन्ते ! भगवा अनुजानाति, गच्छेय्याहं तं अम्ववनं पधानाया" ति एवं वुत्ते भगवा आयस्मन्तं मेघियं एतदवोच-- "आगमेहि ताव मेघिय ! एककम्हा ताव, याव अञ्ञेपि कोचि भिक्खु आगच्छती " ति 1 / 1 दुतियम्पि खो आयस्मा मेघियो भगवन्तं एतदवोच - "भगवतो भन्ते ! नत्थि किञ्चि उत्तरं करणीयं नत्थि कतस्स वा पतिचयो, 2 मय्हं खो पन भन्ते ! अत्थि उत्तरं करणीयं, अत्थि कतस्स पतिचयो । सचे मं भन्ते ! भगवा अनुजानाति, गच्छेय्याहं तं अम्बवनं पधानायाति । दुतियम्पि खो भगवा आयस्मन्त N मेघियं एतदवोच--"आगमेहि. आगच्छती " ति । '"ततियम्पि खो आयस्मा मेघियो भगवन्तं एतदवोच-- "भगवतो भन्ते ! नत्थि.. padhAnAyA"ti । उदानं "पधानन्ति खो मेघिय ! वदमानं किन्ति वेदेय्याम । यस्स दानि त्वं मेघिय ! कालं मञ्ञ्ञसी" ति । अथ खो आयस्मा मेघियो उट्ठाय आसना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा येन तं अम्बवनं तेनुपसङ्कमि, उपसङकमित्वा तं अम्बवनं अज्झोगहेत्वा * अञ्ञतरस्मि रुक्खमूले दिवाविहारं निसीदि । अथ खो आयस्मतो मेघियस्स तस्मिं अम्बवने विहरन्तस्स येभुय्येन तयो पापका अकुसला वितक्का समुदाचरन्ति, seyyatha'idaM--'ऽकामवतिक्को व्यापादवितक्को विहिंसावितक्को' ति । 5 अथ खो आयस्मतो मेघियस्स एतदोसि - " अच्छरियं वत भो ! अब्भुतं वत भो ! सद्धाय च वतम्हि अगारस्मा अनगारियं पब्बजितो, अथ च पनिमेहि तीहि पापकेहि अकुसलेहि वितक्केहि अनवासन्नो, सेय्यथीदं-- कामवितक्केन व्यापादवितक्केन विहिंसावितक्केना' ति । अथ खो आयस्मा मेघियो सायण्हसमयं पटिसल्लाना बुट्ठितो येन भगवा तेनुपसङ्कमि, उपसङकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो आयस्मा मेघियो भगवन्तं एतदवोच -- "इध 1 Ckoci भिक्खु दिस्सतीति पाठो. आगच्छतु 'ति पि पठन्ति, तत्य दिस्सुतु 'ति 2 ABD पतिचयो ; C पतिचयो शोध्यते परिचयो 3A चरमानं किञ्चि चरेय्यामा; C व्याख्यायते .... समणर्द्धम्मं करोमीति ति तं अवदमानं [? वद] मयं अजं किन् ताव वदेय्याम 4 आ देग् गाहदेग् आ अज्झापन्नो द्वितीयवारं अन्वासवन्ति सिंहल हस्तलेखेषु तनयोराकृतिसादृश्यात् पाठभेद-प्रदर्शनं दुष्करम्. C अनवासन्नाऽति अनुलद्धावोकिन्ना.... अनवसन्नों तिपि पाठो. B पाठः--अनवासन्ना [द्विः], D अन्नासन्नो, अनवासनि. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #44 -------------------------------------------------------------------------- ________________ 4 / 1 ] meghiya-सुत्तं [ 37 मय्हं भन्ते ! तस्मि अम्बवने विहरन्तस्स येभुय्येन तयो पपका अकुसला वितक्का समुदाचरन्ति ......... पे....... विहिंसावितक्को' ति । मय्हं भन्ते ! एतदहोसि--'अच्छरियं......पे..... विहिंसावितक्केना" ति । "अपरिपक्काय मेघिय ! चेतोविमुत्तिया पञ्च धम्मा परिपाकाय संवत्तन्ति । कतमे पञ्च ?! इध मेधिय ! भिक्खु कल्याणमित्तो hoti klyaannsNpvngko| अपरिपाकाय मेघिय ! चेतोविमुत्तिया अयं पठमो धम्मो परिपाकाय संवत्तति । / पुन च परं मेघिय ! भिक्खु सीलवा होति, पाटिमोक्खसंवरसंवुतो विहरति, आचारगोचरसम्पन्नो अनुमत्तेसु वज्जेसु भयदस्सावी समादाय सिक्खति सिक्खापदेसु । अपरिपाकाय मेघिय ! चेतोविमुत्तिया अयं दुतियो धम्मो परिपाकाय संवत्तति । पुन च परं मेघिय ! भिक्खु याऽयं कथा अभिसल्लेखिका' चेतोविवरणसप्पाया एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिज्ञाय सम्बोधाय निब्बानाय संवत्तति सेय्य' थीदं-अप्पिच्छकथा सन्तुट्ठिकथा पविवेककथा असंसग्गकथा विरियारम्भकथा सीलकथा समाधिकथा पञ्जाकथा विमुत्तिकथा विमुत्तिञाणदस्सनकथा एवरूपिया कथाय निकामलाभी होति अकिच्छलाभी अक्सिर्लाभी। अपरिपाकाय मेघिय ! चेतोविमुत्तिया अयं ततियो धम्मो परिपाकाय संवत्तति । पुन च परं मेघियो! भिक्खु आरद्धविरियो विहरति अकुसलानं धम्मानं पहानाय कुसलानं धम्मानं उपसम्पदाय थामवा दळ्हपरक्कम्मो अनिक्खित्तधुरो कुसलेसु ध्म्मेसु। अपरिपाकाय मेघिय ! चेतोविमुत्तिया अयं चतुत्थो धम्मो परिपाकाय संवत्तति । पुन च परं मेघिय ! भिक्खु पञवा होति उदयत्थगामिनिया पञाय समन्नागतो अरियाय निब्बेधिकाय सम्मादुक्खक्खयगामिनिमिया । अपरिपाकाय मेघिय ! चेतोविमुत्तिया अयं पञ्चमो धम्मो परिपाकाय संवत्तति । अपरिपाकाय मेघिय ! चेतोविमुत्तिया इमे पञ्च धम्मा परिपाकाय स्ण्व्त्त्न्ति। ___ "कल्याणमित्तस्स'1 एतं मेघिय ! भिक्खुनो पाटिकडल्खाम+ कल्याणसहायस्स कल्याणसम्पवङकस्स यं सीलवा भविस्सति पाटिमोक्खसंवरसंवुतो विहरिस्सति आचारगोचरस्सम्पन्नो अनुमत्तेसु वज्जेसु भयदस्सावी सिक्खति सिक्खाप्देसु। कल्याणमित्तस्सेतं.....कल्याणसम्पवङकस्स, यं सीलवा भविस्सति पाटिमोक्खसंवरसंवुतो(?), याऽयं कथा अभिसल्लेखिका चेतोविवरणसप्याया एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिज्ञाय सम्बोधाय निब्बानाय संवतिस्सति, seyyathI'daM-अप्पिच्छकथा असंसग्गकथा विरियारम्भकथा सीलकथा समाधिकथा AB अकिञ्च;' 1 AB देग्ता; CdegsallekhikA 2A सब्बाया पश्चात्--A अकिञ्च. 4ABD देगा, देगं. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #45 -------------------------------------------------------------------------- ________________ 38 ] उदानं [ 42 पञाकथा विमुत्तिकथा विमुत्तिञाणदस्सनकथा एवरूपिया कथाय निकामलाभी होति अकिच्छलाभी अकसिरलाभी कल्याण मित्तस्स'. . . . . . कल्याण सम्पवङ्ग कस्स यं आरद्धविरियो भविस्सति अकुसलानं धम्मानं पहानाय कुसलानं घम्मानं उपसम्पदाय थामवा दळ्हपरक्कमो अनिक्खित्तधुरो कुसलेसु ध्म्मेसु। कल्याणमित्तस्स. . . . . . . .सम्पवङकस्स यं पञवा भविस्सति उदयत्थगामिनिया पञ्जाय समागतो अरियाय निब्वेधिकाय सम्मादुक्खक्खयगामिनिया तेन च पन मेघिय ! भिक्खुना इमेसु पञ्चसु धम्मेसु पतिट्ठाय चत्तारो धम्मा उत्तरीभावेतब्बा, असुभा भावेतब्बा रागस्स पहानाय, मेता भावेतब्बा व्यापादस्स पहानाय आनापानसति2 भावेतब्बा वितक्कुपच्छेदाय अनिच्चसा भावेतब्वा अस्मिमान्स्मुग्घाताय्। अनिच्चसञिआनो हि मेघिय ! अनत्तसझा सण्ठाति अनत्तसञ्जी अस्मिमानसमुग्धातं पापुनाति diTTha'vadhamme निव्वानन्ति । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसिखुद्दा वितक्का सुखुमा वितक्का अनुगता मनसो उब्बिलापा। 3 एते अविद्वा मनसो वितक्के हुराहुरं धावति भ्न्त्चित्तो। एते च विद्वा मनसो वितक्के आतापियो संवरति सतीमा, अनुगते मनसो उब्बिलापे असेसमेते' पजहासि बुद्धोऽति ॥ 1 ॥ (32-उद्धत-सुत्तं 4 / 2) एवं मे सुतं--एकं समयं भगवा कुसिनारायं विहरति उपवत्तने मल्लानं साल्व्ने। तेन खो पन समयेन सम्बहुला भिक्खू भगवतो अविदूरे अरञकुटिकायं विहरन्ति, उद्धता होन्ति उन्नला चपला मुखरा विकिण्णवाचा मुटुस्सतिनो असम्पजाना असमाहिता विन्भन्तचित्ता पाक्तिन्द्रिया। अद्दसा खो भगवा ते सम्बहुले भिक्खू अविदूरे अरञकुटिकायं विहरन्ते उद्धते उन्नले चपले मुखरे _1AB अकिञ्च,देग् पश्चात् आ अकिञ्च 2A आणापाण.. C उथिलापा,देग् आ उब्बिलावा C एते,न,च. 5 I कारः. GA अनुग्गते; B अनुत्तबो; C अनुग्गतेऽति दुल्लद्धवसेन अनुपन्ने, अनुगतेऽति तठन्ति. आ असेसमाने; B असेसवने; D असेवमाने (?); C व्याख्यातेअसेस....... एते 32. त्यज्यते BD. पुस्तकयोः. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #46 -------------------------------------------------------------------------- ________________ 413 ] गोपाल-सुत्तं [ 39 विकिण्णवाचे मुटुस्सतिनो असम्पजाने असमाहिते विब्भन्तचित्ते पाक्तिन्द्रिये। अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि अरक्खितेन कायेन मिच्छादिट्ठिगतेन च थीनमिद्धाभिभूतेन वसं मारस्स ग्च्छ्ति॥ तस्मा रक्खितचित्तस्स स्म्मास्द्द्क्प्प्गोच्रो। सम्मादिट्टिपुरेक्खारो ञत्वान उदयब्बयं थीनमिद्धाभिभू भिक्खु सब्बा दुग्गतियो जहेऽति ॥ 2 ॥ ( 33-गोपाल-सुत्त 4 / 3 ) एवं मे सुतं--एकं समयं भगवा कोसलेसु चारिकं चरति महता भिक्खुसंडघेन सद्धि । अथ खो भगवा मग्गा ओक्कम्म येन अझतरं रुक्खमूलं tenu'upasaDakami, उपसङकमित्वा पञत्ते आसने निसीदि। अथ खो अझतरो गोपालको येन भगवा tenu'upasaGami, उपसडकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नं खो तं गोपालकं भगवा धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि संपहंसेसि । अथ खो सो गोपालको भगवता धम्मिया कथाय सन्दस्सितो समादपितो समुत्तेजितो संपहंसितो भगवन्तं एतदवोच-"अधिवासेतु मे भन्ते ! भगवा स्वातनाय भत्तं सद्धि भिक्खुसंघेना" ति । अधिवासेसि भगवा तुन्न्हीभावेन्। ____ अथ खो सो गोपालको भगवतो अधिवासनं विदित्वा उट्ठाय आसना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा प्क्कामि। अथ खो सो गोपालको तस्सा रत्तिया अच्चयेन सके निवेसने पहूतं अप्पोदकपायासं पटियादापेत्वा नवञ्च सप्पि भगवतो कालं अरोचेसि-"कालो भन्ते ! निद्रुइतं भत्तं" ति । अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरं आदाय सद्धिं भिक्खुसंघेन येन तस्स गोपालकस्स निवेसनं तेनु' उपसङकमि, उपसङकमित्वा पञत्ते आसने निसीदि । अथ खो सो गोपालको बुद्धपमुखं भिक्खुसंघं अप्पोदकपायासेन च नवेन च सप्पिना सहत्था सन्तप्पेसि स्ण्प्वारेसि। अथ खो सो गोपालको भगवन्तं भुत्तावि ओनीतपत्तपाणि अज्ञतरं नीचं आसनं गहेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नं खो तं गोपालकं भगवा धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा उट्ठायाऽसना प्क्कामि। 1A देग्पातेन; B देग्ततेन Bpaho D पिहा 3 धोतहत्थ पानी (?)[धोतपत्तपानी] न्ति पि पाथो dhotapattahattha nti atho. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #47 -------------------------------------------------------------------------- ________________ 40 ] उदानं [ 4 / 4 ___अथ खो अचिरपक्कन्तस्स भगवतो तं गोपालकं अज्ञतरो पुरिसो सीमन्तरिकाया जीविता ओरोपेसि । अथ खो सम्बहुला भिक्खू येन भगवा तेनुपसङकमिंसु, उपसङकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिसु, एकमन्तं निसिन्ना खो ते भिक्खु भगवन्तं एतदवोचुं--"येन भन्ते! गोपालकेन अज्ज वुद्धपमुखो भिक्खुसंघो अप्पोदपायासेन नवेन च सप्पिना सहत्था सन्तप्पितो सम्पवारितो सो किर भन्ते गोपालको अझतरेन पुरिसेन सीमन्तरिकाय' जीविता वोरो पितो" ति। अथ खो भगवा एतं विदित्वा तायं वेलायं इमं उदानं उदानेसि 2 दिसो दिसं यन्तं कयिरा वेरि वा पन वेरिनं । मिच्छापणिहितं चित्तं पापियो नं ततो करेऽति ॥ 3 ॥ (34-जुण्हा-सुत्त 4 / 4) एवं मे सुतं-एक समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे । तेन खो पन समयेन प्रायस्मा च सारिपुत्तो आयस्मा च महामोग्गलानो कपोतकन्दरायं विहरति । तेन खो पन समयेन आयस्मा सारिपुत्तो जुण्हाय रत्तिया नवोरोपितेहि केसेहि अब्भोकासे निसिन्नो होति अञ्जतरं समाधि स्माप्ज्जित्वा। तेन खो पन समयेन द्वे यक्खा सहायका उत्तराय दिसाय दक्खिणं दिसं गच्छन्ति केन चिदेव क्र्न्नीयेन्। अहसंसु खो ते यक्खा आयस्मन्तं सारिपुत्तं जुण्हाय रत्तिया नवोरोपितेहि केसेहि अब्भोकासे निसिन्नं, दिस्वा एको यक्खो दुतियं यखं एतदवोच-"पटिभाति मं सम्म, इमस्स समणस्स सीसे पहारं दातु' ति । एवं वुत्ते सो यक्खो तं यक्खं एतदवोच-"अलं सम्म, मा समणं आसादेसि । उळारो सो सम्म समणो महिद्धिको महानुभावोऽति । / __दुतियंपि खो सो यक्खो तं यक्खं एतदवोच-"पटिभाति मं सम्म! इमस्स समणस्स सीसे पहारं दातु" ति। दुतियं' पि खो सो यक्खो तं यक्खं एतदवोच-"अलं सम्म !...महानुभावो" ti। 1 ABCD si 2 See धम्मपदं, 42. 34 3C कपोतकन्दरायन्ति एवंनामके. विहारे +C मा आसादेसीति शोध्यते-आपादेसि मा धातेसि मा पहारं देहिति वुत्तं होति; AD आसारेसि; B आसादेसिस्थाने, ABC आसारेसि द्रष्टव्यं cullavage 7 / 3 / 12 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #48 -------------------------------------------------------------------------- ________________ [ 41 4 / 4 ] juNhA-सुत्तं ततियं' पि खो सो यक्खो तं यक्खं एतदवोच-पटिभाति...dAtuM'ti" ततियं पि खो सो यक्खो तं यक्खं एतदवोच-"अलं सम्म !...महानुभावो' ति॥ ____ अथ खो सो यक्खो तं यक्खं अनादियित्वा आयस्मतो सारिपुत्तथेरस्स सीसे पहारं अदासि। अपि तेन पहारेण सत्तरतनं वा अड्ढरतनं वा नागं ओसादेय्य महन्तं वा पब्बतकूटं प्दालेय्य्। अथ च पन' सो यक्खो डय्हामि डय्हामी' ति वत्वा तत्थ एव महानिरयं अपतासि । अहसा खो आयस्मा महामोग्गल्लानो दिब्बेन चक्खुना विसुद्धेन अतिकन्तमानुसकेन तेन यक्खेन आयस्मतो सारिपुत्तस्स सीसे पहारं दीयमानं, दिस्वान येन आयस्मा सारिपुत्तो तेनुपसडकमि, उपसङकमित्वा आयस्मन्तं सारिपुत्तं एतदवोच-'कच्चि ते आवुसो ! खमनीयं कच्चि यापनीयं कच्चि न किञ्चि दुक्खं" ति॥ "खमनीयं मे आवुसो मोग्गल्लान ! यापनीयं मे आवुसो मोग्गल्लान ! अपि च मे सीसे थोकं दुक्खं' ति। ___अच्छरियं आवुसो सारिपुत्त अब्भुतं आवुसो सारिपुत्त ! यं त्वं महिद्धिको आयस्मा सारिपुत्तो म्हानुभावो। इध ते आवुसो सारिपुत्त ! अज्ञतरो यक्खो सीरो पहारं अदासि, ताव महापहारो अहोसि। अपि तेन पहारेन सत्तरतनं... पदालेय्या' ति। अथ च पन आयस्मा सारिपुत्तो एवमाह--"खमनीयं मे आवुसो मोग्गल्लान! यापनीयं मे आवुसो मोग्गल्लान ! अपि च मे सीसे थोकं दुक्खं ति। अच्छरियं आवुसो मोग्गल्लान ! अब्भुतं आवुसो मोग्गल्लान ! याव महिद्धिको आयस्मा महामोग्गल्लानो महानुभावो, यत्र हि नाम यक्खं पि पस्सिस्सति; मयं पन एतरहि पंसुपिसाचकं पि न पस्सामा" ति। अस्सोसि खो भगवा दिब्बाय सोतधातुया विस्सुद्धाय अतिक्कन्तमानुसिकाय तेसं उभिन्नं महानागानं इमं एवरूपं क्थास्ल्लाप्ण्। अथ खो भगवा एतं अत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि+--- 1A अधटुमर'; BD अधट्टरतनं, 2 CosAdeyyA'ti पठवियं ओसीदापेय्य निमुज्जापेय्य, osAreyya'ti पि पाठो चुन्नविचुन्नं करेय्याऽति अत्थो AD अओसारेय्या; B ओसदेय्यय 3C अपि च मे सीसं थोकं दुक्खं इत्यपि पाठः + द्रष्टव्या. थेरगाथा, V. 191 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #49 -------------------------------------------------------------------------- ________________ उदानं [ 415 42 ] यस्स सेलूपमं चित्तं ठितं नानुप्क्म्प्ति। विरत्तं रजनीयेसु कोपनेय्ये न कुप्पति । / यस्स एवं भावितं चित्तं, कुतो तं दुक्खमेस्सती' ति ॥ 4 ॥ ( 35-नाग-सुत्त 4 / 5 ) एवं मे सुतं-एकं समयं भगवा कोसाम्बियं विहरति घोसितारामे। तेन खो पन समयेन भगवा आकिण्णो विहरति भिक्खूहि भिक्खुनीहि उपासकेहि उपासिकाहि राजूहि राजमहामत्तेहि तित्थियेहि तित्थियसावकेहि आकिझो दुक्खं न फासु विहरति । अथ खो भगवतो एतदहोसि-"अहं खो एतरहि आकिण्णो विहरामि भिक्खूहि ... तित्थियसावकेहि आकिन्नो दुक्खं न फासु विह रामि, यन्नूनाहं एको गणस्मा वूपकट्ठो विहरेय्यं" ति। अथ खो भगवा पुब्बमण्हसमयं निवासेत्वा पत्तचीवरमादाय कोसम्बियं पिण्डाय पाविसि, कोसम्बियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो सामं सेनासनं संसामेत्वा पत्तचीवरं आदाय अनामन्तेत्वा उपट्ठाकं अनपलोकेत्वा भिक्खुसंघं एको अदुतियो येन पालिलेय्यकं तेन चारिकं पक्कामि, अनुपुब्बेन चारिकञ्चरमानो येन पालिलेय्यकं तदवसरि । तत्र सुदं भगवा पालिलेय्यके 4 विहरति रक्खितवनसण्डे भद्दसालमूले । अझतरो पि खो हत्थिनागो आकिण्णो विहरति हत्थीहि हत्थिनीहि हत्थिकळारेहि हत्थिच्छापकेहि छिन्नग्गानि चेव तिणानि खादति ओभग्गोभगञ्चस्स साखाभगं खादन्ति, आविलानि च पानीयानि पिवति ओगाहा' चस्स उत्तिण्णस्स हत्थिनियो कायं उपनिग्धंसन्तियो गच्छन्ति आकिण्णो दुक्खं न फासु विहरति । अथ खो तस्स हत्थिनागस्स एतदहोसि:-"अहं खो एतरहि आकिण्णो विहरामि हत्थीहि हत्थिनीहि हत्थिकळारेहि हत्थिच्छापेहि, छिन्नग्गानि चेव 1 AD तस्स्' एवं; B mass एवं; C तस्स्' एतं......व्याख्यायते यस्स्' एवं(?) 4 / 5. महावग्ग, 10 ॥ 4. 35. 2C सामन्ति सयं B पारि [यथा महावग्गे] 4CD देग्कलारेहि C व्याख्यायतेः; देग्पोटकेहि 5CdegchApehIdati खीखकेहि __BC देग्नी. D ओगहस्स 'ओगाहा ति तिट्टतो ओगाहन् तिपि पालि आ D ओगाहस्स Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #50 -------------------------------------------------------------------------- ________________ 4 / 5 ] नाग-सुत्तं [ 83 तिणानि खादामि ओभग्गोभग्गञ्च मे साखाभङ्गं खादन्ति, आविलानि च पाणीयानि पिवामि ओगाहा ' च मे उत्तिष्णस्स हत्थिनियो कायं उपणिग्घंसन्तियो गच्छन्ति आकिण्णो दुक्खं न फासु विहरामि । यन्नूनाहं एको गणस्मा वूपकट्ठो विहरेय्यं" ति । 