________________
उदानं
" कत्थ पन तुम्हे आसङ्कथा" ति । "जेतवने महाराजा" ति ।
" तेन हि जेतवनं विचिनया" ति ।
४६ ]
"अथ खो ते अञ्ञतित्थिया परिब्बाजका जेतवनं विचिनित्वा यथानिक्खित्तं परिखाकूपा । उद्धरित्वा मञ्चकं आरोपेत्वा सावत्थि पवेसेत्वा रथियाय 2 रथियं सिङघाटकेन सिद्ध्घाटकं उपसङकमित्वा मनुस्से उज्झापेसुं – “पस्सथ' य्या ! सक्यपुत्तियानं कम्मं । अलज्जिनो इमे समणा सक्यपुत्तिया दुस्सीला पापधम्मा मुसावादिनो अब्रह्मचारिनो । इमेहि नाम धम्मचारिनो समचारिनो ब्रह्मचारिनो सच्चवादिनो सीलवन्तो कल्याणधम्मा पटिजानि सन्ति । नत्थि इमेसं सामञ्ञ ं, नत्थि इमेसं ब्राह्मञ्ञ, नट्ठ इमेसं सामञ्ञ नट्टं इमेसं ब्राह्मञ्ञ, कुतो इमेसं सामञ्ञ, कुतो इमेसं ब्राह्मञ्ञ, अपगता इमे सामञ्ञा, अपगता इमे ब्राह्मञ्ञ कथं हि नाम पुरिसो पुरिसकिच्चं करित्वा इत्थि जीविता वोरोपेस्सती" ति !
"तेन खो पन समयेन सावत्थियं मनुस्सा भिक्खू दिस्वा असब्भाहि फरुसाहि वाचाहि अक्कोसन्ति परिभासन्ति रोसन्ति विहेसन्ति - "अलिज्जिनो .. पे... वोरोपेस्सती " ति ।
[ ४८
अथ खो सम्बहुला भिक्खू पुब्बण्हसमयं निवासेत्वा पत्तचीवरादमाय सावत्थि पिण्डाय पाविसिंसु, सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्ता येन भगवा तेनु'पसङकमिंसु, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु, एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं — “एतरहि भन्ते ! सावत्थियं मनुस्सा भिक्खू दिस्वा.. पे ... वोरोपेस्सती " ति ।
"न एसो भिक्खवे ! सद्दो चिरं भविस्सति सत्ताहं एव भविस्सति सत्ताहस्स अच्चयेन अन्तरधायिस्सति । तेन हि भिक्खवे ये मनुस्सा भिक्खू दिस्वा... पे... विहेसन्ति, ते तुम्हे इमाय गाथाय पटिचोदेथ
अभूतवादी निरयं उपेति यो चापि कत्वा न करोमी'ति चाह । उभो पिते पेच्च समा भवन्ति निहीनकम्मा मनुजा परत्था'ति ॥
अथ खो ते भिक्खू भगवतो सन्तिके इमं गाथं परियापुणित्वा ये मनुस्सा भिक्खू दिवा . विसन्ति, ते इमाय गाथाय पटिचोदेन्ति - "अभूतवादी. .. पे
4
1 A
FET.
3 ACD पञ्च.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
2 AD रथिया.
4 A अन्ति
o
www.umaragyanbhandar.com