________________
४।९ ] उपसेन-सुत्तं
[ ४७ ...परत्था"ति--मनुस्सानं एतदहोसि। "अकारका इमे समणा सक्यपुत्तिया, न इमेहि कतं सपन्ति : इमे समणा सक्यपुत्तिया' ति। ___ नेव सो सद्दो चिरं अहोसि, सत्ताहं एव सद्दो अहोसि, सत्ताहस्स अच्चयेन अन्तरधायि । अथ खो सम्बहुला भिक्खू येन भगवा तेनु'उपसङकमिंसु, उपसङकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिसु, एकमन्तं निसिन्ना खोते भिक्खू भगवन्तं एतदवोचुं—'अच्छरियं भन्ते ! अब्भुतं भन्ते ! याव सुभासितं खो च' इदं भन्ते ! भगवता ने' सो भिक्खवे सद्दो चिरं भविस्सति सत्ताहस्स अच्चयेन अन्तरधायिस्सती' ति। अन्तरहितो सो भन्ते ! सद्दो"ति। अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि
तुदन्ति वाचाय जना असञता परेहि सडल्गामगतं' व कुञ्जरं । सुत्वान वाक्यं फरुसं उदीरितं अधिवासये भिक्खु अदुट्ठचित्तो'ति ॥८॥
(३६-उपसेन-सुत्त ४६ ) एवं मे सुतं--एक समयं भगवा राजगहे विहरति बेळुवने कलन्दकनिवापे। अथ खो आयस्मतो उपसेनस्स वङगन्तपुत्तस्स रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि--"लाभा वत मे, सुलद्धं वत मे सत्था च मे भगवा अरहं सम्मासम्बुद्धो स्वाख्याते च'म्हि धम्मविनये अगारस्मा अनगारियं पब्बजितो सब्रह्मचारियो च मे सीलवन्तो कल्याणधम्मा, सीलेसु चम्हि परिपूरकारी, समाहितो चम्हि, एकग्गचित्तो अरहा च'अम्हि खीणासवो, महिद्धिको च'म्हि महानुभावो, भद्दकं मे जीवितं भद्दकं मरणन्ति। अथ खो भगवा आयस्मतो उपसेनस्स वडगन्तपुत्तस्स'4 चेतसा चेतोपरिवितक्कं अज्ञाय तायं वेलायं इमं उदानं उदानेसि
यं जीवितं न तपति, मरणन्ते न सोचति । स चे दिट्ठपदो धीरो, सोकमज्झे न सोचति । उच्छिन्नभवतण्हस्स: सन्तचित्तस्स भिक्खुनो। विक्खीणो4 जातिसंसारो न'त्थि तस्स पुनब्भवो'ति ॥९॥
1AC अकारण; D अका
2AD निस्समेहि 3 AD समन्त'; B अब्बन्त'
३९. 4D वंकन्त° 5AB मरणंते; Cमरणन्ते मरणसणखाते अन्ते.....मरणसमीपे वा 3 ABCD °०तण्हाय.
4BD विक्खितो; A विक्खिनो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com