3 अथ खो सो हत्थिनागो यूथा अपकम्म येन पालिलेय्यकं रक्खितवनससण्डो 2 भद्दसालमूलं येन भगवा तेनुपसङकमि, उपसङकमित्वा तत्र सुदं सो हत्थिनागो यस्मिं पदेसे भगवा विहरति तं पदेसं अप्पहरित 3 च करोति सोण्डाय भगवतो पाणीयं परिभोजनीयं पट्ठपेति । अथ खो भगवतो रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवीत्तक्को उदपादि --"अहं खो पुब्बे आकिण्णो विहासि भिक्खूहि.... तित्थियसावकेहि आकिण्णो दुक्खं न फासु विहासि । सो म्हि एतरहि अनाकिणो विहरामि भिक्खूहि ... तित्थियसावकेहि अनाकिण्णो सुखं फासु विहरामी " ति । तस्स पि खो हत्थिनागस्स एवं चेतसो परिवीतक्को उदपादि --"अहं खो पुब्बे किणो विहासि हत्थीहि हत्थिनीहि हत्यिकळा रेहि हत्थिच्छापकेहि छिन्नग्गानि चेव तिणानि खादि ओभग्गोच ग्गञ च मे साखाभङ्गं खादिसु आविलानि च पानीयानि पिवासि ओगाहा ' च मे उत्तिण्णस्स हत्थिनियो कायं उपनिघंसन्तियो अगमंसु, आकिण्णो दुक्खं न फासु विहासिं, सो म्हि एतरहि अनाकिण्णो विहरामि हत्थीहि हथिनीहि हत्यिकळारेहि हत्थिच्छापकेहि, अच्छिन्नग्गानि चेव तिणानि खादामि ओभग्गोभग्गञ्च मे साखाभङ्गं न खादन्ति, अनाविलानि च पानीयानि पिवामि ओगाहा + च मे उत्तिण्णस्स हत्थिनियो न कायं उपनिघंसन्तियो गच्छन्ति, अनाकिणो सुखं फासु विहरामी 'ति । अथ खो भगवा अत्तनो च पविवेकं विदित्वा तस्स च हत्थिनागस्स चेतसा चेतोपरिवीतक्कं अञ्ञाय तायं वेलायं इमं उदानं उदानेसि- एतं नागस्स नागेन ईसादन्तस्स हत्थिनो । समेति चित्तं चित्तेन यं एको रमती वनेति ॥ 5 ॥ 1 D पारि 2 D deg3 3 ड्देघादेग् 4 Bdegnadeg. * AD ओगाहस्स ओगाह G * D एवं ; AC एतं ; B e. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #51 -------------------------------------------------------------------------- ________________ उदानं ( 36 - पिण्डोल - सुत्त 46 ) एवं मे सुतं - एकं समयं भगवा सावत्थिमं विहरति जेतवने अनाथपिण्डिकस्स आरामे । 44 ] तेन खो पन समयेन आयस्मा पिण्डोलभारद्वाजो भगवतो अविदूरे निसिन्नो होति पल्लङ्कं आभुजित्वा । उजुं कायं पणिधाय अरञ्ञको पिण्डपातिको पंसुकूलिको तेचीवरिको अप्पिच्छो सन्तुट्ठो पविवित्तो असंसट्ठो आरद्धविरियो धुतवाद अधिचित्तं अनुयुत्तो । अद्दसा खो भगवा आयस्मन्तं पिण्डोलभारद्वाजं अविदूरे निसिन्नं पल्लकं आभुजित्वा उजुं कायं पणिधाय अरञ्जकं पिण्डपातिकं पंसुकूलिकं तेचीवरिकं अप्पिच्छं सन्तुटठं पविवित्तं असंसट्ठ आरद्धविरियं धुतवादं अधिचित्तं अनुयुत्तं । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदान उदानेसि---- अनुपवादो अनुपघातो पातिमोक्खे च संवरो मत्तञ्ञ्ञता च भत्तस्मिं पन्तञ्च 1 च सयनासनं अधिचित्ते च आयोगो एतं वुद्धान सासनं' ति ॥ 6 ॥ (37 - सारिपुत्त - सुत्त 47 ) एवं मे सुतं -- एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे । [ 47 5 तेन खो पन समयेन आयस्मा सारिपुत्तो भगवतो अविदूरे निसिनो होति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय अप्पिच्छो सन्तुटठो पविवित्तो असंसट्ठो आरद्धविरियो अधिचित्तं अनुयुत्तो । असा खो भगवा आयस्मन्तं सारिपुत्तं अविदूरे निसिन्नं पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय अप्पिच्छं सन्तुट्ठं पविवित्तं असंसठ्ठे आरद्धविरियं अधिचित्तं अनुयुत्तं । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि-- 36. / आ अभुञ्चित्वा. 2 आ पथ; C सन्तञ्च = पत्थसञ्च इति शोध्यते 3 BC J 37. 5 आ आभुञ्जित्वा Shree Sudharmaswami ङ्यन्भन्दर्-ऊमर, षुरत् 4 द्रष्टव्या GA आभुञ्चित्वा . . धम्मप दे गाथा 185. www.umaragyanbhandar.com Page #52 -------------------------------------------------------------------------- ________________ [ 45 4 / 8 ] सुन्दरी-सुत्तं अधिचेतसो अप्पमज्जतो मुनिनो मोनपथेसु सिक्खतो सोका न भवन्ति तादिनो उपसन्तस्स सदासतीमतो' ति ॥ 7 ॥ ( 38-सुन्दरी-सुत्त 4 / 8) एवं मे सुतं--भगवा, एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन भगवा सक्कतो होति गरुकतो होति मानितो पूजितो अपचितो लाभी चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानं, भिक्खुसंघो पि सक्कतो होति ...पे... परिक्खारानं अज्ञतित्थिया पन परिब्बाजका असक्कता होन्ति (यथा 14 सुत्तं)...पे... परिक्खारानं । अथ खो ते अज्ञतित्थिया परिब्बाजका भगवतो सक्कारं असहमाना भिक्खुसंघस्स च येन सुन्दरी परिब्बाजिका तेन उपसङकमिंसु, उपसकमित्वा सुन्दर परिब्बाजिकं एतदवोचुं-"उस्सहसि भगिनि ! जातीनमत्थं कातुं" ति। ____ "क्याहं अय्या! करोमि, किं मया सक्का कातुं ? जीवितं पि मे परिच्चत्तं जतीनं अत्थाया" ति। "तेन हि भगिनि! अभिक्खनं जेतवनं गच्छाही" ति। __ "एवं अय्या" ति खो सुन्दरी परिब्बाजिका तेसं अञतित्थियानं परिब्बाजकानं पटिसुत्वा अभिक्खनं जेतवनं अग्मासि। यदा अञिसु ते अझतित्थिया परिब्बाजका-"दिट्ठा खो सुन्दरी परिब्बाजिका बहुजनेन अभिक्खणं जेतवनं आगच्छन्ती" ति। अथ नं जीविता वोरोपेत्वा तत्थेव जेतवनस्स परिखाय कूपे निखणित्वा येन राजा पसेनदि कोसलो तेन' उपसङकमिंसु', उपसङकमित्वा राजानं पसेनदि कोसलं एतद अवोचुं--'या सा महाराज ! सुन्दरी परिब्बाजिका सा नो न दस्सती" ति? 1C यदा तेसं (!) अचतित्थया परिब्बाजकाः ते (?) दिट्ठा खो sundarI'ti, तत्थाञिजसं 'ति जानिसु ते दिट्ठा (?) ति पदिट्ठा जेतवनं आगच्छति (I-स्थाने) च विसेसतो दिट्ठा बहुलं दिट्ठा बहुला दिट्ठाऽति अत्थो; आ यदा अन्ने अञ्जतित्थिया D यदा तेसं (!) अञतित्थियानं-अशुद्धः पाठः 2D देग्जनो. 3A देग्क्खाय; CdegA 4 ABD mi Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #53 -------------------------------------------------------------------------- ________________ उदानं " कत्थ पन तुम्हे आसङ्कथा" ति । "जेतवने महाराजा" ति । " तेन हि जेतवनं विचिनया" ति । 46 ] "अथ खो ते अञ्ञतित्थिया परिब्बाजका जेतवनं विचिनित्वा यथानिक्खित्तं परिखाकूपा । उद्धरित्वा मञ्चकं आरोपेत्वा सावत्थि पवेसेत्वा रथियाय 2 रथियं सिङघाटकेन सिद्ध्घाटकं उपसङकमित्वा मनुस्से उज्झापेसुं - "पस्सथ' य्या ! सक्यपुत्तियानं कम्मं । अलज्जिनो इमे समणा सक्यपुत्तिया दुस्सीला पापधम्मा मुसावादिनो अब्रह्मचारिनो । इमेहि नाम धम्मचारिनो समचारिनो ब्रह्मचारिनो सच्चवादिनो सीलवन्तो कल्याणधम्मा पटिजानि सन्ति । नत्थि इमेसं सामञ्ञ N, नत्थि इमेसं ब्राह्मञ्ञ, नट्ठ इमेसं सामञ्ञ नट्टं इमेसं ब्राह्मञ्ञ, कुतो इमेसं सामञ्ञ, कुतो इमेसं ब्राह्मञ्ञ, अपगता इमे सामञ्ञा, अपगता इमे ब्राह्मञ्ञ कथं हि नाम पुरिसो पुरिसकिच्चं करित्वा इत्थि जीविता वोरोपेस्सती" ति ! "तेन खो पन समयेन सावत्थियं मनुस्सा भिक्खू दिस्वा असब्भाहि फरुसाहि वाचाहि अक्कोसन्ति परिभासन्ति रोसन्ति विहेसन्ति - "अलिज्जिनो .. पे... वोरोपेस्सती " ति । [ 48 अथ खो सम्बहुला भिक्खू पुब्बण्हसमयं निवासेत्वा पत्तचीवरादमाय सावत्थि पिण्डाय पाविसिंसु, सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्ता येन भगवा tenu'pasaGakamiMsu, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु, एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं -- "एतरहि भन्ते ! सावत्थियं मनुस्सा भिक्खू दिस्वा.. पे ... वोरोपेस्सती " ति । "न एसो भिक्खवे ! सद्दो चिरं भविस्सति सत्ताहं एव भविस्सति सत्ताहस्स अच्चयेन अन्तरधायिस्सति । तेन हि भिक्खवे ये मनुस्सा भिक्खू दिस्वा... पे... विहेसन्ति, ते तुम्हे इमाय गाथाय पटिचोदेथ अभूतवादी निरयं उपेति यो चापि कत्वा न karomI'ti चाह । उभो पिते पेच्च समा भवन्ति निहीनकम्मा मनुजा परत्थाऽति ॥ अथ खो ते भिक्खू भगवतो सन्तिके इमं गाथं परियापुणित्वा ये मनुस्सा भिक्खू दिवा . विसन्ति, ते इमाय गाथाय पटिचोदेन्ति - "अभूतवादी. .. पे 4 1 आ FET. 3 ACD पञ्च. Shree Sudharmaswami ङ्यन्भन्दर्-ऊमर, षुरत् 2 AD रथिया. 4 आ अन्ति ओ www.umaragyanbhandar.com Page #54 -------------------------------------------------------------------------- ________________ 4 / 9 ] उपसेन-सुत्तं [ 47 ...paratthA"ti--मनुस्सानं एत्धोसि। "अकारका इमे समणा सक्यपुत्तिया, न इमेहि कतं सपन्ति : इमे समणा सक्यपुत्तिया' ति। ___ नेव सो सद्दो चिरं अहोसि, सत्ताहं एव सद्दो अहोसि, सत्ताहस्स अच्चयेन अन्तरधायि । अथ खो सम्बहुला भिक्खू येन भगवा tenu'upasaGakamiMsu, उपसङकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिसु, एकमन्तं निसिन्ना खोते भिक्खू भगवन्तं एतदवोचुं--'अच्छरियं भन्ते ! अब्भुतं भन्ते ! याव सुभासितं खो च' इदं भन्ते ! भगवता ने' सो भिक्खवे सद्दो चिरं भविस्सति सत्ताहस्स अच्चयेन अन्तरधायिस्सती' ति। अन्तरहितो सो भन्ते ! sddo"ti। अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि तुदन्ति वाचाय जना असञता परेहि सडल्गामगतं' व कुञ्जरं । सुत्वान वाक्यं फरुसं उदीरितं अधिवासये भिक्खु अदुट्ठचित्तोऽति ॥ 8 ॥ (36-उपसेन-सुत्त 46 ) एवं मे सुतं--एक समयं भगवा राजगहे विहरति बेळुवने क्ल्न्द्क्निवापे। अथ खो आयस्मतो उपसेनस्स वङगन्तपुत्तस्स रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि--"लाभा वत मे, सुलद्धं वत मे सत्था च मे भगवा अरहं सम्मासम्बुद्धो स्वाख्याते ca'mhi धम्मविनये अगारस्मा अनगारियं पब्बजितो सब्रह्मचारियो च मे सीलवन्तो कल्याणधम्मा, सीलेसु चम्हि परिपूरकारी, समाहितो चम्हि, एकग्गचित्तो अरहा ca'amhi खीणासवो, महिद्धिको ca'mhi महानुभावो, भद्दकं मे जीवितं भद्दकं म्र्न्न्न्ति। अथ खो भगवा आयस्मतो उपसेनस्स वडगन्तपुत्तस्स'4 चेतसा चेतोपरिवितक्कं अज्ञाय तायं वेलायं इमं उदानं उदानेसि यं जीवितं न तपति, मरणन्ते न सोचति । स चे दिट्ठपदो धीरो, सोकमज्झे न सोचति । उच्छिन्नभवतण्हस्स: सन्तचित्तस्स भिक्खुनो। विक्खीणो4 जातिसंसारो na'tthi तस्स पुनब्भवोऽति ॥ 9 ॥ 1AC अकारण; D अका 2AD निस्समेहि 3 AD समन्त'; B अब्बन्त' 39. 4D वंकन्तदेग् 5AB मरणंते; CmaraNante मरणसणखाते अन्ते.....मरणसमीपे वा 3 ABCD deg0तण्हाय. 4BD vikkhito; A vikkhino Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #55 -------------------------------------------------------------------------- ________________ 48 ] उदानं [ 4110 ( 40-सारिपुत्त-सुत्त 4 / 10 ) एवं मे सुतं-एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन आयस्मा सारिपुत्तो भगवतो अविदूरे निसिन्नो होति पल्लङ्कं आभुजित्वा उजु कायं पणिधाय अत्तनो उपसमं pccvekkhmaano। अदस्सा खो भगवा आयस्मन्तं सारिपुत्तं अविदूरे निसिन्नं पल्लङ्कं आभुजित्वा उजु कायं पणिधाय अत्तनो उपसमं pccvekkhmaanN। atha kho भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि उपसन्तसन्तचित्तस्स नेत्तिच्छिन्नस्स2 भिक्खुनो। विक्खीनो जातिसंसारो मुत्तो सो मारबन्धना' ति ॥ 10 ॥ मेघियवग्गो चतुत्थो (तस्स) उद्दानंमेघियो' उद्धता' गोपालो' जुण्हा नागेन पञ्चमं । पिण्डोलो सारिपुत्तो च सुन्दरी भवति अट्ठमं । उपसेनो वङगन्तपुत्तो सारिपुत्तो च ते दसा' ति. 1 DA उपसन्तं . 2 AD नत्थि-च्छिनस्स; B नेत्ति'; C नेतिच्छिन्नखाति नेत्ति उच्चति भवतण्हा संसारस्स nayanato 3 ABD falarit 4 ABD dega 5B uddhita; A udvita; D ujhita Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #56 -------------------------------------------------------------------------- ________________ 5-sonathera-vaggo ( 41--रान-सुत्तं 5 / 1 ) एवं मे सुतं-एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन राजा पसेनदि कोसलो मल्लिकाय देविया सद्धि उपरिपासादवरगतो होति । अथ खो राजा पसेनदि कोसलो मल्लिक देवि एतदवोच--"अत्थि नु खो ते मल्लिके ! koca'jo अत्तना piyataro"ti? "नत्थि खो मे महाराज! कोच' जो अत्तना पिय्त्रो। तुहं पन महाराज! अत्थ' जो कोचि अत्तना पियतरोऽति? "मय्हं पि खो मल्लिके ! न' त्थ' जो कोचि अत्तना पिय्त्रोऽऽति। अथ खो राजा पसेनदि कोसलो पासादा ओरोहित्वा येन भगवा तेऽनुपसडकमि, उपसङकमित्वा भगवंतं अभिवादेत्वा एकमन्तं निसीदि, एकमन्त निसिन्नो खो राजा पसेनदि कोसलो भगवन्तं एतदवोच-'इधाहं भन्ते ! मल्लिकाय देविया उपरिपासादवरगतो मल्लिकं देवि एतदवोचं-अत्थि ...पे... पियतरोऽति ? एवं वुत्ते मल्लिका देवी मं एतदवोच--'न' त्थि... पे... पियतरोऽति । एवं वुत्तोऽहं भन्ते ! मल्लिकं देवि एत्द्वोच्ण्। 2 महं ...पे... piyataro"ti । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसिसब्बा दिसा अनुपरिगम्म चेतसा नेव' ज्झगा पियतरमत्तना क्वचि । एवं पि सो पुथु अत्तपरेसं, तस्मा न हिंसे परं अत्तकामो ॥ 1 ॥ 41. 10ABD देगि 3A अज्जगा ABD dega 4C puthu-vi 2BD degkamma 5K visu. [ 49 5 / 1] Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #57 -------------------------------------------------------------------------- ________________ 50 ] उदानं [ 5 / 3 ( 42-अप्पायुक-सुत्त 5 / 2 ) ____ एवं मे सुतं--एक समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो आयस्मा आनन्दो सायण्हसमयं पटिसल्लाना वुद्वितो येन भगवा तेनुपसङकमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच--"अच्छरियं भन्ते ! अब्भुतं भन्ते ! यावदप्पायुका हि भन्ते ! भगवतो माता अहोसि, सत्ताहजाते भगवति भगवतो माता कालमकासि तुसितकायं' upapajjatI"ti । "एवमेतं? आनन्द ! अप्पायुका हि बोधिसत्तमातरो होन्ति, सत्ताहजातेसु बोधिसत्तेसु बोधिसत्तमातरो कालङकरोन्ति, तुसितकायं upapajjantI"ti । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसिये केचि भूता भविस्सन्ति ये चापि सब्बे गमिस्सन्ति पहाय देहं । तं सब्बं जानि कुसलो विदित्वा आतापियो ब्रह्मचारियं चेरय्याऽति ॥ 2 ॥ ( 43-कुट्ठी-सुत्त 5 / 3 ) एवं मे सुतं--एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे । तेन खो पन समयेन राजगहे सुप्पबुद्धो नाम कुट्ठी मनुस्सदलिद्दो अहोसि मनुस्सकपणो म्नुस्स्व्राको। तेन खो पन समयेन भगवा महतिया परिसाय परिवुतो धम्म देसेन्तो निसिन्नो होति। अद्दसा खो सुप्पबुद्धो कुट्ठी तं महाजनकायं दूरतो' व सन्निपतितं, disvAna'ssa एतदहोसि । निस्संसयं खो एत्थ किञ्चि खादनीयं वा भोजनीयं वा भाजिय्ति। यन्नूनाहं येन सो महाजनकायो तेनुपसङकमेय्यं । अप्पेव नामेत्य किञ्चि खादनीयं वा भोजनीयं वा ल्भेय्य्न्ति। अथ खो सुप्पबुद्धो कुट्ठी येन सो महाजनकायो तेनुप्स्न्ग्क्मि। अद्दसा खो सुप्पबुद्धो कुट्ठी भगवन्तं महतिया परिसाय परिवुतं धम्म देसेन्तं निसिन्नं, दिस्वान' स्स एतदहोसिः--न खो एत्थ किञ्चि खादनीयं वा भोजनीयं वा भाजियति । समणो अयं गोतमो परिसति धम्म देसेति। यन्नूनाहमपि धम्म सुणेय्यं ति तत्थेव एकमन्तं निसीदिअहम्पि धम्म सोस्सामी' ति। 1BC तुसि स्ण्काय्ण्.| 43. 