________________
४८ ]
उदानं
[ ४११० ( ४०-सारिपुत्त-सुत्त ४।१० ) एवं मे सुतं-एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे।
तेन खो पन समयेन आयस्मा सारिपुत्तो भगवतो अविदूरे निसिन्नो होति पल्लङ्कं आभुजित्वा उजु कायं पणिधाय अत्तनो उपसमं पच्चवेक्खमानो। अदस्सा खो भगवा आयस्मन्तं सारिपुत्तं अविदूरे निसिन्नं पल्लङ्कं आभुजित्वा उजु कायं पणिधाय अत्तनो उपसमं पच्चवेक्खमानं। अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि
उपसन्तसन्तचित्तस्स नेत्तिच्छिन्नस्स2 भिक्खुनो। विक्खीनो जातिसंसारो मुत्तो सो मारबन्धना' ति ॥१०॥
मेघियवग्गो चतुत्थो (तस्स) उद्दानंमेघियो' उद्धता' गोपालो' जुण्हा नागेन पञ्चमं । पिण्डोलो सारिपुत्तो च सुन्दरी भवति अट्ठमं । उपसेनो वङगन्तपुत्तो सारिपुत्तो च ते दसा' ति.
1 DA उपसन्तं .
2 AD नत्थि-च्छिनस्स; B नेत्ति'; C नेतिच्छिन्नखाति नेत्ति उच्चति भवतण्हा संसारस्स नयनतो
3 ABD falarit 4 ABD °अ 5B उद्धित; A उद्वित; D उझित
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com