________________
[ ४५
४।८ ]
सुन्दरी-सुत्तं अधिचेतसो अप्पमज्जतो मुनिनो मोनपथेसु सिक्खतो सोका न भवन्ति तादिनो उपसन्तस्स सदासतीमतो' ति ॥७॥
( ३८–सुन्दरी-सुत्त ४।८) एवं मे सुतं--भगवा, एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे।
तेन खो पन समयेन भगवा सक्कतो होति गरुकतो होति मानितो पूजितो अपचितो लाभी चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानं, भिक्खुसंघो पि सक्कतो होति ...पे... परिक्खारानं अज्ञतित्थिया पन परिब्बाजका असक्कता होन्ति (यथा १४ सुत्तं)...पे... परिक्खारानं ।
अथ खो ते अज्ञतित्थिया परिब्बाजका भगवतो सक्कारं असहमाना भिक्खुसंघस्स च येन सुन्दरी परिब्बाजिका तेन उपसङकमिंसु, उपसकमित्वा सुन्दर परिब्बाजिकं एतदवोचुं-"उस्सहसि भगिनि ! जातीनमत्थं कातुं" ति। ____ "क्याहं अय्या! करोमि, किं मया सक्का कातुं ? जीवितं पि मे परिच्चत्तं जतीनं अत्थाया" ति।
"तेन हि भगिनि! अभिक्खनं जेतवनं गच्छाही" ति। __ "एवं अय्या" ति खो सुन्दरी परिब्बाजिका तेसं अञतित्थियानं परिब्बाजकानं पटिसुत्वा अभिक्खनं जेतवनं अगमासि। यदा अञिसु ते अझतित्थिया परिब्बाजका-"दिट्ठा खो सुन्दरी परिब्बाजिका बहुजनेन अभिक्खणं जेतवनं आगच्छन्ती" ति। अथ नं जीविता वोरोपेत्वा तत्थेव जेतवनस्स परिखाय कूपे निखणित्वा येन राजा पसेनदि कोसलो तेन' उपसङकमिंसु', उपसङकमित्वा राजानं पसेनदि कोसलं एतद अवोचुं—'या सा महाराज ! सुन्दरी परिब्बाजिका सा नो न दस्सती" ति?
1C यदा तेसं (!) अचतित्थया परिब्बाजकाः ते (?) दिट्ठा खो सुन्दरी'ति, तत्थअञिजसं 'ति जानिसु ते दिट्ठा (?) ति पदिट्ठा जेतवनं आगच्छति (ई-स्थाने) च विसेसतो दिट्ठा बहुलं दिट्ठा बहुला दिट्ठा'ति अत्थो; A यदा अन्ने अञ्जतित्थिया D यदा तेसं (!) अञतित्थियानं-अशुद्धः पाठः
2D °जनो. 3A °क्खाय; C°आ
4 ABD मि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com