4A भाजिस्सति 2A एव एव? 5ABD देगि AC जानितु 6AB sA D ssa Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #58 -------------------------------------------------------------------------- ________________ 5 / 3 ] कुट्ठी-सुत्तं [ 51 अथ खो भगवासब्बावन्तं परिसं चेतसा चेतो परिच्च मनसा अकासि-कोनु खो इध भब्बो धम्मं vijJAtuM'ti । अहसा खो भगवा सुप्पबुद्धं कुट्टि तस्सं परिसायं निसिन्नं, दिस्वान स्स एतदहोसि--अयं खो इध भब्बो धम्मं vijnyaatuN'ti। सुप्पबुद्धं कुट्टि आरब्भ अनुपुब्बिकथं कथेसि सेय्यथीदं--दाणकथं सीलकथं सग्गकथं कामानं आदीनवं ओकारं संकिलेसं निक्खमे च आनिसंसं पकासेसि । यदा भगवा अझासि सुप्पबुद्धं कुट्टि कल्लचित्तं मुदुचित्तं विनीवरणचित्तं उदग्गचित्तं पसन्नचित्तं, अथ या बुद्धानं सामुक्कंसिका धम्मदेसना तं पकासेसि दुक्खं समुदयं निरोधं म्ग्ग्ण्। सेय्यथापि नाम सुद्धं वत्थं अपगतकालकं सम्मदेव रजनं पटिगण्हेय्य, एवमेव सुप्पबुधस्स कुट्ठिस्स तस्मिं एव आसने विरजं वीतमलं धम्मचक्खु उदपादि--यं किञ्चि समुदयधम्म, सब्बन्तं निरोधधम्म' ति। अथ खो सुप्पबुद्धो कुट्ठी दिट्ठधम्मो पत्तधम्मो विदितधम्मो परियोगाळ्हधम्मो तिण्णविचिकिच्छो विगतकथंकथो वेसारज्जप्पत्तो अपरपच्चयो? सत्थु सासने उट्ठासना येन भगवा तेनुपसङकमि, उपसङकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो सुप्पबुद्धो कुट्ठी भगवंतं एतदवोच--"अभिक्कन्तं भन्ते ! अभिक्कन्तं भन्ते सेय्यथापि भन्ते ! निक्कुज्जितं वा उक्कुज्जेय्य पटिच्छन्नं वा विवरेय्य मूळ्हस्स वा मग्गं आचिक्खेय्य अन्धकारे वा तेलपज्जोतं धारेय्य--'चक्खुमन्तो रूपानि dakkhantI'ti । एवमेव भगवता अनेकपरियायेन धम्मो पकासितो, एसाहं भन्ते! भगवन्तं सरणं गच्छामि धम्मञ्च भिक्खुसंघञ्च, उपासकं मं भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गतं' ति। अथ खो सुप्पबुद्धो कुट्ठी भगवता धम्मिया कथाय सन्दस्सितो समादपितो समुत्तेजितो सम्पहंसितो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा प्क्कामि। अथ खो सुप्पबुद्धं कुठिं गावी तरुणवच्छा अधिपातेत्वा जीविता वोरोपेसि। अथ खो सम्बहुला भिक्खू येन भगवा तेनुपसङकर्मिसु, उपसङकमित्वा भगवंतं अभिवादेत्वा एकमन्तं निसीदिसु, एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं-'यो सो भन्ते ! सुप्पबुद्धो नाम कुट्ठी भगवता धम्मिया कथाय सन्दस्सितो समादपितो समुत्तेजितो सम्पहंसितो, सो कालङकतो, तस्स का गति को abhismpraayo"ti| "पण्डितो भिक्खवे ! सुप्पबुद्धो कुट्ठी पच्चपादि धम्मस्तानुधम्मं, न च 1 परपच्चयो 2 ABdeg इत्वा na D. granthe Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #59 -------------------------------------------------------------------------- ________________ उदानं 52 ] [ 5/4 मं धम्माधिकरणं विहेसेसि ' / सुप्पबुद्धो भिक्खवे ! कुट्ठी तिण्णं संयोजनानं परि क्खया सो ताप नो अविनिपातधम्मो नियतो सम्बोधिपरायणो" ति । एवं वृत्ते अरो भिक्खु भगवन्तं एतदवोच - " को नु खो भन्ते ! हेतु, को पच्वयो येन सुप्पबुद्धो कुट्ठी मनुस्सदलिद्दो अहोसि मनुस्सकपणो मनुस्सवराको ?" ति ? "भूतपुब्बं भिक्खवे ! सुप्पबुद्धो कुट्ठी इमस्मि येव राजग हे सेट्ठिपुत्तो अहोस । सो उय्यानभूमि नियन्तो असा तगरसिखिं 3 पच्चेकबुद्धं नगरं पिण्डाय पविसन्तं, disvAna'ssa एतदहोसि -- क्वायं कुट्ठी विचरती 'ति निट्टुभित्वा अपसेव्यामतो(?) करित्वा पक्कामि । सो तस्स कम्मस्स विपाकेन बहूनि वस्सानि बहूनि वस्ससतानि वहूनि वस्ससहस्सानि बहूनि वस्ससतसहस्सानि निरये पचित्थ । तस्सेव कम्मस्स विपाकावसेसेन इमस्मिं येव राजगहे मनुस्सदलिद्दो अहोसि मनुस्सकपणो मनुस्सवराको सो तथागतप्पवेदितं धम्मविनयं आगम्म सद्धं समादियि, सीलं समादियि, सुतं समादियि, चागं समादियि, पञ्ञं समादियि । सो तथागतप्पवेदितं धम्मविनयं आगम्म सद्धं समादियित्वा सीलं समादियित्वा सुतं समादियित्वा चागं समादियित्वा पञ्च समादियित्वा कायस्स भेदा परं मरणा सुगति सग्गं लोकं उपपन्नो देवानं तावतिसानं सहव्यतं । सो तत्थ अञ्जे देवे अतिरोचति वण्णेन चेव यससा चा' ति । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि-- चक्खुमा विसमानी व विज्जमाने परक्कमे । पण्डितो जीवलोकस्म पापानि परिवज्जये ऽति ॥ 3 ॥ ( 44 --- कुमार-सुत्त 54 ) एवं मे सुतं - एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्य आरामे । तेन खो पन समयेन सम्बहुला कुमारका अन्तरा च सावत्थ अन्तरा च जेतवनं मच्छके बाघेन्ति । अथ खो भगवा पुब्बण्हसमयं निवासेत्वा 1 AD सच्चवादि-- इति शुद्धं Bpustake 2 आ देग्ति ABDdegi + आ निट्ठहित्वा 5 C अ पसब्यामतो करित्वा' ति.... अवपसव्यं कत्वा; आ अव्यामतो' D अभ्यामतो; BapavyAmAto 6Adeg5 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #60 -------------------------------------------------------------------------- ________________ 5 / 5 ] uposatha-सुत्तं [ 53 पत्तचीवरमादाय सावत्थि पिण्डाय पाविसि । अद्दसा खो भगवा ते सम्बहुले कुमारके अन्तरा च सवत्थि अन्तरा च जेतवनं मच्छके बाधेन्ते, दिस्वान येन ते कुमारका तेनुपसङकमि, उपसङ्कमित्वा ते कुमारके एतदवोच---"भायथ वो तुम्हे कुमारका ! दुक्खस्स, अप्पियं वो दुकुखं" ति ? एवं भन्ते ! भायाम मयं भन्ते ! दुक्खस्स; अप्पियं नो दुक्खन्ति । अथ खो भगवा एतमत्थं विदित्त्वा तायं वेलायं इमं उदानं उदानेसि-- स चे वो दुक्खं अप्पियं, मा कत्थ पापकं कम्मं आवि वा यदि वा रहो । स चे' वा पापकं कम्मं करिस्सथ करोथ वा । न वो दुक्खा मुत्य् ' अत्थि उपेच्चापि पलायतं' ति ॥ 4 ॥ ( 45 - उपोसथ - सुत्त 515 ) एवं मे सुतं -- एकं समयं भगवा सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे । 3 तेन खो पन समयेन भगवा तदहुपोसथे भिक्खुसङ्घपरिवुतो निसिन्नो होति । अथ खो आयस्मा आनन्दो अभिक्कन्ताय रत्तिया निक्खन्ते पठमे यामे उट्ठायासना एकंसं चीवरं कत्वा येन भगवा तेनञ्जलिं पनामेत्वा भगवन्तं एतदवोच--"अभिक्कन्ता भन्ते ! रत्ति, निक्खन्तो पठमो यामो, चिरनिसिन्नो भिक्खुसंघो, उद्दिसतु भन्ते ! भगवा भिक्खूनं पातिमोक्खं" ति । एवं वुत्ते भगवा तुण्ही अहोसि । दुतियं पि खो आयस्मा आनन्दो अभिक्कन्ताय रत्तिया निक्खन्ते मज्झिमे यामे उट्ठायासना एकंसं चीवरं कत्वा येन भगवा tena'JjaliM पनामेत्वा भगवन्तं एतदवोच - "अभिक्कन्ता भन्ते ! निक्खन्तो मज्झिमो यामो, चिरनिसिन्नो भिक्खुसंघो, उद्दिसतु, भन्ते ! भिक्खूनं पातिमोक्खं" ति । दुतियं पि खो भगवा तुम्ही अहोसि । ततियं पिखो आयस्मा आनन्दो अभिक्कन्ताय रत्तिया निक्खन्ते पच्छिमे यामे उद्धते अरुणे नन्दिमुखिया रत्तिया उट्ठायासना एकंसं चीवरं कत्वा येन भगवा तेन' ञ्जलिं पनामेत्वा भगवन्तं एतदवोच -- " अभिक्कन्ता भन्ते ! रत्ति, निक्खन्तो रत्ति, भगवा 4 1 D पुस्तक एव, योजितं -- मेत्रि चट्स. 2 आ करिमाथ. 3D ते मुत्य्; ड्यमुत्य्; Cmutty 5C उपेच्च सञ्चिच्च; आ पच्चापि; B उपद्धाय डुपद्दव CpalAyante ऽति पि पट्ठन्ति ( ? ) * 45. मादृश्यं चुल्लवग्ग 9 / 1 7 आदेग् सातु Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #61 -------------------------------------------------------------------------- ________________ 54 ] उदानं [ 5 / 5 पच्छिमो यामो, उद्धतोअरुणो, नन्दिमुखी रत्ति, चिरनिसिन्नो भिक्खुसंघो, उद्दिसतु भन्ते ! भगवा भिख्खूनं पातिमोक्खं 3'ति । "अपरिसुद्धा आनन्द ! prisaa"ti। अथ खो आयस्मतो महमोग्गल्लानस्स एतदहोसि-'"कं नु खो भगवा पुग्गलं सन्धाय एवमाह--'अपरिसुद्धा आनन्द प्रिसाऽति। अथ खो आयस्मा महामोग्गल्लानो सब्बावन्तं भिक्खुसंघं चेतसा चेतो परिच्च मनसाऽकासि । अहसा खो आयस्मा महामोग्गल्लानो तं पुग्गलं दुस्सीलं पापधम्मं असुचिसङकस्सरसमाचारं पटिच्छन्नकम्मन्तं अस्समणं समणपटिझं अब्रह्मचारिं ब्रह्मचारिपटिनं अन्तोपूर्ति अवस्सुतं कसम्बुजातं मज्झे भिक्खुसंघस्स निसिन्नं, दिस्वान उट्ठायसना येन सो पुग्गलो तेनुपसङकमि, उपसङकमित्वा तं पुग्गलं एतदवोच--"उट्ठ हि 'आवुसो, दिट्ठोऽसि भगवता, na'tthi ते भिक्खूहि सद्धि संवासोऽति । ___अथ खो सो पुग्गलो तुण्ही अहोसि । दुतियम्पि खो आयस्मा महामोग्गल्लानो तं पुग्गलं एतदवोच- "उट्ठहि' आवुसो, दिट्ठोऽसि भगवता, na'tthi ते भिक्खूहि सद्धि saMvAso"ti । दुतियम्पि खो सो पुग्गलो तुण्ही अहोसि। ततियम्पि खो आयस्मा....... पे...... संवासो" ति । ततियं पि खो सो पुग्गलो तुण्ही अहोसि । अथ खो आयस्मा महामोग्गल्लानो तं पुग्गलं बाहायं गहेत्वा बहि द्वारकोट्रका निक्खामेत्वा सूचिघटिकं दत्वा येन भगवा तेनुपसङकमि, उपसकमित्वा भगवन्तं एतदवोच-"निक्खामितो1 0 भन्ते ! सो पुग्गलो मया, परिसुद्धा परिसा उद्दिसतु]] भन्ते ! भगवा भिक्खूनं पातिमोक्ख' ] 2 न्ति। "अच्छरियं मोग्गल्लान ! अब्भुतं मोग्गल्लान ! याव बाहा गहणा1 3पि नाम सो मोघपुरिसो aagmisstii"ti। __ अथ खो भगवा भिक्खू आमन्तेसि--"न दान' आहं भिक्खवे ! इतो परं उपोसथं करिस्सामि, पातिमोक्खं उद्दिसिस्सामि । तुम्हेव दानि इतो परं उपोसथं 1ABpATi 2D उग्गते 3A देग्सातु 4A कं; B किन्; D किं. कसम्मुकजातं आ u? हि; उट्ठाह. 'D उट्ठहा 8A निक्खमेत्वा; B D [पुस्तकयो] निक्खमित्वा degC सुचिघटिकं दत्वोति अग्गलसुचिञ्च उपरिघटिकञ् च अदि कत्वा सट्ट कवाट थकेत्वाऽति अत्थो; D घट्टटिकं 10Bdeg अमितो; D निक्खिपितो. 11 आ सातु 12 आ D पाटिदेग् 13C D वाहाय गहणा. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #62 -------------------------------------------------------------------------- ________________ 5 / 5 ] uposatha-सुत्तं [ 55 करेय्याथ, पतिमोक्खं! उद्दिसेय्याथ । अट्टानमेतं भिक्खवे! अनवकासो, यं तथागतो अपरिसुद्धाय परिसाय उपोसथं करेय्य पाटिमोक्खं उद्दिसेय्य । aTTha'me भिक्खवे ! महासमुद्दे अच्छरिया अब्भुता' धम्मा, ये दिस्वा दिस्वा असुरा महासमुद्दे अभिर्म्न्ति। कतमे अट्ठ-- 1. "महासमुद्दो भिक्खवे ! अनुपुब्बनिन्नो अनुपुब्बपोणो अनुपुब्बपन्भारो, नायतकेनेव प्पातो। यं पि भिक्खवे ! महासमुद्दो अनुपुब्बनिन्नो...... पपातो, अयं पि भिक्खवे महासमुद्दे पठमो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा असुरा महासमुद्दे अभिर्म्न्ति। 2. "पुन च परं भिक्खवे ! महासमुद्दो ठितधम्मो वेलं नातिवत्ति; यं पि भिक्खवे ! महासमुद्दो ठितधम्मो वेलं नातिवत्तति, अयं' पि भिक्खवे ! महासमुद्दे दुतियो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा असुरा महासमुद्दे अभिर्म्न्ति। 3. "पुन च परं भिक्खवे ! महासमुद्दो न मतेन कुणपेन संवसति, यं होति महासमुद्दे मतं कुणपं तं खिप्पं येव तीरं वाहेति : थले उस्सारेति । यं पि भिक्खवे ! महासमुद्दो न मतेन..... थलं उस्सारेति,' अयं' पि भिक्खवे महासमुद्दे ततियो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति । 4. "पुन च परं भिक्खवे ! या काचि महानदियो सेय्यथीदं--गङ्गा, यमुना, अचिरवती, सरभू मही, ता महासमुदं पत्ता जहन्ति पुरिमानि नामगोत्तानि, महासमुद्दो त्त्वेव सडखं गच्छन्ति । यं' पि भिक्खवे ! या काचि........... गच्छन्ति, अयं' पि भिक्खवे ! महासमुद्दे चतुत्थो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा असुरा महासमुद्दे अभिर्म्न्ति। 5. "पुन च परं भिक्खवे ! या च लोके सवन्तियो महासमुदं अप्पेन्ति, या च अन्तलिक्खा धारा पपतन्ति, न तेन महासमुदस्स ऊनत्तं वा पूरत्तं वा प्न्य्जाय्ति। यं' पि भिक्खवे ! या च लोके ......... पे..... पञ्जायति । अयं' पि भिक्खवे ! महासमुद्दे पञ्चमो अच्छरियो.......पे..... अभिर्म्न्ति। 6. "पुन च परं भिक्खवे महासमुद्दो एकरसो लोन्न्र्सो। यं भिक्खवे महासमुद्दो एकरसो लोणरसो, अयं' पि भिक्खवे ! महासमुद्दे छट्ठो अच्छरियो....... पे........ अभिर्म्न्ति। 1 सादृश्यं चुल्लवग्गे 942 PAD चाहं ड्देग 4C पापाहेति अपनेति; D पायेति 5 ACD उस्सारैति B अस्सादेति; [त्रिषु स्थानेषु । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #63 -------------------------------------------------------------------------- ________________ 56 ] उदानं [ 5 / 6 7. " पुन च परं भिक्खवे ! महासमुद्दो बहुरतनो अनेकरतनो, तत्रिमानि रतनानि सेय्यथी दं-- मुत्ता मणि वेळुरियो सखो सिला पवालं रजतं जातरूपं लोहितङको म्सार्ग्ल्लो। यं' पि भिवखवे महासमुद्दो ! बहुरतनो.. .मसारगल्लो, अयं ' पि भिक्खवे ! महासमुद्दे सत्तमो अच्छरियो ..... .पे.. अभिरमन्ति । ..... 8. "पुन च परं भिक्खवे ! महासमुद्दो महतं भूतानं आवासो, तत्रिमे भूता-तिमि तिमिङगलो timirpingglo। असुरा नागा गन्धब्बा । सन्ति महासमुद्दे योजनसतिका पि अत्तभावा, द्वियोजनसतिका पि अत्तभावा, तियोजनसतिका पि अत्तभावा, चतुयोजनसतिका पि अत्तभावा, पञ्चयोजनसतिका पि अत्तभावा । यं पि भिक्खवे महासमुद्दो महतं. . अत्तभावा, अयं पि भिक्खवे ! महासमुद्दे अट्ठमो अच्छरिया.. अभिरमन्ति. इमे खो भिक्खवे महासमुद्दे अट्ठ अच्छरिया .पे. पे. पे. . . अभिरमन्ति । धम्मा, "एवं एव खो भिक्खवे ! इमस्मिं धम्मविनये अट्ठ अच्छरिया अब्भुता ये दिवा दिवा भिक्खू इमस्मि धम्मविनये अभिरमन्ति । कतमे अट्ठ-- 1. 'सेय्यथापि भिवखवे ! महासमुद्दो अनुपुब्बनिन्नो अनुपुब्बपोणो अनुपुब्बपब्भारो नायतकेने' एव पपातो, एवमेव खो भिक्खवे इमस्मि धम्मविनये अनुपुब्बसिक्खा अनुपुब्वकिरिया अनुपुब्बपटिपदा नायतकेनेएव अन्य्न्याप्त्तिबेधो। यं पि भिक्खवे इमस्मि धम्मविनये. ..... . पे.... अञ्ञापटिबंधो, अयं' पि भिक्खवे ! इमस्मि धम्मविनये पठमो अच्छरियो अब्भुतधम्मो, यं दिस्वादिस्वा भिक्खू इमस्मि धम्मविनये अभिरमन्ति । 2. " सेय्यथा पि भिक्खवे ! महासमुद्दो ठितधम्मो वेलं नातिवत्तति, एवमेव खो भिवखवे यं मया सावकानं सिक्खापदं पञ्ञत्तं तं मम सावका जीवितहेतु पि नातिकम्मन्ति । यं पि भिक्खवे मया ....... पे. नातिकमन्ति, अयं पि भिक्खवे ! इमस्मि धम्मविनये दुतियो अच्छरियो.. अभिरमन्ति । I 3. "सेय्यथा पि भिक्खवे ! महासमुद्दो न मतेन कुणपेन संवसति । यं होति महासमुद्दे मतं कुणपं तं खिप्पं येव तीरं वाहेति, +- थले उस्सारेति, एवमेव खो भिक्खवे ! यो सो पुग्गलो दुस्सीलो पापधम्मो असुचि सङ्कस्सरसमाचरो पंटिच्छन्नकम्मन्तो अस्समणो समणपतिञ्ञो अब्रह्मचारी ब्रह्मचारिपटिञ्ञो BD तिमिरपिङ्गलो [ त्रिषु स्थानेषु ]; आ तिमिपिङ्गलो, तिमिङगलो [च] तिमिपिङगलो; C. ( चुल्लवग्गे) तिमितिमिङगलो । 2C पापाहेहि apaneti; D papeti. A kambuka Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #64 -------------------------------------------------------------------------- ________________ [ 57 5 / 6 ] soNa-सुत्तं अन्तोपूति अवस्सुतो कसम्बुजातो, न तेन संघो संवसति, अथ खो नं खिप्पमेव सन्निपतित्वा उक्खिपति । किञ्चापि सो होति मज्झे भिक्खुसंघस्स निसिन्नो, अथ खो सो आरकाएव' संघम्हा संघो च तेनायं पि भिक्खवे ! यो सो पुग्गलो..... पे...... संघो च तेन, अयं पि भिक्खवे ! इमस्मि धम्मविनये ततियो अच्छरियो . . . . .पे....... अभिरमन्ति । 4. "सेय्यथा पि भिक्खवे ! या काचि महानदियो सेय्यथीदं--गङ्गा यमुना अचिरवती सरभू मही, ता महासमुइं पत्ता पजहिन्त पुरिमानि नामगोत्तानि, महासमुद्दो त्वेव सडखं गतानि, एवमेव खो भिक्खवे ! चत्तारो वण्णा-खत्तिया ब्राह्मणा वेस्सा सुद्दा ते तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बजित्वा जहन्ति पुरिमानि नामगोत्तानि, समना सक्यपुत्तिया त्वेव सडखं गच्छन्ति । यं पि भिक्खवे ! चत्तारो.....पे.. .. गच्छन्ति, अयं' पि भिक्खवे ! इमस्मि धम्मविनये चतुत्थो अच्छरियो.....पे........ अभिरमन्ति । 5. "सेय्यथा पि भिक्खवे ! या च लोके सवन्तियो महासमुदं अप्पेन्ति या च अन्तलिक्खा धारा पपतन्ति, न तेन महासमुद्दस्स ऊनत्तं वा पूरत्तं वा पञ्जायति, एवमेव खो भिक्खवे ! बहू चे पि भिक्खू अनुपादिसेसाय निब्बाणधातुया परिनिब्बायन्ति, न तेन निब्बानधातुया ऊनत्तं वा पूरत्तं वा प्न्य्जाय्ति। यं पि भिक्खवे ! बहु चे पि.................. पञ्जायति, अयं पि भिक्खवे ! इमस्मि धम्मविनये पञ्चमो अच्छरियो.............. अभिर्म्न्ति। 6. "सेय्यथा पि भिक्खवे ! महासमुद्दो एकरसो लोणरसो, एवमेव खो भिक्खवे अयं धम्मो एकरसो विमुत्तिर्सो। यं पि भिक्खवे ! अयं धम्मो एकरसो विमुत्तिरसो अयं पि भिक्खवे ! इमस्मि धम्मविनये छट्ठो अच्छरियो......पे ..... अभिर्म्न्ति। 7. "सेय्यथा पि भिक्खवे ! महासमुद्दो वहुरतनो अनेकरतनो, तत्रिमानि रतनानि सेय्य्थीद्ण्। मुत्ता मणि वेळुरियो सङखो सिला पवालं रजतं जातरूपं लोहितडल्को मसारगल्लं, एवमेव खो भिक्खवे ! अयं धम्मो बहुरतनो अनेकरतनो सेय्यथीदं-चत्तारो सतिपट्टाना सम्मप्पधाना चत्तारो इद्धिपादा पञ्चिन्द्रियानि पञ्च बलानि सत्त बोज्झङगानि अरियो अट्टडिगको म्ग्गो। यं पि भिक्खवे ! अयं धम्मो ...... पे..... मग्गो, अयं पि भिक्खवे ! इमस्मिं धम्मविनये सत्तमो अच्छरियो.....पे....... अभिरमन्ति । 8. "सेय्यथा पि भिक्खवे ! महासमुद्दो महतं भूतानं आवासो, तत्रिमे भूतातिमि तिमिडगलो तिमिरपिडगलो असुरा नागा गन्धब्बा, सन्ति महासमुद्दे योजनसतिका पि अत्तभावा, द्वियोजनसतिका पि अत्तभावा, तियोजनसतिका Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #65 -------------------------------------------------------------------------- ________________ 58 ] उदानं [ 5 / 6 पि अत्तभावा, चतुयोजनसतिका पि अत्तभावा, पञ्चयोजनसतिका पि अत्तभावा, एवमेव खो भिक्खवे! अयं धम्मविनयो महतं भूतानं आवासो, तत्रिमे भूतासोतपन्नो सोतापत्तिफलसच्छिकिरियाय पटिपन्नो, सकदागामी सकदागामिफलसच्छिकिरियाय पटिपन्नो, अनागामी अनागामिफलसच्छिकिरियाय पटिपन्नो, अरहा अरहत्ताय प्त्तिप्न्नो। यं 'पि भिक्खवे ! अयं धम्मविनयो महतं...... पे...... अरहत्ताय पटिपन्नो, अयं पि भिक्खवे ! इमस्मि धम्मविनये अट्ठमो अच्छरियो............ .