________________
उदानं
( ३६ – पिण्डोल - सुत्त ४६ )
एवं मे सुतं - एकं समयं भगवा सावत्थिमं विहरति जेतवने अनाथपिण्डिकस्स आरामे ।
४४ ]
तेन खो पन समयेन आयस्मा पिण्डोलभारद्वाजो भगवतो अविदूरे निसिन्नो होति पल्लङ्कं आभुजित्वा । उजुं कायं पणिधाय अरञ्ञको पिण्डपातिको पंसुकूलिको तेचीवरिको अप्पिच्छो सन्तुट्ठो पविवित्तो असंसट्ठो आरद्धविरियो धुतवाद अधिचित्तं अनुयुत्तो । अद्दसा खो भगवा आयस्मन्तं पिण्डोलभारद्वाजं अविदूरे निसिन्नं पल्लकं आभुजित्वा उजुं कायं पणिधाय अरञ्जकं पिण्डपातिकं पंसुकूलिकं तेचीवरिकं अप्पिच्छं सन्तुटठं पविवित्तं असंसट्ठ आरद्धविरियं धुतवादं अधिचित्तं अनुयुत्तं । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदान उदानेसि——
अनुपवादो अनुपघातो पातिमोक्खे च संवरो
मत्तञ्ञ्ञता च भत्तस्मिं पन्तञ्च १ च सयनासनं अधिचित्ते च आयोगो एतं वुद्धान
सासनं' ति ॥६॥
(३७ – सारिपुत्त - सुत्त ४७ )
एवं मे सुतं — एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे ।
[ ४७
5
तेन खो पन समयेन आयस्मा सारिपुत्तो भगवतो अविदूरे निसिनो होति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय अप्पिच्छो सन्तुटठो पविवित्तो असंसट्ठो आरद्धविरियो अधिचित्तं अनुयुत्तो । असा खो भगवा आयस्मन्तं सारिपुत्तं अविदूरे निसिन्नं पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय अप्पिच्छं सन्तुट्ठं पविवित्तं असंसठ्ठे आरद्धविरियं अधिचित्तं अनुयुत्तं । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि—
३६. । A अभुञ्चित्वा.
2 A पथ; C सन्तञ्च = पत्थसञ्च इति शोध्यते
3 BC J
३७. 5 A आभुञ्जित्वा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
4 द्रष्टव्या
GA आभुञ्चित्वा . .
धम्मप दे गाथा १८५.
www.umaragyanbhandar.com