अभिर्म्न्ति। "इमे खो भिक्खवे! इमस्मि धम्मविनये अट्ठ अच्छरिया अब्भुता धम्मा ये दिस्वा-दिस्वा भिक्खू इमस्मि धम्म विनये अभिर्म्न्ति|" अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसिछन्नमतिवस्सति विवटं नातिवस्सति । तस्मा छन्नं विवरेथ, एवं तं nAtivassatI'ti. // 5 // (46--सोण-सुत्तं 5 / 6 ) एवं मे सुतं-एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे । तेन खो पन समयेन आयस्मा महाकच्चानो avantisu viharati kuraraghare pavatte' pbbte| tena kho pana samayena सोणो उपासको कोटिकण्णो: आयस्मतो महाकच्चानस्स उपट्ठाको होति। अथ खो सोणस्स उपासकस्स कोटिकण्णस्स रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को udapAdi"yathA-यथा खो अय्यो महाकच्चानो धम्म देसेति, नयिदं सुकरं अगारं अज्झावसता एकन्तपरिपुण्णं एकन्तपरिसुद्धं सङ्खलिखितं ब्रह्मचरियं चरितुं । यन्नूनाहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्यं" ति। अथ खो सोणो उपासको कोटिकण्णो येनायस्मा महाकच्चानो तेनुपसङकमि, उपसङकमित्वा आयस्मन्तं महाकच्चानं अभिवादेत्वा एकमन्तं 46. सादृश्यं महावग्गे, 5 / 13 / 1--10 1 सो B [च] महावग्गे; AD; कुसानगरे; C कुलघरे 2AC पवत्तेनाम 3B कुटिकण्णो; C कुटिकण्ण्णो [ca] kottiknnnno| Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #66 -------------------------------------------------------------------------- ________________ 5 / 6 ] soNa-सुत्तं [ 59 निसीदि एकमन्तं निसिन्नो खो सोणो उपासको कोटिकण्णो आयस्मन्तं महाकच्चानं एतदवोच-- "इध मय्हं भन्ते! रहोगतस्स.....पे.... पब्बजेय्यं ति । पब्बाजेतु मं भन्ते अय्यो! महा कच्चानो' ति। एवं वुत्ते आयस्मा महाकच्चानो सोणं उपासकं कोटिकण्णं एतदवोच-- "दुक्करं खो सोण ! यावजीवं एकभ तं एकसेय्यं ब्रह्मचरियं, इङघ त्वं ! सोण तत्थेव अगारिकभूतो समानी बुद्धानं सासनं अनुयुञ्ज कालयुत्तं एकभत्तं एकसेय्यं brahmacariyaM''ti / अथ खो सोणस्स उपासकस्स कोटिकण्णस्स यो अहोसि पब्बज्जाभिसङखारो सो पटिप्पस्सम्भि । दुतियं' पि खो सोणस्स उपासकस्स कोटिकण्णस्स रहोगतस्स..... पे..... पब्बजेय्यं' ति। दुतियं' पि खो सोणो उपासिको कोटिकण्णो येनायस्मा...... अवोच--"इध......पब्बाजेतु मं भन्ते अय्यो mhaakccaano"ti। दुतियं पि खो आयस्मा अमहाकच्चानो सोणं उपासकं कोटिकण्णं एतदवोच--"दुक्करं..... पे..... brahmacariya'ti / दुतियं पि खो सोणस्स.... पे...... पटिप्पस्सम्भि । ततियं' पि खो सोणस्स उपासकस्स कोटिकण्णस्स रहोगतस्स........पे...... pabbajeyya'ti / ततियं' पि खो सोणो उपासको कोटिकण्णो येनायसस्मा........पे ..... अवोच--"इध...... पे...... पब्बाजेतु मं भन्ते ! अय्यो mahAkaccAno"ti । अथ खो आयस्मा महाकच्चानो सोणं उपासकं कोटिकण्णं पब्बाजेसि । तेन खो पन समयेन अवन्तिसुदक्षिणापथो अप्पभिक्खुको होति । अथ खो आयस्मा महाकच्चानो तिण्णं वस्सानं अच्चयेन किच्छेन कसिरेन ततो-ततो दसवग्गं भिक्खुसंघं सन्निपातेत्वा आयस्मन्तं सोणं उपस्म्पादेसि । अथ खो आयस्मतो सोणस्स वस्सं वुट्ठस्स रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि--"न खो मे सो भगवा सम्मुखा दिट्ठो अपि च सुतो येव मे, सो भगवा ईदिसो ईदिसो चाऽति । स चे मं उपज्झायो अनुजानेय्य, गच्छेय्याहं भगवन्तं दस्सनाय अरहन्तं सम्मासम्बुद्धं' ति । / अथ खो आयस्मा सोणो सायण्हसमयं पटिसल्लाना वुट्टितो येनायस्मा महा. कच्चानो तेनुपसडकमि, उपसडकमित्वा आयस्मन्तं महाकच्चानं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो आयस्मा सोणो आयस्मन्तं महाकच्चानं 1D अवन्तिदक्खिणपठो. 2 आ सम्पादेति; D उपसम्पादेति. C वस्सं वुत्थस्स. आ च पोत्थकेसु नत्थि; Bvassav0. 4 C अनुजानातीति पाठो. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #67 -------------------------------------------------------------------------- ________________ 60 ] [ 5/6 bhante ! rahogatassa....pe... diso चाऽति । स एतदवोच - "इघ मय्हं चे मं भगवा (?) अनुजानेय्य गच्छेय्याहं भगवन्तं दस्सनाय अरहन्तं सम्मासम्बुधं "ति । "साघु साघु सोण ! गच्छ त्वं सोण तं भगवन्तं दस्सनाय अरहन्तं सम्मासम्बुद्धं ति । दक्खिस्ससि त्वं सोण ! तं भगवन्तं पासादिकं पासादनीयं सन्तिन्द्रियं सन्त. मानसं उत्तमं समथदमयनुपत्तं दन्तं गुत्तं यतिन्द्रियं 1, नागं दिस्वान मम वचनेन भगवतो पादे सिरसा वन्दाहि, अप्पाबाधं अम्पातङ्कं लहुट्ठानं बलं फासविहारं पुच्छ-- उपज्झायो मे भन्ते ! आयस्मा महाकच्चानो भगवतो पादे सिरसा वन्दति, अप्पावाधं.. पे. फासुविहारं पुच्छती " " ति । ..... उदानं "एवं भन्ते "ति खो आयस्मा सोणो आयस्मतो महाकच्चानस्स भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना आयस्मन्तं महाकच्चानं अभिवादेत्वा पदक्खिणं कत्वा सेनासनं संसामेत्वा पत्तचीवरामादाय येन सावत्थी तेन चारिकं पक्कामि, अनुपुब्बेन चारिकं चरमानो येन सावत्थी जेतवनं अनाथपिण्डिकस्सारामो येन भगवा तेनुपसङकमि, उपसङकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो आयस्मा सोणो भगवन्तं एतदवोच - " उपज्झायो me... ........ goat" fa 1 "kacci bhikkhu ! खमनीयं कच्चि यापनीयं, कच्चि पि' अप्पकलमथेन अद्धानं आगतो न च पिण्डकेन 3 किलन्तो 4 सी" ति ? " खमनीयं भगवा ! यापनीयं भगवा ! अप्पकिलमथेन चाहं भन्ते ! अद्धानं आगतो, न च पिण्डकेन 3 किलन्तो म्ही "ति । अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसि -- "इमस्सानन्द ! आगन्तुकस्स भिक्खुनो सेनासनं पञ्ञापेही "ति । अथ खो आयस्मतो आनन्दस्स एतदहोसि -- "यस्स खो मं भगवा आणापेति--इमस्सानन्द आगन्तुकस्स भिक्खुनो सेनासनं पञ्ञापेही 'ति, इच्छति भगवा तेन भिक्खुना सद्धिं एकविहारे वत्युं इच्छति भगवा आयस्मता सोन सद्धि एकविहरे वत्थु ति; यस्मिं विहारे भगवा विहरति, तस्मि विहारे आयस्मतो सोणस्स सेनासनं पञ्ञापेसि । अथ खो भगवा वहुदेव रत्ति अब्भोकासे निसज्जाय वीतिनामेत्वा पादे पक्खालेत्वा विहारं पाविसि, आयस्मा पि खो सो 1 महावग्गो द्रष्टव्य AB सतिन्द्रियं D सतिन्द्रियं. 2 Bdeg स परित्यक्तं D. AB पिण्डिकेन, na C. pustake Shree Sudharmaswami Gyanbhandar-Umara, Surat 4 A kalimanto www.umaragyanbhandar.com Page #68 -------------------------------------------------------------------------- ________________ 5 / 7 ] revata-सुत्तं [ 61 णो वहु.. पाविसि । अथ खो भगवा रत्तिया पच्चूससमयं पन्चुट्ठाय आयस्मन्तं सोणं अज्झेसि - "पटिभातु भिक्खू तं धम्मं भासितं 'ति । " एवं भन्ते ऽति खो आयस्मा सोणो भगवतो पटिस्सुत्वा सोळस अट्ठकवग्गिकानि सब्बानेव सरेन अभणि । अथ खो भगवा आयस्मतो सोणस्स सरभञ्ञपरियोसाने अब्भनुमोदि - " साधु साधु भिक्खु ! सुग्गहीतानि भिक्खु ! सोळस अट्ठकवग्गिकानि सुमनसिकतानि सूपधारितानि ; कल्यानियासि ? वाचाय समन्नागतो विस्सट्ठाय अनेळाय 3 अत्थस्स विञ्ञापनिया । कतिवस्सो सि त्वं भिक्खू' ति । "एकवस्सो अहं भगवा 'ति । 2 " किस्स पन त्वं भिक्खु ! एवं चिरं अकासी 'ति । "चिरं दिट्ठो मे भन्ते ! कामेसु आदीनवो अपि च सम्बाधो घरावासो बहुकिच्चो वहुकरणीयोऽति । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि-- दिस्वा आदीनवं लोके त्वा धम्मं निरूपधि । अरिया न रमन्ति पापे, पापे न रमन्ति सुची 'ति ॥ 6 ॥ ( 47- - रेवत - सुत्तं 5/7 ) एवं मे सुतं - एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे । तेन खो पन समयेन आयस्मा कङ्खा रेवतो भगवतो अविदूरे निसिन्नो होति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय अत्तनो कङखावितरण visuddhi pccvekkhmaano| अद्दसा खो भगवा आयस्मन्तं कङखारेवतं अविदूरे निसिन्नं पल्लङ्गकं आभुजित्वा उजुं कायं पणिधाय अत्तनो कखावितरणविसुद्धिं पञ्चवेक्खमानं । अथ खो भगवा एतमत्थं विदित्त्वा तायं वेलायं इमं उदानं उदानेसि -- या काचि कखा इध वा हुरं वा सकवेदिया वा परवेदिया वा झायिनो ता पजहन्ति सब्बा अतापिनो ब्रह्मचरियं चरन्ताऽति ॥ 7 ॥ 'सुत्तनिपाते.... 'न AD पुस्तकयोः; Cdeg म 8B (महावग्गे च) अनेलगलाय; C अनेलाय Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #69 -------------------------------------------------------------------------- ________________ 62 ] उदानं [ 5 / 9 (48-नन्द-सुत्तं 5 / 8) एवं मे सुतं-एक समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे । तेन खो पन समयेन आयस्मा आनन्दो तदाहुपोसथे पुवण्हसमयं निवासेत्वा पत्तचीवरमादाय राजगहं पिण्डाय पाविसि। अद्दसा खो देवदत्तो आयस्मन्तं आनन्दं राजगहे पिण्डाय चरन्तं, दिस्वान येन आयस्मा आनन्दो तेनुपसङकमि, उपसङ्कमित्वा अयस्मंत आनन्दं एतदवोच-"अज्जतग्गे दानहं आवुसो आनन्द ! अझत्रेव भगवता अआत्र भिक्खुसंघा उपोसथं करिस्सामि सङ्घकम्मानि चाऽति । अथ खो आयस्मा आनन्दो राजगहे पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो येन भगवा तेनुपसङकमि, उपसकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं etadavoca"idha हं भन्ते ! पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय राजगहं पिण्डाय पाविसि । अहसा खो मं भन्ते ! देवदत्तो राजगहे पिण्डाय चरन्तं, दिस्वान येनाहं तेनुपसङकमि, उपसङकमित्वा मं एतदवोच-अज्जतग्गे ...... चाऽति। अज्ज भन्ते ! देवदत्तो सघं भिन्दिस्सति उपोसथञ्च करिस्सति सङ्घकम्मानि चा" ति। अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि सुकरं साधुना साधु, साधु पापेन दुक्करं । पापं पापेन सुकरं, पापं अरियेभि दुक्कर' ति । / 8 / / ( 46--सदायमान-सुत्तं 5 / 6) ___ एवं मे सुतं-एकं समयं भगवा कोसलेसु चारिकं चरति महता भिक्खुसङधेन स्द्धि। तेन खो पन समयेन सम्बहुला माणवका भगवतो अविदूरे सद्दायमानरूपा अतिक्क्म्न्ति। अहसा खो भगवा सम्बहुले माणवके अविदूरे सद्दायमानरूपे 48. सादृश्यं सुत्त 63 / 49. 1 पधायमानरूपा; D पधायमनुरुपा; D सद्धायमानरूपा; C पधायमानरुपाऽति उप्पीळनजातिका जातिका (?)....पठनञ्च ते तं आचिक्खन्तीति वत्तव्वे दीर्घ कत्वापाठायमानाति वुत्तं । अथवा विहेठे वधे विय अत्तानं आचरन्तीति वधायमाना... सद्दायमानाति पि पाठो उच्चासद्दमहासदं करोन्तीति अत्यो। द्रष्टव्यं 1. 3. सादृश्यं महावग्गे, गाथया 10 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #70 -------------------------------------------------------------------------- ________________ 5 / 10 ] panthaka-सुत्तं [ 63 अतिक्कमन्ते । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि'-- परिमुट्ठा पण्डिताभासा वाचागोचरभाणिनो । याविच्छन्ति मुखायामं, येन नीता न तं विदूति ॥ 9 ॥ ( 50 - पन्थक-सुत्तं 5110 ) एवं मे सुतं एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे । तेन खो पन समयेन आयस्मा चूलपन्थको 2 भगवतो अविदूरे निसिन्नो होति पल्लकं आभुजित्वा उजुं कायं पणिधाय परिमुखं सति उपट्टपेत्वा । अद्दसा खो भगवा आयस्मन्तं चूलपन्थकं 3 अविदूरे निसिन्नं पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सति उपट्ठपेत्वा । अथ खो भगवा एत मत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि- ठितेन कायेन ठितेन चेतसा तिट्ठ निसिन्नो उद वा स्यानो। एतं सति भिक्खु अधिट्ठहानो लभेथ पुब्बापरियं विसेसं; / लद्वान पुब्बापरियं विसेसं अदस्सनं मच्चूराजस्स गच्छेति ॥ 10 ॥ सोणस्स थेरस्स+- वग्गो पञ्चमो । तत्र उद्दानं राजा श्रप्पायुका कुट्ठी कुमारका च उपोसथो सो च रेवतो नन्दो सद्दायमाना ( ? ) 5 पन्थकेन चाति । 1 च इव टिप्प0, P-395. 50. 2 gA0 10 आ चूळवण्ठको . 3A चूळवण्टकं . 4 विषय सूची आ पथाम; B सद्धाय च; D पधाय. 5AD सोणत्थेरस्स; C महावग्गवण्णना. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #71 -------------------------------------------------------------------------- ________________ 6 --- jaccandha-vaggo ( 51 - Ayusama sutta 6 / 1 ) एवं मे सुतं-- एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायं । अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय वेसालि पिण्डाय पाविसि, वेसालियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो आयस्मन्तं आनन्दं आमन्तेसि - " गण्हाहि आनन्द ! निसीदनं येन चापालं चेतियं तेन उपसङकमिस्सामि दिवाविहाराया "ति । 1 "एवं भन्ते ऽति खो पन आयस्मा आनन्दो भगवतो पटिस्सुत्वा निसीदनमादाय भगवन्तं पिट्ठितो पिट्ठितो अनुबन्धि । अथ खो भगवा येन चापालचेतियं तेनुपसङ्कमि उपसङकमित्वा पञ्चत्ते आसने निसीदि । निसज्ज खो भगवा आयस्मन्तं आनन्दं आमन्तेसि -- " रमणीया आनन्द ! वेसाली, रमणीयं उदेनं चतियं, रमणीयं गोतमकं चेतियं, रमणीयं सत्तम्बं चेतियं', रमणीयं बहुपुत्तं चेतियं, रमणीयं सारन्ददं चेतियं, रमणीयं चापालं चेतियं । यस्स कस्सचि आनन्द ! चत्तारो इद्विपादा भाविता बहुलीकता यानिकता वत्युकता अनुट्ठिता परिचिता सुसमारद्धा, सो आकङखमानो कप्पं वा तिट्ठेय्य कप्पावसेसं वाऽति । तथागतस्स खो आनन्द ! चत्तारो इद्धिपादा सुसमारद्धा, आकङखमानो आनन्द ! तयागतो कप्पं वा तिट्ठेय्य कप्पावसेसं वा" ति । एवं पि खो आयस्मा आनन्दो भगवता ओळारिके निमित्ते कयिरमाने ओळारिके ओभासे कयिरमाने नासक्खि पटिविज्झितुं, न भगवन्तं याचि -- ' तिट्ठतु भन्ते ! भगवा कप्पं, तिट्ठतु सुगतो कप्पं बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानन्ति यथा नं मारेन परियुट्ठितचित्तो । 51. 1 सादृश्यं महापरिनिब्बानसुत्तेन. ABD सत्तब्बं; महाप 2. C सत्ताम्बकं 2. ADC आनन्दचेतिय [त्रिषु स्थानेषु ] ; B सारद्दं, सार, सारन्ददचेतियं. 64 ] Shree Sudharmaswami Gyanbhandar-Umara, Surat [ 6 / 1 www.umaragyanbhandar.com Page #72 -------------------------------------------------------------------------- ________________ 6 / 1] Ayusama-सुत्तं [ 65 दुतिय' पि खो भगवा आयस्मन्तं आनन्दं आमन्तेसि-"रमणीया...... पे.....तथागतो कप्पं वा तिट्ठय्य कप्पावसेसं वाऽऽति । एवं' पि खो आयस्मा आनन्दो...... पे.....प्रियुत्त्त्तित्चित्तो। ततियं पि खो भगवा आयस्मन्तं आनन्दं आमन्तेसि-"रमणीया......पे.......तथागतो कप्पं वा तिठेय्य कप्पावसेसं वाऽऽति। एवं' पि खो आयस्मा.....आनन्दो. . . . . पे..... प्रियुत्त्त्तित्चित्तो। अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसि--"गच्छ त्वं आनन्द ! यस्स' दानि कालं mjhsii"ti। . एवं भन्तेऽति खो आयस्मा आनन्दो भगवतो पटिस्सुत्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा अविदूरे अञतरस्मिं रुक्खमूले निसीदि। अथ खो मारो पापिमा अचिर प्पक्कन्ते आयस्मन्ते आनन्दे येन भगवा तेनुपसङकमि' उपसङकमित्वा एकमन्तं अट्ठासि, एकमन्तं ठितो खो मारो पापिमा भगवन्तं एतदवोच--"परिनिब्बातु दानि भन्ते ! भगवा, परिनिब्बातु सुगतो, परिनिब्बानकालो दानि भन्ते ! भगवतो । भासिता खो पन एसा' भन्ते! भगवता वाचा-न tAva'haM पापिम ! परिनिब्बायिस्सामि, याव मे भिक्खू न सावका भविस्सन्ति वियत्ता विनीता विसारदप्पत्ता योगक्खेमा वहुस्सुता धम्मधरा धम्मानुधम्मपटिपन्ना सामीचिपटिपन्ना अनुधम्मचारिनो सकं आचरियकं उग्गहेत्वा आचिक्खिस्सन्ति देसिस्सन्ति पञापेस्सन्ति पट्टपेस्सन्ति विवरिस्सन्ति विभजिस्सन्ति उत्तानिकरिस्सन्ति उप्पन्नं परप्पवादं सहधम्मेन सुनिग्गहीतं निग्गहेत्वा 2 सप्पाटिहारियं धम्म desissnti'ti। सन्ति खो पन भन्ते ! एतरहि भिक्खू भगवतो सावका वियत्ता.... उग्गहेत्वा आचिक्खन्ति देसेन्ति पञ्जापेन्ति पट्ठपेन्ति विवरन्ति विभजन्ति उत्तानिकरोन्ति उप्पन्नं परप्पवादं सहधम्मेन सुनिग्गहितं निग्गाहेत्वा सप्पाटिहारियं धम्म देसेन्ति । परिनिब्बातु दानि भन्ते ! भगवा, परिनिब्बातु सुगतो, परिनिब्बानकालो दानि भन्ते भ्ग्व्तो। भासिता खो पनेसा भगवता वाचा- न ताव' हं पापिम ! परिनिब्बायिस्सामि, याव मे भिक्खुनियो साविका भविस्सन्ति वियत्ता..... पे.....अनुधम्मचारिनियो......पे......सप्पाटिहारियं धम्म desissantI'ti । सन्ति खो पन भन्ते ! एतरहि भिक्खूनियो भगवतो साविका .....पे..... . सप्पाटिहारियं धम्म देसेन्ति । परिनिब्बातु............वाचा न tAva'haM पापिम ! परिनिब्बायि1 महापदेसेस्सन्ति. 2 AB निग्गहेत्वा, निग्गहित्वा 5 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #73 -------------------------------------------------------------------------- ________________ 66 ] उदानं [ 62 स्सामि, याव मे उपासका न सावका भविस्सन्ति वियत्ता..... .पे.... सप्पाटि हारियं धम्मं देसिस्सन्ती 'ति । एतरहि खो पन भन्ते ! उपासका भगवतो सावका वियत्ता.... पे.... सप्पाटिहारियं धम्मं देसेन्ति । परिनिब्बातु... पे... वाचा - न ताव' हं पापिम ! परिनिब्बायिस्सामि, याव मे उपासिका न साविका भविस्सन्ति वियत्ता.... पे... अनुधम्मचारिनियोपे सप्पाटिहारियं धम्मं देसि - सन्ती 'ति । एतरहि खो पन भन्ते ! उपासिका भगवतो साविका वियत्ता पे.... अनुधम्मचारिनियो.. . पे.... सप्पाटिहारियं धम्मं देसेन्ति परिनिब्बातु. पे... वाचा - न ताव' हं पपिम ! परिनिब्बायिस्सामि, याव मे इदं ब्रह्मचरियं न इद्धं च भविस्सति फीतं च वित्थारिकं बाहु पुथुभूतं यावदेव मनुस्सेहि ' सुप्पकासितं ति । एतरहि खो पन भन्ते ! भगवतो ब्रह्मचरियं इद्धं च फीतं च वित्थारिकं बाहुजञ्ञ' पुथुभूतं यावदेव मनुस्सेहि सुप्पकासितं ति परिनिब्बातु' दानि भन्ते ! भगवा परिनिब्बातु सुगतो, परिनिब्बानकाकालो दानि भन्ते भगवतो ऽति । एवं वुत्ते भगवा मारं पापिमन्तं एतदवोच - " अप्पोसुक्को त्वं पापिम ! होहि * . न चिरं तथागतस्स परिनिब्बानं भविस्सति, इतो तिण्णं मासानं अच्चयेन तथागतो परिनिब्बास्सिती "ति । अथ खो भगवा चापाले चेतिये सतो सम्पजानो आयुसङखारं ओसज्जि, ओसट्ठळे च भगवता आयुसङखारे महाभूमिचालो अहोसि भिसनको लोमहंसो देवदुन्दुभियो च फलिंसु । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि-- तुलमतुलं च सम्भवं भवसङ्खारमवस्सज्जि मुनि । अज्झत्तरतो समाहितो अभिन्दि कवचमिवत्तसम्भवं 'ति ॥ 1 ॥ ( 52 -- सज्जन-सुत्त 6 / 2 ) एवं मे सुतं एकं समयं भगवा सावत्थियं विहरति पुब्बारामे भिगारमातुपासादे । 1 एवं व्याख्यातं C महाप. अस्ति यावद् एवं मनुस्सेहि. 2 एवं सर्वत्र. महाप. अस्ति बाहुज 4 आ होसि; B होतिहि, D होति Shree Sudharmaswami ङ्यन्भन्दर्-ऊमर, षुरत् 3 आ पापिमं * आ अभिन्द; D अभिन्दि.. www.umaragyanbhandar.com Page #74 -------------------------------------------------------------------------- ________________ 6 / 2 ] ओसज्जन-सुत्तं [ 67 तेन खो पन समयेन भगवा सायण्हसमयं पटिसल्लाना वुट्ठितो बहिद्वारको के निसिन्नो होति । अथ खो राजा पसेनदि येन भगवा तेनुपसङकमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि । तेन खो पन समयेन सत्त च जटिला सत्त च निगण्ठा सत्त च अचेला सत्त च एकसाटा सत्त च परिब्बाजका परुळ्हकच्छनखलोमा खारिविविधमादाय 'भगवतो अविदूरे अतिक्कमन्ति । अद्दसा खो राजा पसेनदि कोसलो ते सत्त च जटिले सत्त च निगण्ठे सत्त च अचेले सत्त च एकसाटे सत्त च परिब्बाजके परुळ्हकच्छनखलोमे खारिविविधमादाय भगवतो अविदूरे अतिक्कमन्ते, दिस्वान उट्ठायासना एकंसं उत्तरासङ्गं करित्वा दक्खिणं जाणुमण्डलं पठवियं निहन्त्वा येन ते सत्त च जटिला सत्त च निगण्ठा सत्त च अचेला सत्त च एकसाटा सत्त च परिब्बाजका तेनञ्जलिं पनामेत्वा तिक्खत्तुं नामं सावेसि- 2 राजाहं भन्ते ! पसेनदि कोसलो, राजाहं भन्ते ! पसेनदि कोसलो ति" / , अथ खो राजा पसेनदि कोसलो अचिरपक्कन्तेसु तेसु सत्तसु च जटिलेसु सत्त च निगण्ठेसु सत्तसु च अचेलेसु सत्तसु च एकसाटेसु सत्तसु च परिब्बाजकेसु येन भगवा तेनुपसङकमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो राजा पसेनदि कोसलो भगवन्तं एतदवोच--"ये नु केचि खो" भन्ते ! लोके अरहन्तो वा अरहत्तमग्गं वा समापन्ना, एतेसं अञ्ञतरो" ति । "दुञ्जानं खो एतं महाराज ! तया गिहिना कामभोजिना पुत्तसम्बाधसयनमज्झावसन्तेन कासिकचन्दनं पच्चनुभोन्तेन मालागन्धविलेपन धारयन्तेन जातरूपरजतं सादियन्तेन: इमे वा अरहन्तो इमे वा अरहन्तमग्गं समापन्नाऽति । संवासेन खो महाराज ! सीलं वेदितब्बं तञ्च खो दीघेन अद्धुना न इत्तरं मनसिकरोता नो अमनसिकारा' पञ्ञावता नो दुप्पञ्चेन; सब्ब्योहारेन + खो महाराज ! सोचेय्यं वेदितब्बं तञ्च खो दीघेन. पे... दुप्पीन; आपदासु खो महाराज ! थामो विदितब्बो, सो च खो दीघेन. . पे... दुप्पञ्ञ्ञ्जेन ; साकच्छाय खो महाराज पञ्ञा वेदितब्बा, सा च खो दीघेन . पे ... सुप्पञ्चेना" ति । . "अच्छरियं भन्ते, अब्भुतं भन्ते ! याव सुभासितं च' इदं भगवता - संवासेन . . . पे . . . दुज्जानं खो....पे....अरहत्तमग्गं समापन्ना' ति । पञ्ञा 52. C. खारिविविधमादायाऽति विविधखारिं [ परित्यक्तं ] -- नानधीकारं 2B पवेदेसि पब्बजित परिक्खारभण्डभण्डिकं गहेत्वा । AB ये च खो; B ये न केचि, सादृश्यं 1 / 10 + आ सब्बोहारेन; C संवोहारेणाति कथनेन । Shree Sudharmaswami ङ्यन्भन्दर्-ऊमर, षुरत् SAD चिरं www.umaragyanbhandar.com Page #75 -------------------------------------------------------------------------- ________________ 68 ] उदानं [ 6 / 3 वेदितब्बा, सा च खो दीघेन ...पे... दुप्पोना'| एते भन्ते! मम पुरिसा! चोरा ओचरका' जनपदं ओचरित्वा 3 आग्च्छ्न्ति। तेहि पठमं ओतिण्णं, अहं पच्छा ओतरिस्सामि (?)4 इदानि ते भन्ते ! तं रजोजल्लं पवाहेत्वा सुनहाता सुविलित्ता कप्पितकेसमस्सू ओदातवत्थवसना पञ्चहि कामगुणेहि समप्पिता समङिगभूता परिचारिस्सन्ती' ति । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसिन वायमेय्य सब्बत्थ नाञ्जस्स पुरिसो सिया॥ न अनं निस्साय जीवेय्य, धम्मेन न वणी च्रे। ति ॥ 2 ॥ (53 --पटिसल्लाण-सुत्तं 6 / 3 ) एवं मे सुतं-एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन भगवा अत्तनो अनेके पापके अकुसले धम्मे पहीने पच्चवेक्खमानो निसिन्नो होति अनेके च कुसले धम्मे भावनाय पारिपूरिक्ते। अथ खो भगवा अत्तनो अनेके पापके अकुसले धम्मे पहीने विदित्वा अनेके च कुसले धम्मे भावनाय पारिपूरिकते तायं वेलायं इमं उदानं उदानेसि अहु पुब्बे तदा नाहु नाहु पुब्बे तदा आहु। न च' आहु न च भविस्सति न च' एतरहि vijjatI'ti' ॥ 3 // 1 ABD परिसा पुरिसा. 2C चोराति अप्पवजिताव पब्बजितरूपेन रठुपिण्डं भुञ्जता पटिच्छन्नकम्मन्ता, ओचरका ति हेठाचरका... अथवा,-ओचरका ति चापुरिसा 3CocaritvA' ति अवचरित्वा वीमंसित्वा. +BD ओभायिस्सानि; ओतायिस्सामि; CosAyissAmIti पटिपज्जिस्सामि karissAmI'ti अत्यो। 5AD तेन. आ सुन्हाता; B सुण्हाता; D सुनाता परिचरिस्सन्तीति इन्द्रियानि समन्ततो चारिस्सन्ति वा किलिस्सन्ति वा 8A वनि चरे; B धनि चरे; D वनी चरे; C धम्मेन न [परित्यक्तं] वानिजं करो (?) ति घनादि-अत्याय धम्मं न कथेय्य । 53. नास्तीदं सुत्तं अन्तर् D पुस्तके. द्रष्टव्या थेरगाथा, 180. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #76 -------------------------------------------------------------------------- ________________ 6 / 4] Ahuta-सुत्तं [ 69 (54-आहुत-सुत्तं 6 / 4) / एवं मे सुतं--एकं समयं भगवा सवत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन सम्बहुला नानातित्थिया समणब्राह्मणा परिब्बाजका सावत्थि पिण्डाय पविसन्ति नानादिट्ठिका नानाखन्तिका नानारुचिका नानादित्त्त्थिनिस्स्य्निस्सिता। सन्तेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो-- 'सस्सतो लोको, इदं एव सच्चं, moghmj''ti। सन्ति पनेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो-'असस्सतो लोको, इदं एव सच्चं, मोघमझं' ति । सन्तेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो--'अन्तवा लोको, इदमेव सच्चं, मोघम ' ति। सन्ति पनेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो-- 'अनन्तवा लोको, इदमेव सच्चं, मोघमञ्ज' ति। सन्तेके समणब्राह्मणा एवंवादिनो एवंदिट्टिनो-'तं जीवं तं सरीरं, इदमेव सच्चं, मोघमञ्ज' ति। सन्ति पनेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो-'अझं जीवं अनं सरीरं, इदमेव सच्चं, मोघमञ्ज' ति। सन्तेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो--'होति तथागतो परंमरणा, इदमेव सच्चं, मोघमञ्ज' ति । सन्ति पनेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो-'न होति तथागतो परंमरणा, इदमेव सच्चं, मोघमञ्ज' ति। सन्तके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो--'होति च न च होति तथागतो परं मरणा इदमेव सच्चं, मोघमञ्ज' ति। सन्ति पनेके समणब्राह्मणा0-'नेव होति न न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ज' ति। ते भण्डनजाता कलहजाता विवादापन्ना अञमञ्ज मुखसत्तीहि वितुदन्ता विहरन्ति-'एदिसो धम्मो, नेदिसो धम्मो, नेदिसो धम्मो एदिसो धम्मो' ति। अथ खो सम्बहुला भिक्खू पुब्बण्हसमयं निवासेत्वा पत्तचीवरं आदाय सावत्थि पिण्डाय पाविसिंसु, सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्ता येन भगवा तेनुपसडकमिसु, उपसङकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिसु, एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं-"इध भन्ते ! सम्बहुला नानातित्थिया समणब्राह्मणा परिब्बाजका सावत्थियं पटिवसन्ति नानादिट्टिका ...पे... निस्सिता सन्तेके ...पे... एदिसो धम्मो" ति। 54. 1 आ D ते एदिसो धम्मोप्रथमे स्थाने. आ सट्टि; B पित्ति; D पिट्टि . Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #77 -------------------------------------------------------------------------- ________________ उदानं [ 6 / 4 "अञ्ञतित्थिया भिक्खवे ! परिब्बाजका अन्धा अचक्खुका अत्थं न जानन्ति, अनत्थं न जानन्ति, धम्मं न जानन्ति, अधम्मं न जानन्ति । ते अत्थं अजानन्ता अनत्थं अजानन्ता धम्मं अजानन्ता अधम्मं अजानन्ता भण्डनजाता ...पे... एदिसो धम्मो ऽति । भूतपुब्बं भिक्खवे ! इमिस्सायेव सावत्थियं अञ्ञतरो राजा अहोस । अथ खो भिक्खवे सो राजा अञ्ञतरं पुरिसं आमन्तेसि - - एहि त्वं अंभो पुरिस ! यावतिका सावत्थियं जच्चन्धा, ते सब्बे एक-ज्झं सन्निपातेही' ति । एवं देवाऽति खो भिक्खवे ! सो पुरिसो तस्स रञ्ञ पटिस्सुत्वा यावतिका सावत्थियं जच्चन्धा, ते सब्बे गहेत्वा येन सो राजा तेनुपसङकमि, उपसङ्कमित्वा तं राजानं एतदवोच--'सन्नि-पातिता खो ते देव यावतिका सावत्थियं जन्चन्धा' ति । तेन हि भणे ! जच्चन्धानं हत्थि दस्सेही' ति । एवं देवा' ति खो भिक्खवे ! सो पुरिसो तस्स रञ्ञो पटिस्सुत्वा जन्चन्धानं हत्थि दस्सेसि - 'एदिसो जच्चन्धा हत्थी' ति । एकच्चानं जच्चन्धानं हत्थिस्स सीसं दस्सेसि - - 'एदिसो जच्चन्धा हत्थी' ति । एकच्चानं जन्चन्धानं हत्थिस्स कण्णं दस्सेसि -- 'एदिसो जन्चन्धा hatthIti'ekaccAnaM जन्चन्धानं हत्थिस्स दन्तं दस्सेसि -- 'एदिसो जच्चन्धा hatthI'ti । एकच्वानं जन्चन्धानं हत्थिस्स सोण्डं दस्सेसि - 'एदिसो जच्चन्धा hatthI'ti । एकच्चानं जच्चन्धानं हत्थिस्स कायं दस्सेसि - 'एदिसो जच्चन्धा hatthI'ti । एकच्चानं . पादं दस्सेसि .. 'ति । एकच्चानं . * पिट्ठि दस्सेसि 'ति । एकच्चानं . * गुट्ठ दस्सेसि .. 'ति । एकच्चानं . वालधिं दस्सेसि 'ति । अथ खो भिक्खवे ! सो पुरिसो जच्चन्धानं हत्थि दस्सेत्वा येन सो राजा तेनुपसङकमि, उपसङ्कमित्वा तं राजानं एतदवोच - 'दिट्ठो खो तेहि देव जच्चन्धेहि हत्थी, यस्स दानि कालं maJJasI'ti । अथ खो भिक्खवे ! सो राजा येन ते जच्चन्धा तेनुपसङकमि, उपसङकमित्वा ते जन्चन्धे एतदवोच-- 'दिट्ठो वो जच्चन्धा हत्थी' ति । एवं देव दिट्ठो नो hatthI'ti ? 'वेदेय जच्चन्धा, कीदिसो हत्थी 'ति । ये हि भिक्खवे ! जच्चन्धेहि हत्थिस्स सीसं दिट्ठ अहोसि, ते एवमा हंसु - 'एदिसो देव हत्थी, सेय्यथा पि कुम्भो ऽति । येहि भिक्खवे ! जच्चन्धेहि हत्यिस्स कण्णो दिट्ठो अहोसि, ते एवमाहंसु -- 'एदिसो देव ! हत्थी, सेय्यथा पि सुप्पोऽति । येहि भिक्खवे जन्चन्धेहि हत्थिस्स दन्तो दिट्ठो अहोसि, ते एवमाहंसु-'एदिसो ... पे... पि फालो' ति । येहि .... सोण्डो .. आहंसु -- 'एदिसो .पि नङ्गलीसाऽति । येहि कायो .. आहंसु -- 'एदिसो .पि कोट्ठोऽति । येहि. . . . पादो... आहंसु - 'एदिसो ... पि थूणो ऽति । येहि . . पिट्ठी 1 .... I 1 आ सहि ; D पिट्ठि . 70 ] Shree Sudharmaswami Gyanbhandar-Umara, Surat .... www.umaragyanbhandar.com Page #78 -------------------------------------------------------------------------- ________________ 6 / 5 ] kira-सुत्तं [ 71 दिट्ठा ... आहंसु-'एदिसो .... पि उदुक्ख्लोऽति। येहि .... नडगुळं .... -'ते एवमाहंसु--'एदिसो.... पि मुसलो ति। येहि . . . . बालधि .... आहंसु--'एदिसो ... . samajjanI'ti / ते--'एदिसो हत्थी, नेदिसो हत्थी, नेदिसो हत्थी, एदिसो hatthI'ti--अझमगं मुट्ठीहि स्ण्युज्झिसु। तेन च पन भिक्खवे ! सो राजा अत्तमनो अहोसि, एवमेव खो भिक्खवे ! अञतित्थिया परिब्बाजका अन्धा अचक्खुका ... पे... एदिसो धम्मोऽति । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि इमेसु किर सज्जन्ति एके समणब्राह्मणा । विग्गह्य naM2 विवदन्ति जना एकङगदस्सिनोऽति ॥ 4 ॥ (55--किर-सुत्तं 6 / 5) एवं मे सुतं--एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन सम्बहुला नानातित्थिया समणब्राह्मणा परिब्बाजका सावत्थियं पटिवसन्ति नानादिट्टिका नानाखन्तिका नानारुचिका नानादित्त्त्थिनिस्स्य्निस्सिता। सन्तेके समणब्राह्मणा एवंवादिनो एवंदिट्रिनो-'सस्सतो अत्ता च लोको च, इदमेव सच्चं, मोघमञ्ज ति। सन्ति पन एके .... असस्सतो अत्ता च लोको च . . . .ति [द्रष्टव्यं 54 सुत्रं]. सन्तं एके . . . . सस्सतो असस्सतो अत्ता च लोको च . . . . ति। सन्ति पनेके.... सस्सतो ना' असस्सतो अत्ता च लोको च .... ति । सन्तेके ... सयंकतो अत्ता च लोको च... ति । सन्ति ना'....... परंकतो अत्ताच लोको c...ति। सन्तेके .... सयंकतो च परंकतो च अत्ता च लोको च.... ति। सन्ति पनेके .... असयंकारो च अपरंकारो च अधिच्च समुप्पन्नो अत्ता च लोको च.... ति। सन्तेके ... सस्सतं सुखदुक्खं अत्ता च लोको च... ति। सन्तेइ पने' के ... : असस्सतं सुखदुक्खं अत्ता च लोको च . . . ति |स्न्ते' के सस्सतं च असस्सतं च सुखदुक्खं अत्ता च लोको च... ति सन्ति पने' के ... ने व सस्सतं नासस्सतं सुखदुक्खं अत्ता च लोको च ... ति। सन्ते' के ... .सयंकतं सुखदुखं अत्ता च लोको च... ति। 1AD दिट्ठो. 2B विगयह नं; D विग्गय्हुनं; C नन्ति चेत्थ निपातमत्तं...अथवा..... नन्ति नं दिट्टि निस्साय..... 55. AD अन्धाभा विसीदन्ति Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #79 -------------------------------------------------------------------------- ________________ 72 ] उदानं [ 66 सन्ति पने' के ...:परंकतं सुखदुक्खं अत्ता च लोको च... ति। सन्ते' के .... सयंकतञ्च परंकतञ्च सुखदुक्खं अत्ता च लोको च... ति। सन्ति पनेके.... असयंकारं अपरकारं अधिच्चसमुप्पन्नं सुखदुक्खं अत्ता च लोको च...ति । ते भण्डनजाता... [द्रष्टव्यं 54 सुत्तं] एदिसो धम्मोऽति । अथ खो सम्बहुला भिक्खू पुब्बण्हसमयं [द्रष्टव्यं 34 सुत्तं] ... भगवन्तं एतदवोचुं: इध भन्ते ! स्म्भुला....नानादित्त्त्थिनिस्स्य्निस्सिता। सन्तेके ...पे...एदिसो ध्म्मोऽति। ___"अझतित्थिया भिक्खवे ! परिब्बाजका अन्धा अचक्खुका अत्थं न जानन्ति अनत्थं न जानन्ति, धम्मं न जानन्ति, अधम्मं न जान्न्ति। ते अत्थं अजानन्ता अनत्थं अजानन्ता धम्म अजानन्ता अधम्मं अजानन्ता भण्डनजाता... एदिसो धम्मो' ति"| अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि : इमेसु किर सज्जन्ति एके समणब्राह्मणा । अन्तरा च विसीदन्ति'1 अपत्वा' 2 व तमो गधं ति ॥ 5 ॥ (56 --तित्थिय-सुत्तं 6 / 6 ) [55=56, तत्रान्ते तु अथ खो भगवा एतं अत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि-] अहङ्कारपसुता अयं पजा परंकारूपसंहिता । एतदेके नाम सु न नं सल्लं ति अइण्सु। एतं च सल्लं पटिगच्च (?) 5 पस्सतो अहं करोमी' ति न तस्स होति, परो करोती ति न तस्स होति॥ मानुपेता अयं पजा मानगन्था मानविनिबद्धा' / दिट्ठीसु ब्यारम्भकता (!) 8 संसारं nAtivattatI'ti // 6 // 1AD अन्धाभा विसीदन्ति B अप्पत्वा IC ओधसंखातं निब्बाणं' 56. +6 AD एवंवादकेनाभांसु; B एतदके नाम्भद्धासु; C एतदेएके न' अब्भ सूतिएतं दिद्विद्वयं एते समणा तत्थ दोसदस्सिनो हुत्वा नानुजानिसु 5AC पटिगच्छ; B पटिच्च D पटिपज्ज GAD मानथद्धा AC विनिबन्धा; BD विनिबद्धा BC सारम्भकथा....सारम्भकतविरोधा... ABD कथा. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #80 -------------------------------------------------------------------------- ________________ 68 ] गणिका-सुत्तं [ 73 (57-सुभूति-सुत्तं 67 ) एवं मे सुतं--एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन आयस्मा सुभूति भगवतो अविदूरे निसिन्नो होति पल्लडकं आभुजित्वा उजु कायं पणिधाय अवितक्कं समाधि समापज्जित्वा । असा खो भगवा आयस्मन्तं सुभूति अविदूरे निसिन्न पल्लडकं आभुजित्वा उजु कायं पणिधाय अवितक्कं समाधि स्माप्न्न्ण्। अथ खो भगवा एतं अत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि यस्स वितक्का विदूपिता अज्झत्तं सुविकप्पिता असेसा । तं सङगमतिच्च अरूपसञी चतुयोगातिगतो न जाति एती 'ति ॥ 7 ॥ (58-गणिका-सुत्तं 618) एवं मे सुतं-एकं समयं भगवा राजगहे विहरति वेळुवने क्ल्न्द्क्निवापे। तेन खो पन समयेन राजगहे द्वे पूगा अञतरिस्सा गणिकाय सारत्ता होन्ति पटिबद्धचित्ता भण्डनजाता कलहजाता विवादापन्ना अञ्जमलं पाणीहि' पि उपक्कमन्ति लेड्डूहि' पि उपक्कमन्ति दण्डे हि' पि उपक्कमन्ति सत्थेहि' पि उपक्कमन्ति । ते तत्थ मरणम्पि निगच्छन्ति मरणमत्तंपि दुक्खं । अथ खो सम्बहुला भिक्खू पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय राजगहं पिण्डाय पाविसिंसु, राजगहे पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्ता येन भगवा तेनुपसङकमिंसु, उपसङकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिसु, एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं-"इध भन्ते ! राजगहे द्वे पूगा...पे....दुक्खं' ति। अथ खो भगवा एतं अत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि-- यञ्च पत्तं यञ्च पत्तब्बं, उभयमेतं रजानुकिण्णं आतुरस्सानुसिक्किनो' येव सिक्खासारा। सीलब्बतं जीवितं ब्रह्मचरियं उपट्टानसारा, 6 अयमेको अन्तो येव एव्ण्वादिनो। नत्थि कामेसु दोसोऽति अयं दुतियो अन्तो। 57. 1 AD विदूसिता; BC विदूपिता=समुच्छिन्ना. आ सङकमति अरुपञ्च; D सकमति अरुपञ्च; B सङगमति; CsaGagaM.......अतिच्छ (!) अतिक्कमित्वा ABD न जातुमेति; C व्वाख्यायते--मकारो पदसन्धिकरो, जातु एकसेनेव पुनब्भवाय नेति. न jAtimeti'ti'pi पठन्ति, सो eva'tyo । 58. + AB पटिबन्धचित्ता. 5A आनसिक्खतो. GAD सारो. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #81 -------------------------------------------------------------------------- ________________ 74 ] उदानं [ 6 / 10 इच्चेते उभो अन्ता कटसिवड्ढना, कटसियो दिट्ठी व्द्द्द्धेन्ति। ___एते ते उभो अन्ते अनभिज्ञाय ओलीयन्ति एके, अतिधावन्ति एके ; ये च खो ते? अभिज्ञाय तत्र च नाहेसुं तेन च अमञिसु, वटें तेसं नत्थि pajJApanAyA"ti // 8 // (56-उपालि-सुत्तं 6 / 6 ) एवं मे सुतं-एक समयं भगवा सावस्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन भगवा रत्तन्धकारतिमिसायं अब्भोकासे निसिन्नो होति, तेलप्पदीपेसु झायमानेसु । तेन खो पन समयेन सम्बहला अधिपातका+ तेसु तेलप्पदीपेसु आपातपरिपातं अनयं आपज्जन्ति, ब्यसनं आपज्जन्ति, अनयब्यसनं आप्ज्ज्ञ्ति। अहसा खो भगवा ते सम्बहुले अधिपातके तेसु तेलप्पदीपेसु आपातपरिपातं अनयं आपज्जन्ते ब्यसनं आपज्जन्ते अनयब्यसनं आप्ज्ज्ञ्ते। अथ खो भगवा एतम् अत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि उपातिधावन्ति न सारं एन्ति, नवं नवं बन्धनं ब्रूयन्ति । पतन्ति पज्जोतम् इव' आधिपाता, दिढे सुते इति ह 'एके निविट्ठाऽति । / 9 / / (60-उप्पज्जन्ति-सुत्तं 6 / 10 ) / एवं मे सुतं--एक समयं भगवा सावत्यियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङकमि, उपसकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच-"याव कीवञ च भन्ते ! तथागता लोके नुप्पज्जन्ति अरहन्तो सम्मासम्बुद्धा, ताव अचतित्थिया परिब्बाजका सक्कता होन्ति गरुकता मानिता पूजिता अपचिता लाभी चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानं । ABD सितिओसुर 2 परित्यक्तं BD. 59. 3BD तिमिसाय 4A अधिपातका ति पटहपातका (!) ये सलभाति पि वुच्चन्ति; AD अतिपातका, अतिपातके 5A आभिपाता BACD इति सोके; B इति हेको; CkhyAti-एके समणब्राह्मणा. ACD प्र्माद्पात्थ्ः॥ 60. AD नं उण्णमति; BC na unnamati / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #82 -------------------------------------------------------------------------- ________________ 6 / 10 ] uppajjanti-सुत्तं [ 75 यतो च खो भन्ते ! तथागता लोके उप्पज्जन्ति अरहन्तो सम्मासम्बुद्धा, अथ खो अञ्ञतित्थिया परिब्बाजका असक्कता होन्ति अगरुकता अमानिता अपूजिता न अपचिता न लाभी...पे परिक्खारानं । भगवा येव दानि भन्ते ! सक्कतो मानितो पूजितो अपचितो लाभी... पे परिक्खारानं भिक्खुघो चा" ति । '"एवमेतं आनन्द ! यावकीवञ्च आनन्द ! तथागता लोके नुप्पज्जन्ति... पे... परिक्खारानं । यतो च खो आनन्द ! तथागता लोके उप्पज्जन्ति...पे... परिक्खारानं । तथागतो' व' दानि सक्कतो गुरुकतो. . . पे भिक्खुसङघो चाऽति । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि- ओभासति ताव सो किमि, याव न उन्नमति । पभङकरो । विरोचनम्हि उग्गते, हतप्पभो होति न चापि भासति । 3 एवं ओभासितमे व तित्थियानं याव सम्मासम्बुद्धा लोके nu'ppajjanti । न तक्किका सज्झन्ति न चापि सावका दुद्दिट्ठी 'न दुक्खा पमुच्चरे " ति ॥ 10 ॥ जच्चन्धवग्गो छट्ठो G तत्र उद्दानं श्रहु -- श्रायुसम श्रीसज्जनं 8 पटिसल्ला (? न ) 9 बहुत च किरतित्थ (? या ) 10 सत्तममाह समूर्ति, 11 गणिका, उपाति नवमो, उपज्जन्ति च ते दसा' ति । 7 2 आ न चाधिभासति; 4 आ न समुप्पज्जन्ति । "BD पमुञ्चरे । B पतिला; D तिणा । 11 आ सत्तममाह सुभुतो; D सत्तमको सा पि सुबोधि । ' AD नं उण्णमति; BC न उन्नमति । D न च अभिभासति. AD सुभासितं . SC दुद्दिट्टिनो मिच्छाभिनिविट्ठदिट्टिका । BD ओसजननञ्च आ आयु 10D तत्थिया Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #83 -------------------------------------------------------------------------- ________________ 1 - cullavaggo ( 61 - bhaddiya - सुतं 7 / 1 ) एवं मे सुतं - एक समयं भगवा सावत्धियं विहरति जेतवने अनाथपिण्डि कस्स आरामे। तेन खो पन समयेन आयस्मा सारिपुत्तो आयस्मन्तं lkunntthkbhddiyN| अनेकपरियायेन धम्मिया कथाय सन्दस्सेति समादपेति samuttejeti smphNseti| atha kho Ayasmato लकुण्ठकभद्दियस्स' आयस्मता सारिपुत्तेन अनेकपरियायेन धम्मिया कथाय सन्दस्सियमानस्स समादपियमानस्स समुत्तेजियमानस्स सम्पहंसियमानस्स, अनुप्पदाय आसवेहि चित्तंविमुच्चि । अहस्सा खो भगवा आयस्मन्तं लकुण्ठकभद्दियं आयस्मता सारिपुत्तेन अनेकपरियायेन धम्मिया कथाय सन्दस्सियमानं समादपियमानं समुत्तेजियमानं सम्पहंसियमानं, अनुपादाय आसवेहि चित्तं विमुत्तं । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि उद्धं अधो च सब्बधि विप्पमुत्तो अयमहमस्मीति अनानुपस्सी । एवं विमुत्तो उदारि ओघं अतिण्णपुब्बं अपुनब्भवायाऽति ॥ 1 ॥ ( 62 -- भद्दिय-सुतं 7 / 2 ) एवं मे सुतं एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे । अथ खो आयस्मा सारिपुत्तो आयस्मन्तं लकुण्ठकभद्दियं 3 सेखो' ति 61. 1 आ चूळवग्गो +-A लकुण्डक e; BD [ Childers ] लकु- ण्टकदेग् ; C लकुण्ठकदेग् 62. 3 उपरि टिप्पणी द्रष्टव्या । 3 76 ] Shree Sudharmaswami Gyanbhandar-Umara, Surat [ 72 www.umaragyanbhandar.com Page #84 -------------------------------------------------------------------------- ________________ 7 / 3 ] कामेसु-सत्त-सुत्तं [ 77 मञमानं भिय्यो सोमत्ताय अनेकपरियायेन धम्मिया कथाय सन्दस्सेति समादपेति समुत्तेजेति सम्पहंसेति । अहसा खो भगवा आयस्मन्तं सारिपुत्तं आयस्मन्तं लकुण्ठभद्दियं सेखोऽति मञमानं भिय्योसोमत्ताय अनेकपरियायेन धम्मिया कथाय सन्दस्सेन्तं समादपेन्तं समुत्तेजेन्तं सम्पहंसेन्तं । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि - अच्छिज्जि वर्ल्ड ब्यागा निरासं, विसुक्खा सरिता न सन्दति । छिन्नं वटुं न वत्तति, एसेवन्तो दुक्खस्साऽति ॥ 2 ॥ (63.--कामेसु-सत्त-सुत्तं 7 / 3 ) एवं मे सुतं-एक समयं भगवा सावित्थयं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन सावत्थियं मनुस्सा येभुय्येन कामेसु अतिवेलं सत्ता होन्ति रत्ता गिद्धा गधिता मुच्छिता अज्झोपन्ना', सम्पत्तकजाता (?) 3 कामेसु विहरन्ति । अथ खो सम्बहुला भिक्खू पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थि पिण्डाय पाविसिंसु, सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्ता येन भगवा तेनुपसङकमिंसु, उपसङकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु, एकमन्तं निसिन्ना खो भगवन्तं एतदवोचुं--'इध भन्ते ! सावत्थियं मनुस्सा ...पे... vihrntii"ti। अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसिकामेसु सत्ता कामसङगासत्ता संयोजने व्ज्ज्म्प्स्स्माना। न हि जातु संयोजनसङगसत्ता ओघं तरेय्यं विपुलं महन्तं' ति ॥ 3 ॥ 1A व्यासा; B व्यगा; D व्यभा; C विसेसना अगाधिगतो विब्यागा... (?) 63. PAD अज्झोसन्ना; C अज्झापन्ना; B अज्झोपन्ना; B निक्षिपति अन्धिकता. 3C सम्मत्तकजाता ति कामेसु पातब्यतं आपज्जन्ता अप्सुखवेदनाय सम्पत्तका सुठ्ठ पत्ता जाता, सम्परायिक जाताऽति पि पठो जातसम्परायिका उपन्नापहासा (?) तो ति अत्थो; आ सब्बत्तकजाता; D सपत्तकजाता; B सम्मत्तकजाता 4C सत्ता शो= रत्ता. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #85 -------------------------------------------------------------------------- ________________ उदानं ( 64 - कामेसु - सत्त - सुत्तं 7 4 ) एवं मे सुतं -- एकं समयं भगवा सावित्ययं विहरति जेतवने अनाथपिण्डिकस्स आरामे । तेन खो पन समयेन सावत्थियं मनुस्सा येभुय्येन कामेसु सत्ता होन्ति रत्ता गिद्धा गधिता मुच्छिता अज्झोपन्ना 1 अन्धिकता, सम्पत्तकजाता+- कामेसु विहरन्ति । अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पाविसि । अह्सा खो भगवा सावत्थिं ते मनुस्से येभुय्येन कामेसु सत्ते रत्ते गिद्धे गधिते मुच्छिते अज्झोपन्ने 3 अन्धिकते सम्पत्तकजाते* कामेसुविहरन्ते । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि-- 78 ] कामन्धा जालसञ्छन्ना' तण्हाछदनछादिता । पमत्तबन्धुना बन्धा मच्छा' व कुमिनामुखे । जरामरणं गच्छन्ति वच्छो खीरपको " व मातरं ति ॥ 4 ॥ ( 65- - लकुण्टक सुत्तं 7 / 5 ) एवं मे सुतं -- एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे । तेन खो पन समयेन आयस्मा लकुण्टकभद्दियो " सम्बहुलानं भिक्खूनं पिट्टितो पिट्ठितो येन भगवा तेन' उपसङकमि । अद्दसा खो भगवा आयस्मन्तं लकुण्टकभद्दियं दूरतो व सम्बहुलानं भिक्खूनं पिट्ठितो पिट्ठो आगच्छन्तं दुब्बण्णं दुद्दस्सिकं ओकोटिमकं ये भुय्येन भिक्खूनं परिभूतरूपं, दिस्वान भिक्खू आमन्तेसि -- "पस्सथ नो तुम्हे भिक्खवे ! एतं भिक्खुं dUratoM'va ... पे ... परिभूतरूपं 'ति । 8 [ 75 द्रष्टव्या 63. 64. 1 AB अज्झोपन्ना, पश्चात् e; D अज्झोपन्ना, 3AB अज्झोपन्ना पश्चात् 'ए; D अज्झोसन्ना' 'ए. 4 द्रष्टव्या 63 टिप्पणी 5AD sacchanna"C पमत्तबन्धुना . पमत्तबन्धुनेन बन्धी [ पाठ्यं बन्धा ( ! ) ] ति पि पठन्ति बन्धाऽति नियमिता; ABD 7 आ खिरुवगो. बन्धा..... 0 ' बन्धनाबन्धा. " C ओकोति मकन ति 65. "A लकुण्डका इमिना आरोहसम्पत्तिया अभावन दस्सेति; द्रष्टव्यं संस्कृते. कुटि; D अकोटिमकोटिकं 0 Shree Sudharmaswami Gyanbhandar-Umara, Surat 2 www.umaragyanbhandar.com Page #86 -------------------------------------------------------------------------- ________________ 7 / 6 ] तण्हक्खय-सुत्तं "एवं भन्ते ऽति । " एसो भिक्खवे ! भिक्खु महिद्धिको महानुभावो, न च सा । समापत्ति सुलभरूपा, या 2 तेन भिक्खुना असमापन्नपुब्बा, यस्स चत्थाय कुलपुत्ता सम्मदे' व अगारस्मा अनगारियं पब्बजन्ति, तदनुत्तरं ब्रह्मचरियपरियोसानं दिट्ठे व धम्मे सयं अभिञ्ञ सच्छिकत्वा उपसम्पज्ज विहरती 'ति । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि---- नेलग्गो सेतपच्छादो एकारो वत्तती रथो । अनीघं पस्स आयन्तं छिन्नसोतं अबन्धनं' ति ॥ 5 ॥ [ 79 ( 66 -तर हक्वय सुत्तं 716 ) एवं मे सुतं - एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे । तेन खो पन समयेन आयस्मा अज्ञातकोण्डञ्ञो भगवतो अविदूरे निसिन्नो होति पल्लङक~ आभुजित्वा उजुं कायं पणिधाय तण्हासङखयविमुत्तिं पच्चवेक्खमानो । असा खो भगवा आयस्मन्तं अञ्ञाकोण्डञ्ज्ञं अविदूरे निसिन्नं पल्लङ्कं आभुजित्वा उजुं कार्य पणिधाय तण्हासंखयविमुत्ति पच्चवेक्खमान । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि-- यस्स मूलं छमा नत्थि, पञ्ञा नत्थि कुतो लता ? तं धीरं बन्धना मुत्तं, को तं निन्दितुमरहति ? 7 देवापि नं पसंसन्ति, ब्रह्मणा पि पसंसितो ऽति ॥ 6 ॥ 2BD त्यजत या. ' AC ते न चसा ; D तेनेव. 3 AD नेलङगो; Bnelako; C नेलग्गो । नेलं पधानभूतं . - - अग्गं । 4 BD आयस्मन्तं. आ तण्हासङकाय विमुत्ति; D तण्हासङखायविमुत्ति. "ABD मूलां; C मूलं. 'पठ्यते अरहति=अरहति मेत्रि अडसा द्रष्टव्यं Fausboll, धम्मपदं, p.6. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #87 -------------------------------------------------------------------------- ________________ 80 ] उदानं [ 68 (67-पपञ्चक्खय-सुत्तं 67 ) एवं मे सुतं-एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डि. कस्स आरामे। तेन खो पन समयेन भगवा अत्तनो पपञ्चसज्ञासखापहानं 1 पच्चवेक्खमानो निसिनो होति। अथ खो भगवा अत्तनो पपञ्चसज्ञासखापहानं विदित्वा तायं वेलायं इमं उदानं उदानेसि यस्स पपञ्चा ठिति च na'tthi, सन्धानं पलिघञ्च वीतिव्त्तो। न तं नित्तण्हं मुनि चरन्तं नावजानाति सदेवको पि लोको ॥ 7 ॥ (68-भच्चान-सुत्तं 6 / 8) एवं मे सुतं-एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डि कस्स आरामे। तेन खो पन समयेन आयस्मा महाकच्चानो भगवतो अविदूरे निसिन्नो होति पल्लङकं आभुजित्वा उजु कायं पणिधाय कायगताय सतिया अज्झत्तं परिमुखं सुपतिट्ठिताय । अद्दसा खो भगवा आयस्मन्तं महाकच्चानं अविदूरे निसिन्नं पल्लर्क आभुजित्वा उजु कायं पणिधाय कायगताय सतिया अज्झत्तं परिमुखं सुप्तित्त्त्तिताय्। अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि यस्स सिया सब्बदा सति सततं कायगता उप्त्त्त्थिता। नो चस्स नो च मे सिया न भविस्सति न च मे भ्विस्स्ति। अनुपुब्बविहारि तत्थ सो कालेनेऽव तरे विसत्तिकं' ति ॥ 8 ॥ 67. 1 B दी पद्दीनं. 2 AD पहिनं, B पद्दीन JAB धिति; C पापञ्च ठितीति च पात्थो। + AB सन्धान D पनानं:C वन्धान....वन्धनसदिसत्ता वन्धानन् (!) ति लद्धनामा त्न्न्हादित्त्त्थियो। 5 B तं त्ण्। नास्ति D पुस्त्के। 6 नो च' इति नास्ति AD पुस्तकयोः; B yassape. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #88 -------------------------------------------------------------------------- ________________ 719 ] उदपान-सुत्तं ( 66- - उदपान - सुतं 76 ) एवं मे सुतं -- एकं समयं भगवा मल्लेसु चारिकं चरमानो महता भिक्खुसंघेन सद्धि येन थूनं नाम मल्लानं ब्राह्मणगामो तदवसरि । अस्सोसुं खो थूनेय्यका ब्राह्मणगहपतिका - - समणो खलु भो गोतमो सक्यकुला पब्बजितो मल्लेसु चारिकं चरमानो महता भिक्खुसंघेन सद्धिं थूनं अनुप्पत्तो 'ति उदपानं तिणस्स च भुसस्स च याव मुखतो पूरेसुं मा ते मुण्डकासमणका' पाणीयं अदंसू 'ति । अथ खो भगवा मग्गा ओकम्म थ्येन अञ्जतरं रुक्खमूलं. तेनुपसङकमि, उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि, निसज्ज खो भगवा आयस्मन्तं आनन्दं आमन्तेसि--'"इङ्घ मे त्वं आनन्द ! एतम्हा उदपाना पानीयं आहरा "ति । एवं वुत्ते आयस्मा आनन्दो भगवन्तं एतदवोच - " इदानि सो भन्ते उदपानो थूनेय्यकेहि ब्राह्मणगहपतिकेहि तिणस्स च भुसस्स च याव मुखतो पूरितो - 'मा ते मुण्डका समणका पानीयं अदंसु 'ति । दुतियं पि खो भगवा आयस्मन्तं आनन्दं आमन्तेसीङघ. ..आहरा" ति । दुतियं पि खो आयस्मा आनन्दो भगवन्तं एतदवोच--" इदानि सो भन्ते ! उदपानो.. .पे. . . अदंसु 'ति । - "इडघ. ...पे... ततियं पि खो भगवा आयस्मन्तं आनन्दं आमन्तेसिआहराऽति । " एवं भन्ते' ति खो आयस्मा आनन्दो भगवतो पटिस्सुत्वा पत्तं गत्वा येन सो उदपानो तेनुपसङकमि । अथ खो उदपानो आयस्मन्ते आनन्दे उपसङ्कमन्ते सब्बं तं तिणं च भुसं च मुखतो ओवमित्वा अच्छस्स उदकस्स अनाविलस्स विप्पसन्नस्स याव मुखतो पूरितो विस्संदन्तो मञ्ञ अट्ठासि । अथ खो आयस्मतो आनन्दस्स एतदहोसि -- ' अच्छरियं वत भो! अब्भुतं वत भो!! तथागतस्स महिद्धिकता महानुभावता, अयं हि सो उदपानो मयि उपसङ्कमन्ते सब्बं तं तिणं च भुसं च मुखतो ओवमित्वा... 1. अट्ठास 7 ति पत्तेन पाणीयं' आदाय येन भगवा तेनुपसङकमि, उपसङ्कमित्वा भगवन्तं एतदवोच----"अच्छरियं. अट्ठास । पिवतु भगवा पाणीयं पिवतु सुगतो पाणीयं' ति । " 69. 1 AD समणा; B समनका । 3 B ukkamma । + AD vissando; B * AD vissando; B vissandatto / sarvatra hastalekheSu / 6 [ 81 Shree Sudharmaswami Gyanbhandar-Umara, Surat 2 B apass, ca अपंसु । विस्सन्दत्तो । 7 BD ठितो । 5 BD ठितो । ' त्यज्यते www.umaragyanbhandar.com Page #89 -------------------------------------------------------------------------- ________________ उदानं 82 ] [ 85 अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसिकिं कयिरा उदपानेन, आपाऽचे सब्बदा सियुं ? तण्हाय मूलतो छत्वा किस्स परियेसनं चरेऽति ॥ 9 ॥ (70-उदयन-सुत्तं 7 / 10) एवं मे सुतं-एकं समयं भगवा कोसम्बियं विहरति घोसितारामे। तेन खो पन समयेन रञो उदेनस्स उय्यानगतस्स अन्तेपुरं दड्ढे होति, पञ्च इत्थिसतानि कालङकतानि होन्ति सामाव्तिप्-मुखानि॥ _अथ खो सम्बहुला भिक्खू पुब्बण्हसमयं निवासेत्वा पत्तचीवरं आदाय कोसंबि पिण्डाय पाविसिंसु, कोसम्बियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्ता येन भगवा तेनुपसमिसु उपसङकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिसु, एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं-"इध भन्ते ! रञो उदेनस्स उय्यानगतस्स अन्तेपुरं दड्ढं, पञ्च इत्थिसतनि कालर्3अकतानि सामावतिपमुखानि । तासं भन्ते उपासिकानं का गति को abhismpraayo"ti| "सन्तेत्थ भिक्खवे ! उपासिकायो सोतापन्ना, सन्ति सकदागामिनियो, सन्ति अनागामिनियो। सब्बा ता भिक्खवे ! उपासिकायो अनिप्फलानि कालङ्कतानीति. अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसिमोहसम्बन्धनो लोको भब्बरूपोऽव दिस्सति, उपधिबन्धनो बालो तमसा परिवारितो सस्सर इव खायति, पस्सतो नत्थि किञ्चनं ति ॥ 10 ॥ चूलवग्गो स्त्त्मो। (तस्स ) उद्दानं-- होन्ति दुवे तथा भद्दिया ? + होन्ति दुवे कामेसु सत्ता, जकुण्टो, 5 तण्हाखयो च, पपञ्चखयो च, कच्चानो उदपानं उदेग्नोति । 1A असा. 70. 2 D अप्परूपो; C अभब्बरूपो च दिस्सती ति..... भब्बरूपो च दिस्सती ति पात्थो। 3 आ ससीर इव; B सस्सि; D सस्सरि; C सस्सरि इव सस्सतो....विप, अस्सस्सर इव खायतीति पि पाठो.... रकारो हि प्स्न्धिकारो। विषयसूची प्रथमः पादो नास्ति D पुस्तके आ भद्दियता; भण्डिय. 5A लकुण्ड; D लकुण्टक, आ चूलवग्गो. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #90 -------------------------------------------------------------------------- ________________ 8-पाटलिगामिय-वग्गो ( 71 -निबान-सुत्तं 8 / 1 ) एवं मे सुतं-- एक समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन भगवा भिक्खू निब्बानपटिसञ्ज त्ताय धम्मिया कथाय सन्दस्सेति समादपेति समुत्तेजेति सम्पहंसेति, ते च भिक्खू अट्ठिकत्वा मनसिकत्वा सब्बञ्चेतसो समन्नाहरित्वा ओहितसोता धम्मं सुणन्ति । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि-- "अत्थि भिक्खवे ! तदायतनं, यत्थ नेव पठवी न आपो न तेजो न वायो न आकासानञ्चायतनं न विज्ञाणानञ्चायतनं न आकिञ्चज्ञायतनं न नेवसञानासज्ञायतनं नायं लोको न परलोको उभो चन्दिमसूरिया, तदाहं'2 भिक्खवे ! नेव आगतिं वदामि न गति न ठिति न चुति न उपपत्तिं, अप्पतिट्ठ अपावत्तं अनारम्मणमेव तं एसेऽवन्तो दुक्खस्साऽति ॥ 1 ॥ (72--निबान-सुत्तं 8 / 2 ) ....(72=71)--एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसिदुद्दसं अनत्तं नाम', न हि सच्चं सुदस्सनं, पटिविद्धा तण्हा जानतो, पस्सतो na'tthi किञ्चनं' ति ॥ 2 ॥ 71, 73, 74 द्रष्टव्यं Oldenberg. Buddha, p.289 and p. 446. 1 AD अट्टिकत्वा; CatthikatvA ति अधिकिच्च, अयं नो अत्थो अधिगन्तब्बो एवं सल्लक्खेत्वा ताय देसनाय अस्थिका हुत्वा। 2A तमहं; B तदहं; D त्द्म्ह्ण्। 72. अनतं; B अनत्तं; D अत्तं [ अनत्तं]; C अनतं (?)..... निब्बानं' ति अत्थो। अनत्तं' ति पि पठन्ति, अत्तविरहितं ... केचि पन अनत्तं ति पदस्स अप्पमानं ति अत्थं व्द्न्ति। 4 BD नाम; AC नाम. 5A sassato. [ 83 8 / 2 ] Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #91 -------------------------------------------------------------------------- ________________ उदानं [ 85 ( 73 -निब्बान-सुत्तं 8 / 3 ) 73-71" 2 एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि "अत्थि भिक्खवे ! अजातं अभूतं अकतं असंखतं, नो चे तं भिक्खवे ! अभविस्स अजातं अभूतं अकतं असङखतं, न यिध जातस्स भूतस्स कतस्स संङखतस्स निस्सरणं प्न्य्जायेथ्। यस्मा च खो भिक्खवे ! अत्थि अजातं अभूतं अकतं असङखतं, तस्मा जातस्स भूतस्स कतस्स सङखतस्स निस्सरणं paJjAyatI"ti ॥ 3 // (74-निबान-सुत्तं 8 / 4 ) 74=71,72,73. एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि "निस्सितस्स च चलितं, अनिस्सितस्स चलितं na'tthi, चलिते असति पस्सद्धि, पस्सद्धिया सति रति न होति, रतिया असति आगतिगति न होति, आगतगतिया असति चुतूपपातो न होति, चुतूपपाते असति नेवेध न हुरं न उभयमन्तरे, eseva'nto दुक्सस्साऽति ॥ 4 ॥ ( 75--चुन्द-सुत्तं 85) एवं मे सुतं-एकं समयं भगवा मल्लेसु चारिकं चरमानो महता भिक्खुसंघेन सद्धि येन पावा त्द्व्स्रि। ___ तत्र सुदं भगवा पावायं विहरति चुन्दस्स कम्मारपुत्तस्स अम्बवने । अस्सोसि खो चुन्दो कम्मारपुत्तो-"भगवा किर मल्लेसु चारिकं चरमानो महता भिक्खुसंघेन सद्धि पावायं अनुप्पत्तो पावायं विहरति मह्यं अम्बवनेऽति । ____ अथ खो चुन्दो कम्मारपुत्तो येन भगवा तेनुपसङकमि उपसङकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नं खो चुन्दं कम्मारपुत्तं भगवा धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि । अथ खो चुन्दो कम्मारपुत्तो भगवता सन्दस्सितो समादपितो समुत्तेजितो सम्पहंसितो भगवन्तं एतदवोच-"अधिवासेतु मे भन्ते ! भगवा स्वातनाय भत्तं सद्धि bhikkhusaMghenA"ti / 75. dra0 महापरिनिब्बानसुत्तं, pp.41-43 ca 47-48. Rhys Davids Buddhist Suttas, pp.70-75 and pp.82-84 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #92 -------------------------------------------------------------------------- ________________ 8.5 ] cunda-सुत्तं [ 85 ___ अधिवासेसि भगवा तुण्हीभावेन । अथ खो चुन्दो कम्मारपुत्तो भगवतो अधिवासनं विदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि । अथ खो चुन्दो कम्मारपुत्तो तस्सा रत्तिया अच्चयेन सके निवेसने पणीतं खादनीयं भोजनीयं पटियादापेत्वा पहूतं च सूकरमद्दवं भगवतो कालं आरोचापेसि-- "कालो भन्ते ! निट्टितं भत्तं' ति। अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरं आदाय सद्धि भिक्खुसंघेन येन चुन्दस्स कम्मारपुत्तस्स निवेसनं तेनुपसडकमि, उपसङकमित्वा पञत्ते आसने निसीदि, निसज्ज खो भगवा चुन्दं कम्मारपुत्तं आमन्तेसि--"यन्ते चुन्द ! सूकरमहवं पटियत्तं, तेन मं परिविस, यं पनचं खादनीयं भोजनीयं पटियत्तं, तेन भिक्खुसंघ परिविसाऽति । ___"एवं भन्ते' ति खो चुन्दो कम्मारपुत्तो भगवतो पटिस्सुत्वा यं अहोसि सूकरमद्दवं पटियत्तं तेन भगवन्तं परिविसि, यं पनझं खादनीयं भोजनीयं पटियत्तं तेन भिक्खुसंघ प्रिविस्ति। अथ खो भगवा चुन्दं कम्मारपुत्तं आमन्तेसि--"यन्ते चुन्द ! सूकरमद्दवं अवसिठं तं सोन्भे निखणाहि, नाहं तं चुन्द पस्सामि सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय, यस्स तं परिभुत्तं सम्मापरिणामं गच्छेय्य अत्र तथागतस्साऽति । "एवं भन्ते' ति खो चुन्दो कम्मारपुत्तो भगवतो पटिस्सुत्वा यं अहोसि सूकरमद्दवं अवसिट्ठ, तं सोन्भे निखणित्वा येन भगवा तेनुपसङकमि उपसङकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नं खो चुन्दं कम्मारपुत्तं भगवा धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तजेत्वा सम्पहंसेत्वा उट्ठायासना पक्कामि अथ खो भगवतो चुन्दस्स कम्मारपुत्तस्स भत्तं भुत्ताविस्स खरो अबाधो उपज्जि लोहितपक्खन्दिका बाळ्हा वेदना वत्तन्ति मार्न्न्न्तिका। तत्र सुदं भगवा सतो सम्पजानो अधिवासेसि अविहञमानो । अथ खो भगवा आयस्मन्तं आनन्द आमन्तेसि-'आयामानन्द ! येन कुसिनारा तेनुपसङकमिस्सामाऽति । एवं भन्तेऽति खो आयस्मा आनन्दो भगवतो पच्चस्सोसि । चुन्दस्स भत्तं भुजित्वा कम्मारस्साऽति मे सुतं । आबाधं संफुसी धीरो पबाळ्हं मारणन्तिकं । C सूकरमद्दवं' ति सूकरस्स मुदुसिनिद्वं पवत्तमंसं' ति महाट्ठकथायं वुत्तं । केचि पन सूकरमद्दवं' ति न सूकरमंसं सूकरेहि महितवंसकालिरो' ति वदन्ति, अञ्ज सूकरेहि महितपदेसे अहिच्छत्तकन्ति, अपरे पन सूकरमद्दवं नाम एकं रसायनं' ति घिण्सु। "D बाल्हा. आ कुसिनारामो; B कुसिनारामे. 4A सबाळ्हं. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #93 -------------------------------------------------------------------------- ________________ उदानं 86 ] [ 85 भुत्तस्स च सूकरमद्दवेन ब्याधि पबाळ्हो! उदपादि स्त्थुनो। विरिच्चमानो' भगवा अवोच-gacchAma'haM कुसिनारं नगरं ति । अथ खो भगवा मग्गा ओकम्म3 येन अझतरं रुक्खमूलं तेनुपसडकमि, उपसङकमित्वा आयस्मन्तं आनन्दं आमन्तेसि--"इङ्घ मे त्वं आनन्द ! चतुग्गुणं सङ्घाटि पज्ञापेहि, किलन्तोस्मि nisiidissaamii"ti| "एवं भन्ते' ति खो आयस्मा आनन्दो भगवतो पटिस्सुत्वा चतुग्गुणं संघाटि पञापेसि । निसीदि भगवा पञत्ते आसने, निस्सज्ज खो भगवा आयस्मन्तं आनन्दं आमन्तेसि--'इङ्घ मे त्वं आनन्द ! पाणीयं आहर, पिपासितोस्मि आनन्द ! pivissAmI"ti । एवं वुत्ते आयस्मा आनन्दो भगवन्तं एतदवोच-"इदानि भन्ते ! पञ्चमत्तानि सकटसतानि अतिक्कन्तानि, तं चक्कच्छिन्नं उदकं परित्तं लुळितं? आविलं सन्दति । अयं भन्ते ! कुकुट्ठा नदी अविदूरे अच्छोदका सातोदका सीतोदका सेतोदका' सुपतित्था 0 ( ? ) रमणीया एत्थ भगवा पाणीय1 1 च पिविस्सति गत्तानि च सीतं karissatI"ti । दुतियं" पि खो भगवा आयस्मन्तं आनन्दं आमन्तेसि-'इङ्घ मे त्वं आनन्द ! पाणीयं आहर, पिपासितोस्मि आनन्द ! pivissAmI"ti । दुतियं पि खो आयस्मा आनन्दो भगवन्तं एतदवोच-"इदानि.....पे. . . . . . सीतं karissatI"ti । ततियं पि खो भगवा आयस्मन्तं आनन्दं आमन्तेसि--'इङ्घ....पे.... pivissaamii"ti| "एवं भन्तेऽति खो आयस्मा आनन्दो भगवतो पटिस्सुत्वा पत्तं गहेत्वा येन सा नदी तेनुप्स्न्ग्क्मि। अथ खो सा नदी चक्कच्छिन्ना परित्ता लुलिता आविला सन्दमाना आयस्मन्ते आनन्दे उपसङकमन्ते अच्छा विप्पसन्ना अनाविला सन्दति । अथ खो आयस्मतो आनन्दस्स एतदहोसि-'अच्छरियं वत भो ! अन्भुतं वत भो ! तथागतस्स महिद्धिकता म्हानुभाव्ता। अयं हि सा नदी चक्कच्छिन्ना परित्ता लुलिता12 आविला सन्दमाना मयि उपसकमन्ते अच्छा विपसना अनाविला sandatI"ti । पत्तेन पानीयं आदाय येन भगवा तेनुपसङकमि, ___1A सबाळ्हो. PAD विविच्चमानो; B विरच्चमानो; C विरेचमानो. 3AB उक्कदेग्. AB स्मि. 5A पाणियं; D पाणियं. 6A म्हि; D स्मि. आ लुळ्हितं; BD लुलितं; C लुलितं. B कुकुटा; D कुक्कुट्टा; AC कुकुवा. B अच्छोदिका द्वितीयं वारं 10B देग्दिका उभपत्र 11C सुपतित्याऽति सुन्दरतित्या. 12A लुलिता BD लुलिता. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #94 -------------------------------------------------------------------------- ________________ 8.5 ] cunda-सुत्तं [ 87 उपसडकमित्वा भगवन्तं एतदवोच--'अच्छरियं भन्ते ! अब्भुतं भन्ते ! तथागतस्स. . . . . अनाविला स्न्द्ति। पिवतु भगवा पाणीयं पिवतु सुगतो पाणीयं' ति। अथ खो भगवा पाणीयं अपासि। अथ खो भगवा महता भिक्खुसंघेन सद्धि येन कुकुट्ठा नदी तेन उपसडकमि, उपसङकमित्वा कुकुठे नदी अज्झोगाहेत्वा नहात्वा च पिवित्वा च पच्चुत्तरित्वा येन अम्बवनं तेनुपसङकमि, उपसक मित्वा आयस्मन्तं चुन्दक' मामन्तेसि--"इङघ मे त्वं चुन्दक ! चतुग्गुणं सङघाटि पञापेहि, किलन्तोस्मि चुन्दक nipajjissAmI'ti / "एवं भन्तेऽति खो आयस्मा चुन्दको भगवतो पटिस्सुत्वा चतुग्गुणं सङघाटि पञापेसि । अथ खो भगवा दक्खिणेन पस्सेन सीहसेय्यं कप्पेसि पादे पादं अच्चाधाय सतो सम्पजानो उट्ठानसनं मनसिकरित्वा । आयस्मा पन चुन्दको तत्थेव भगवतो पुरतो निसीदि । / गन्त्वान बुद्धो नदियं कुकुट्ट अच्छोदकं सातोदकं विप्पसन्नं । ओगाहि सत्था सुकिलन्तरूपो तथागतो अप्पटिमोधलोके । नहात्वा च पिवित्वा च उदतारि सत्था पुरक्खतो भिक्खुगणस्स मज्झे । सत्था पवत्ता भगवा इध' धम्मे उपागमि अम्बवनं महेसि । आमन्तयि चुन्दकं नाम भिक्खु--चतुग्गुणं पत्थरा मे निपज्जं । सो चोदितो भावितत्तेन चुन्दो चतुग्गुणं पत्थरि खिम्पमेव । निपज्जि सत्था सुकिलन्तरूपो, चुन्दोपि तत्थ प्मुखे। 0 निसीदी ति । अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसि--"सिया खो पनानन्द ! चुन्दस्स कम्मारपुत्तस्स कोचि विप्पटिसारं उपादहेय्य11-'तस्स ते आवुसो चुन्द ! अलाभा, तस्स ते आवुसो चुन्द ! दुल्लङ्घ, यस्स ते तथागतो पच्छिमं पिण्डपातं परिभुजित्वा परिनिब्बुतो ति । चुन्दस्स आनन्द ! कम्मारपुत्तस्स एवं विप्पटिसारो पटिविनोदेतब्बो-'तस्स ते आवुसो चुन्द ! लाभा, तस्स ते सुलद्धं, यस्स ते तथागतो पच्छिम पिण्डपातं परिभुजित्वा प्रिनिब्बुतो। सम्मुखा मे' तं आवुसो चुन्द ! भगवतो सुतं सम्मुखा पटिग्गहीतं, द्वे मे पिण्डपाता समा समप्फला ? 1B अपासि; D अपायि, नास्ति in A. pustake 'D गहेत्वा. स्ड् देग्दिकं. 4A थलोके; B क्षन्धलोके; D च लोके; C व्याख्यायते--इमस्मि सदेवके लोके. 5A न्हत्वा चिपित्वा; B नहत्वा पिवित्वा; D नहायित्वा च पिवित्वा च. 6A उत्तरि; B उदकानि; D उदकोनि (!). आ इमे; BD इध. BAD निसज्जं. आ तस्स. 10AD सम्मुखे. 11 BD उप्पादहेय्य; C उप्पादहेय्य उपादेय्य. 12 आ समासममहप्फला. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #95 -------------------------------------------------------------------------- ________________ 88 ] उदान [86 समासमविपाका अतिविय अञ्जोहि पिण्डपातेहि महप्फलतरा च महानिसंसतरा चा ति। कतमे द्वे ?-यं च पिण्डपातं परिभुजित्वा तथागतो अनुत्तरं सम्बोधि अभिसम्बुज्झति यञ्च पिण्डपातं परिभुजित्वा तथागतो अनुपादिसेसाय निब्बानधातुया परिनिब्बायति, इमे द्वे पिण्डपाता समासमप्फला समासमविपाका अतिविय अजेहि पिण्डपातेहि महप्फलतरा च महानिसंसतरा च । आयुसंवत्तनिक आयस्मता चुन्देन कम्मारपुत्तेन कम्मं उपचितं वसंवत्तनिकं आयस्मता.... उपचितं, सुखसंवत्तनिकं आयस्मता.... उपचितं, सग्गसंवत्तनिकं आयस्मता... उपचितं, यससंवत्तनिक आयस्मता....उपचितं, अधिपतेय्यसंवत्तनिक आयस्मता ....उपचितं ति चुन्दस्स आनन्द ! कम्मारपुत्तस्स एवं विप्पटिसारो पटिविनोदेतब्बो "ति । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसिददतो पुञ्ज पबड्डति, संयमतो वेरं न चीयति । कुसलो च जहाति पापकं रागदोसमोहक्खया परिनिन्बुतो'' ति ॥ 5 ॥ ( 76-पाटलिगामिय-सुत्तं 8 / 6 ) एवं मे सुतं--एक समयं भगवा मगधेसु चारिकञ्चरमानो महता भिक्खुसंघेन सद्धिं येन पाटलिगामो त्द्व्स्रि। अस्सोसु खो पाटलिगामिया उपासका-भगवा किर मगधेसु चारिक चरमानो महता भिक्खुसंघेन सद्धिं पाटलिगामं अनुप्पत्तोऽति । अथ खो पाटलिगामिया उपासका येन भगवा तेनुपसङकमिंसु, उपसङकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु, एकमन्तं निसिन्ना खो पाटलिगामिया उपासका भगवन्तं एतदवोचुं-"अधिवासेतु नो भन्ते ! भगवा AvasathAgAraM'ti / अधिवासेसि भगवा तुन्न्हीभावेन्। अथ खो पाटलिगामिया उपासका भगवतो अधिवासनं विदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा येन आवसथागारं तेनुपसङकर्मिसु, उप 1 आसमासमहाफला. द्रष्टव्यं महाप; p. 48. AD संयमतो (सञ्जमतो) चेतनं चीयति; C वेदना चीयति; B चिरं न भविस्सति. 76. द्रष्टव्यं महाप., p.10-15; महावग्ग 728, द्रष्टव्यानि Rhys David's Buddhist Suttas, p.15-22. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #96 -------------------------------------------------------------------------- ________________ 8 / 6 ] पाटलिगामिय-सुत्तं [ 89 सङ्कमित्वा सव्वसन्थरिं आवसथागारं संथरित्वा आसनानि पञ्चपेत्वा उदकमणिकं पतिट्ठापेत्वा तेलप्पदीपं आरोपेत्वा येन भगवा तेनुपसङ्कमिंसु, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठसु, एकमन्तं ठिता खो पाटलि गामिया उपासका भगवन्तं एतदवोचुं - " सब्ब सन्थरि सन्थतं भन्ते ! आवसथागारं आसनानि पञ्चत्तानि, उदकमणिको पतिट्ठापितो, तेलप्पदीपो आरोपितो । यस्स दानि भगवा कालं मञ्ञती" ति । अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरं आदाय सद्धि भिक्खुसंघेन येन आवसथागारं तेनुपसङकमि, उपसंकमित्वा पादे पक्खालेत्वा आवसथागारं पविसित्वा मज्झिमं थम्भं निस्साय पुरत्थाभिमुखो निसीदि, भिक्खुसंघोपि खो पादे पक्खालेत्वा आवसथागारं पविसित्वा मज्झिमं भित्तिं निस्साय पुरत्थाभिमुखो निसीदि भगवन्तं येव पुरक्खित्वा', पाटलिग्गामिया पि खो उपासका पादे पक्खालेत्वा आवसथागारं पविसित्वा पुरत्थिमं भित्ति निस्साय पच्छाभिमुखा निसीदिसु भगवन्तं एव पुरक्खित्वा । अथ खो भगवा पाटलिगामिये उपासके आमन्तेसि- -- " पञ्चिमे गहपतयो आदीनवा दुस्सीलस्स सीलविपत्तिया । कतमे पञ्च- " (1) इध गहपतयो ! दुस्सीलो सीलविपन्नो पमादादाधिकरणं महति भोगजानि निगच्छति । अयं पठमो आदानवो दुस्सीलस्स सीलविपत्तिया । (2) पुन च परं गहपतयो ! दुस्सीलस्स सीलविपन्नस्स पापको कित्तिसद्दो अब्भुग्गतो । अयं दुतियो आदीनवो दुस्सीलस्स सीलविपत्तिया । ( 3 ) पुन च परं गहपतयो ! दुस्सीलो सीलविपन्नो यं यदेश्व परिसं उपसङ्कमति यदि खत्तियपरिसं यदि ब्राह्मणपरिसं यदि गहपतिपरिसं यदि समणपरिसं, अविसारदो उपसङ्कमति म्न्ग्कुभूतो। अयं ततियो आदीनवो दुस्सीलस्स सीलविपत्तिया । ( 4 ) पुन च परं गहपतयो ! दुस्सीलो सीलविपन्नो sammuzhho कालं करोति । अयं चतुत्थो आदीनवो दुस्सीलस्स सीलविपत्तिया । ( 5 ) पुन च परं गहपतयो ! दुस्सीलो सीलविपन्नो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति । अयं पञ्चमो आदीनवो दुस्सीलस्स सीलविपत्तिया । इमे खो गहपतयो ! पञ्च आदीनवा दुस्सीलस्स सीलविपत्तिया । "पञ्चिमे गहपतयो ! आनिसंसा सीलवतो सीलसम्पदाय । कतमे पञ्च ? (1) इध सीलवा सीलसम्पन्नो अप्पमादाधिकरणं महन्तं भोगक्खन्धं अधिगच्छति । अयं पठमो आनिसंसो सीलवतो सीलसम्पदाय । ( 2 ) पुन च परं गहपतयो ! 1B पुरक्खेत्वा. Shree Sudharmaswami ङ्यन्भन्दर्-ऊमर, षुरत् 2BD यंजद. www.umaragyanbhandar.com Page #97 -------------------------------------------------------------------------- ________________ 90 ] उदानं [ टाद सीलवतो सीलसम्पन्नस्स कल्याणो कित्तिसद्दो अब्भुगच्छति । अयं दुतियो आनिसं सो सीलवतो सील्स्म्प्दाय्। (3) पुन च परं गहपतयो ! सीलवा सीलसम्पन्नो यञ्जदेव परिसं उपसंङकमति यदि खत्तियपरिसं यदि ब्राह्मणपरिसं यदि गहपतिपरिसं यदि समणपरिसं विसारदो उपसङकमति अमङ्कुभूतो । अयं ततियो आनिसंसो सीलवतो सीलसम्पदाय । (4) पुन च परं गहपतयो ! सीलवा सीलस म्पन्नो असम्मूळ्हो कालङकरोति । अयं चतुत्थो आनिसंसो सीलवतो सील्स्म्प्दाय्। (5) पुन च परं गहपतयो ! सीलवा सीलसम्पन्नो कायस्स भेदा परं मरणा सुगति सग्गं लोकं उपपज्जति । अयं पञ्चमो आनिसंसो सीलवतो सील्स्म्प्दाय्। इमे खो गहपतयो ! पञ्च आनिसंसा सीलवतो siilsmpdaayaa"ti| अथ खो भगवा पाटलिगामिये उपासके बाहुदेव रत्तिं धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा संम्पहंसेत्वा उय्योजेसि-"अभिकन्ता खो गहपतयो ! रत्ति, यस्स, दानि कालं maathaa"ti। अथ खो पाटलिगामिया उपासका भगवतो भासितं अभिनन्दित्वा पदक्खिणं कत्वा पक्कार्मिसु । / अथ खो भगवा अचिरपक्कन्तेसु पाटलिगामियेसु उपासकेसु सुझागारं पाविसि । तेन खो पन समयेन सुनीध-वस्सकारा' मगधमहामत्ता पाटलिगामे नगरं मापेन्ति वज्जीनं पटिवाहाय । तेन खो पन समयेन सम्बहुला देवतायो सहस्सस्से व पाटलिगामे वत्थूनि परिग्गण्हन्ति । यस्मिं पदेसे महेसक्खा देवता वत्थूनि परिग्गण्हन्ति, महेसक्खानं तत्थ रझं राजमहामत्तानं चित्तानि नमन्ति निवेसनानि मापेतुण्। यस्मिं पदेसे मज्झिमा देवता वत्थूनि परिग्गण्हन्ति, मज्झिमानं तत्थ रनं राजमहामत्तानं चित्तानि नमन्ति निवेसनानि मापेतुं । यस्मिं पदेसे नीचा देवता वत्थूनि परिग्गण्हन्ति, नीचानं तत्थ रञ्ज राजमहामत्तानं चित्तानि नमन्ति निवेसनानि मापेतुं । अद्दसा खो भगवा दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुस्सकेन ता देवतायो सहस्सस्स एव पाटलिगामे वत्थूनि प्रिग्ग्न्न्ह्न्तियो। यस्मिं पदेसे महेसक्खा......मापेतुं । यस्मि पदेसे म्ज्झिमा.....मापेतुण्। यस्मि पदेसे नीचा.....मापेतुं । अथ खो भगवा तस्सा रात्तिया अच्चयेन पच्चूससमये पच्चुट्ठाय आयस्मन्तं आनन्दं आमन्तेसि--"को नु खो आनन्द ! पाटलिगामे नगरं मापेती" ति । "सुनीध-वस्सकारा भन्ते ! मगधमहामत्ता पाटलिगामे नगरं मापेन्ति वज्जीनं पटिवाहायाति । " ABD सहस्स ID पक्कमिंसु. 2AD सुमिध0; BC सुनीध . एव(!). +A मापेन्ति (महावग्गे-के ऽमापेन्तीति). Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #98 -------------------------------------------------------------------------- ________________ 816 ] पाटलिगामिय-सुत्तं [ 91 _ 'सेय्यथा पि आनन्द ! देवेहि तावतिसेहि सद्धि मन्तेत्वा एवं एव खो आनन्द ! सुनीधवस्सकारा मगधमहामत्ता पाटलिगामे नगरं मापेन्ति वज्जीनं पटिवाहाय । इधाहं आनन्द ! अद्दसं दिब्बन चक्खुना विसुद्धेन अतिक्कन्तमानुस्सकेन सम्बहुला देवतायो सहस्सस्स एव पाटलिगामे वत्थूनि प्रिग्ग्न्न्ह्न्तियो। यस्मिं . . . . . .मापेतुं, [त्रिरावृतिः] / यावता आनन्द ! अरियं आयतनं, यावता वणिप्पथो, इदं अग्गनगरं भविस्सति पुटभेदनं । पाटलिपुत्तस्स खो आनन्द ! तयो अन्तराया भविस्सन्ति अग्गितो वा उदकतो व मिथुभेदतो वा' ति। अथ खो सुनीध-वस्सकारा मगधमहामत्ता येन भगवा तेन उपसडकमिंसु, उपसडकमित्वा भगवता सद्धिं सम्मोदिसु, सम्मोदनीयं कथं साराणियं वीतिसरेत्वा एकमन्तं अट्ठसु, एकमन्तं ठिता खो सुनीधवस्सकारा मगधमहामत्ता भगवन्तं एतदवोचुं-"अधिवासेतु नो भवं गोतमो अज्जतनाय भत्तं सद्धि भिक्खुसंघेनाऽऽति. अधिवासेसि भगवा तुण्हीभावेन । अथ खो सुनीध-वस्सकारा मगधमहामत्ता भगवतो अधिवासनं विदित्वा येन सको आवसथो तेनुपसकर्मिसु, उपसङकमित्वा सके आवसथे पणीतं खादनीयं भोजनीयं पटियादापेत्वा भगवतो कालं आरोचेसुं-- "कालो भो गोतम ! निट्टितं bhttN'ti। अथ खो भगवा पुन्वण्हसमयं निवासेत्वा पत्तचीवरं आदाय येन सुनीध-वस्सकाराणं मगधमहामत्तानं आवसथो तेनुपसडकमि, उपसङकमित्वा पञत्ते आसने निसीदि। अथ खो सुनीध-वस्सकारा मगधमहामत्ता बुद्धपमुखं भिक्खुसङघ पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेत्वा सम्पवारेसुं । अथ खो सुनीध-वस्सकारा मगधमहामत्ता भगवन्तं भुत्तावि ओनीतपत्तपाणि' अञ्जतरं नीचं आसनं गहेत्वा एकमन्तं निसीदिसु, एकमन्तं निसिन्ने खो सुनीधवस्सकारे मगधमहामत्ते भगवा इमाहि गाथाहि अनुमोदि यस्मि पदेसे कप्पेति वासं प्न्न्द्दित्जातियो। सीलवन्तेऽत्थ भोजेत्वा सञते ब्रह्मचारिये । या तत्थ देवता आसु तासं दक्खिणं आदिसे । ता पूजिता पूजयन्ति मानिता मानयन्ति नं । ततो नं अनुकम्पन्ति माता पुत्तं' व ओरसं । देवतानुकम्पितो पोसो सदा भद्दानि passatI'ti । 1 AB अरिय. 2A वणीनुप्फथो; BD वनिप्पथो. 3A अग्गं नगरं. +C व्याख्यायते--पुटभेदनट्ठानन्ति भण्डपुटभेदनट्ठान भण्डकानं मोचनट्ठानन्ति वुत्तं होति (?) सर्व हस्तलेखेषु त्यक्तः भविस्सति शब्दानन्तरं पाटलिपुत्तं इति। द्रष्ट0 महाव, महाप. आ अणिता; B onIta. Oldenberg' Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #99 -------------------------------------------------------------------------- ________________ 92 ] उदानं [ 819 ____ अथ खो भगवा सुनीध-वस्सकारानं मगधमहामत्तानं इमाहि गाथाहि अनुमोदित्वा उट्ठायासना प्क्कामि। तेन खो पन समयेन सुनीध-वस्सकारा मगधमहामत्ता भगवन्तं पिट्टितो-पिट्टितो अनुवद्धा 1 होन्ति--'येनज्ज समनो गोतमो द्वारेन निक्खमिस्सति तं गोतमद्वारं नाम भविस्सति, येन तित्थेन गंगं2 नदि तरिस्सति तं गोतमतित्थं नाम bhavissatI''ti । ____ अथ खो भगवा येन द्वारेण निक्खमि, तं गोतमहारं नाम अहोसि । अथ खो भगवा येन गंगा नदी तेनुपसङकमि । तेन खो पन समयेन गङ्गा नदी पूरा होति समतित्तिका काकपेय्या । अप्पेकच्चे मनुस्सा नावं परियेसन्ति । अप्पेकच्चे उळुम्पं परियेसन्ति, अप्पेकच्चे कुल्लं वन्धन्ति अपारापारं ग्न्तुकामा। अथ खो भगवा सेय्यथा पि बलवा पुरिसो सम्मिञ्जितं वा वाहं पसारेय्य, पसारितं वा वाहं सम्मिञ्जय्य, एवं एव गंगाय नदिया ओरिमतीरा अन्तरहितोपारिमतीरे पच्चुट्ठासि सद्धि भिक्खुस्ण्घेन्। अहसा खो भगवा ते मनुस्से अप्पेकच्चे नावं परियेसन्ते, अप्पेकच्चे उलुपं परियेसन्ते, अप्पेकच्चे कुल्लं वन्धन्ते अपारा पारं गन्तुकामे । अथ खो भगवा ..... एतं अत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि ये तरन्ति अण्णवं सरं सेतुं कत्वान विसज्ज पल्ललानि । कुल्लं हि जनो बन्धति : तिण्णा मेधाविनो जनाति ॥ 6 ॥ ( 77-द्विधापथ-सुत्तं 86 ) एवं मे सुतं--एकं समयं भगवा कोसलेसु अद्धानमग्गपटिपन्नो होति अयस्मता नागसमालेन प्च्छास्म्न्नेन्। __ अहसा खो आयस्मा नागसमालो अन्तरामग्गे द्विधापथं,7 दिस्वान भगवन्तं एतदवोच--"अयं भन्ते ! भगवा पन्थो, इमिना gacchAmA"ti । एवं वुत्ते भगवा आयस्मन्तं नागसमालं एतदवोच-'अयं एव नागसमाल ! पन्थो, इमिना गच्छामाति ॥ला॥ [त्रिः प्रश्नोत्तरावृत्तिः] मते--महापरि निब्बान सुत्त-पाठः-अस्सं साधुः आ एन्ति AB बन्धा; D वद्धा BD ग्न्ग्गा। +ABD समतिस्थिका, C समतित्तिका. Rhys David's Buddhist Suttas.p. 178 हिप्पण्याम्. B (महापरि0 च) अपरापरं आ व भन्दति; D पवन्दहति 177.C द्वधापथन्ति........द्विधापथन्ति पि पठन्ति D pe Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #100 -------------------------------------------------------------------------- ________________ 8 / 8 ] विसाखा-सुत्तं [ 93 ततियंपि खो भगवा आयस्मन्तं नागसमलं एतदवोच - " अयं भन्ते भगवा पन्थो, मिना गच्छामा " ति । ततियं पि खो भगवा आयस्मन्तं नागसमालं एतदवोच--"अयं नागसमाल पन्थो, इमिना गच्छामाति । अथ खो आयस्मा नागसमालो भगवतो पत्तचीवरं तत्थेव छमाय निक्खिपित्वा पक्कामि--" इदं भन्ते भगवा पत्तचीवरन्ति । अथ खो आयस्मतो नागसमालस्स तेन पन्थेन गच्छन्तस्स अन्तरामग्गे चोरा निक्खमित्वा हत्थेहि वा पादेहि वा आकोटेसुं पत्तञ्च भिन्दिंसु सङघाटि च विष्फालेसुं' / अथ खो आयस्मा नागसमालो भिन्नेन पत्तेन विप्फालिताय सङघाटिया येन भगवा तेन उपसङकमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो आयस्मा नागसमालो भगवन्तं एतदवोच -- "इदं 2 मय्हं भन्ते तेन पन्थेन गच्छन्तस्स अन्तरामग्गे चोरा निक्खमित्वा हत्थेहि च पादेहि च कोटेसुं पत्तं च भिन्दिसु सङ्घाटि च विप्फालेसुं" ति । अथ खो भगवा एतं अत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि -- सद्धि चरं एकतो वसं मिस्सो अञ्जनेन वेदगू । विद्वा पजहाति पापकं कोञ्चो खीरपको ऽव निन्नगन्ति ॥ 7 ॥ ( 78 - विसाखा - सुतं दा ) एवं मे सुतं एकं समयं भगवा सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे । तेन खो पन समयेन विसाखाय मिगारमातुया नत्ता कालकता होति पिया मनापा । अथ खो विसाखा मिगारमाता अल्लवत्था अल्लकेसा दिवादिवस येन भगवा तेनुपसङकमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नं खो विसाखं मिगारमातरं भगवा एतदवोच -- "हन्द कुतो नु त्वं विसाखे ! आगच्छसि अल्लवत्था अल्लकेसा इधुपसङ्कन्ता दिवादिवस्सा "ति । " नत्ता मे भन्ते ! पिया मनापा कालकता, तेनाहं अल्लवत्था अल्लकेसा इधुपसङ्कन्ता दिवादिवस्सा" ति । 2D इध मियो. D विष्फारेसु~ / आ खिरपगो 78. C अविवित्ता ति असुज्ञा 3 आ चत्तं; BD patte ca Shree Sudharmaswami Gyanbhandar-Umara, Surat 4 A miso; D www.umaragyanbhandar.com Page #101 -------------------------------------------------------------------------- ________________ 94 ] उदानं [ 88 "इच्छेय्यासि त्वं विसाखे ! यावतिका सावत्थिया मनुस्सा तावतिके पुत्ते च नत्तारो cA"ti । "इच्छेयाहं भगवा यवतिका मनुस्सा तावतिके पुत्ते च नत्तारो चा "ति । "कीव बहुका पन विसाखे सावत्थिया मनुस्सा देवसिकं कालङकरोन्ती" ति । "दसपि भन्ते ! सावत्थिया मनुस्सा देवसिकं कालङकरोन्ति, नव" पि. ...........कालङ्करोन्ति, अट्ठ' पि., सत्त' पिछ' पि... पञ्चापि .. ., चत्तारि ' पि........ ., तीणि' पि. द्वे' पिएको पि भन्ते ! सावत्थिया मनुस्सो देवसिकं कालङकरोति । अविवित्ता', पि भन्ते ! सावत्थिया मनुस्सेहि कालङकरोन्तेहि ति । "तं किं मसि विसाखे ! अपि नु त्वं कदाचि करहचि अनल्लवत्था वा भवेय्यासि अनल्लकेसा" ति । "नो हेतं भन्ते ! अलं मे भन्ते ! ताव बहुकेहि पुत्तेहि च नत्तारेहि चा "ति । येसं खो सतं पियानि सतं तेसं दुक्खानि येसं नवुति पियानि नवुति सं दुक्खानि येसं असीति पियानि असीति तेसं दुक्खानि येसं सत्तति पियानि सतति तेसं दुक्खानि, येसं सट्ठि, पियानि सट्ठि तेसं दुक्खानि येसं पञ्ञासं पियानि पञ्ञसं तेसं दुक्खानि येसं चत्तारीसं? पियानि चत्तारीसं तेसं दुक्खानि येसं तीसं पियानि तीसं तेसं दुक्खानि येसं वीसति पियानि वीसति तेसं दुक्खानि, येसं दस पियानि दस सं दुक्खानि येसं नव पियानि नव तेसं दुक्खानि येसं अट्ठ पियानि अट्ठ ते दुक्खानि येसं सत्त पियानि सत्त तेसं दुक्खानि येसं छपियानि छ तेसं दुक्खानि येसं पञ्च पियानि पञ्च तेसं दुक्खानि येसं चत्तारि पियानि चत्तारि तेसं दुक्खानि येसं तीनि पियानि तीनि तेसं दुक्खानि येसं द्वे पियानि द्वे ते दुक्खानि येसं एकं पियेनि एकं तेसं दुक्खं, येसं नत्थि पियं नत्थिते दुक्खं, असोका ते विरजा अनुपायासा' ति वदामीति । ये केचि सोका परिदेविता वा दुक्खा च लोकस्मि अनेकरूपा । पियं पटिच्च भवन्ति ये ते, पिये असन्ते न भवन्ति एते । तस्माहि ते सुखिनो वीतसोका येसं पियं नत्थि कुहिञ्चि लोके । तस्मा असोकं विरजं पत्थयानो पियं न कयिराथ + कुहिञ्चि लोकेति ॥ 8 ॥ 1 C अविवित्ता' ति असुञ्ञा 9 B पटिच्चेव; AD पटिच्चा. Shree Sudharmaswami ङ्यन्भन्दर्-ऊमर, षुरत् 2 AD कत्तारिसं; B कत्तालिसं. 4 आ करियाथ. www.umaragyanbhandar.com Page #102 -------------------------------------------------------------------------- ________________ 810 ] दब्ब-सुत्तं - दब्ब-सुत्तं दाह) (76 एवं मे सुतं-- एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे । अथ खो आयस्मा दब्बो मल्लपुत्तो येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिनो खो आयस्मा दब्बो मल्लपुत्तो भगवन्तं एतदवोच - - " परिनिब्बानकालो मे दानि सुगता " ति । "यस्स" दानि त्वं दब्ब कालं मञ्ञसि" ---- [ 95 अथ खो आयस्मा दब्बो मल्लपुत्तो उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा वेहासं अभुग्गन्त्वा आकासे अन्तलिक्खे पल्लङकेन निसीदित्वा तेजोधातुं समापज्जित्वा वुट्ठहित्वा परिनिब्बायि । अथ खो आयस्मतो दब्बस्स मल्लपुत्तस्स वेहासं अभुग्गन्त्वा आकासे अन्तलिक्खे पल्लङकेन निसीदित्वा तेजोधोतुं समापज्जित्वा वुट्ठहित्वा परिनिब्बुतस्स सरीरस्स झायमानस्स डय्हमानस्स नेव छारिका पञ्ञायित्थ न मसि । सेय्यथा पि नाम सप्पिस्स वा तेलस्स वा झायमानस्स डय्हमानस्स नेव छारिका पञ्चायति न मसि, एवं एव खो आयस्मतो दब्बस्स मल्लपुत्तस्स वेहासं अब्भुग्गन्त्वा आकासे अन्तलिक्खे पल्लङत्केन निसीदित्वा तेजोधातुं समापज्जित्वा वुट्ठहित्वा परिनिब्बुतस्स सरीरस्स झायमानस्स डय्हमानस्स नेव छारिका पञ्ञायित्थ न मसी 'ति । अथ खो भगवा एतं अत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि -- अभेदि कायो निरोधि सञ्ञा वेदना' पि' ति दहंसु सब्बा 3, वृपसमिसु संखारा विञ्ञाणमत्थं अगमा 'ति ॥ 9 ॥ Shree Sudharmaswami ङ्यन्भन्दर्-ऊमर, षुरत् (80. -दब्ब-सुत्तं 8 / 10) एवं मे सुतं एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। 1 -- सब्बा 79. आ मंसि; BD. मसि. 2 ABD निरोध C व्याख्यायतेपि सञ्ज्ञा... निरुज्झि. 3 आ वेदना पि तिदहंसु सब्बा ; B वेदना सीतिरहसु सब्बा ; D वेदना ति तिरहिंसु सत्बा; C वेदना पि दहंसु सब्बाति.. पि वेदना.. ..... निरोधं गता. पि तं दसहिंसु ( ? ) ' ति पि पठन्ति.. अहेसुन्ति अत्थो. पि' तिदधंसु अत्तुपगमा ति. 4 AB विञ्ञाणत्थगमासीति ; D विञ्ञाणा 80. आ मंसि । सब्बा निरुद्धा .... www.umaragyanbhandar.com Page #103 -------------------------------------------------------------------------- ________________ 96 ] उदानं [ 8 / 10 तत्र खो भगवा भिक्खू आमन्तेसि-"भिक्खवो' ति। "भदन्तेऽति ते भिक्खू bhagavato pccssosuN| भगवा एतदवोच-दब्बस्स भिक्खवे! मल्लपुत्तस्स वेहासं अब्भुग्गन्त्वा.... दब्बस्स मल्लपुत्तस्स ...... / विदित्वा अथ खो भगवा एतमत्थं तायं वेलायं इमं उदानं उदानेसि-- अयोधनहतस्स एव जलतो जात्वेद्स्स्। अनुपुब्बूपसन्तस्स यथा न जायते + गति । एवं सम्माविमुत्तानं काम्ब्न्धोघ्तारिन्न्ण्। पञापेतुं गति नत्थि पत्तानं अचलं सुखं ति ॥ 10 ॥ पाटलिगामियवग्गो अट्ठमो ॥ 8 ॥ नत्र उद्दानं भवति (अष्टमे वर्गे सूत्रसूची) निब्बाना चतुरो उत्ता चुन्दो पाटलिगामिया । द्विधापथो विसाखा च दब्वेन च सह ते दसा 7 ति । (उदानस्य वर्गसूची) बग्गं इदं पठमं वरबोधि, वग्गभिदं दुतियो मुच्निन्दो। नन्दकवग्गबरो ततियो, मेधियवग्गवरो चतुत्थो । पञ्चमबग्गवरं ति सोणे, छट्मचरं ति जच्चन्यो । सत्तमबग्गवरं ति च चूणो, 10पाटलिगामियव 7'र्त्त्म्व्ग्गो। असीतिअनूनकसुत्तबरं वग्गमिदमटमं सुविभत्तं दस्सितं 1 ] चक्खुमता विगलेन मद्धा हितं 12 उदानन्तिदमाहु । उदानं समत्तं 1A मंसि. आ मंसीति. _AB अनुपुब्बप सन्तस्स. +AD यथा पञ्ज्ञायते; B यथा न ज्ञायते; C यथा न जायते. 5A तादिन; B तानिनं; D आदिनं; C व्याख्यायते--ओघं तरित्वा. 6ABD पाणलिगामिवग्गो. BD दब्बेन ते दसा । 8A पञ्चमवगं वदिन्त सोणं; BD पञ्चम वग्गवरं ति सोणं । 9A छठुमवग्गवरं तु ति पन्तो, B वरं तु; तमद्धो; D देग्वरं तु तमन्तो? 10A ति चून्दो; Bti paccaddho;D ति चुन्दो. 11A दस्सिता; B दस्सिका; D दस्सिता. 12A सन्ताहि तं; B सद्धा हि हितं; D अद्धा हितं । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #104 -------------------------------------------------------------------------- ________________ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com