________________
४।५ ]
नाग-सुत्तं
[ ८३
तिणानि खादामि ओभग्गोभग्गञ्च मे साखाभङ्गं खादन्ति, आविलानि च पाणीयानि पिवामि ओगाहा ' च मे उत्तिष्णस्स हत्थिनियो कायं उपणिग्घंसन्तियो गच्छन्ति आकिण्णो दुक्खं न फासु विहरामि । यन्नूनाहं एको गणस्मा वूपकट्ठो विहरेय्यं" ति ।
3
अथ खो सो हत्थिनागो यूथा अपकम्म येन पालिलेय्यकं रक्खितवनससण्डो 2 भद्दसालमूलं येन भगवा तेनुपसङकमि, उपसङकमित्वा तत्र सुदं सो हत्थिनागो यस्मिं पदेसे भगवा विहरति तं पदेसं अप्पहरित ३ च करोति सोण्डाय भगवतो पाणीयं परिभोजनीयं पट्ठपेति । अथ खो भगवतो रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिविित्तक्को उदपादि --"अहं खो पुब्बे आकिण्णो विहासि भिक्खूहि.... तित्थियसावकेहि आकिण्णो दुक्खं न फासु विहासि । सो म्हि एतरहि अनाकिणो विहरामि भिक्खूहि ... तित्थियसावकेहि अनाकिण्णो सुखं फासु विहरामी " ति । तस्स पि खो हत्थिनागस्स एवं चेतसो परिविितक्को उदपादि --"अहं खो पुब्बे
किणो विहासि हत्थीहि हत्थिनीहि हत्यिकळा रेहि हत्थिच्छापकेहि छिन्नग्गानि चेव तिणानि खादि ओभग्गोच ग्गञ च मे साखाभङ्गं खादिसु आविलानि च पानीयानि पिवासि ओगाहा ' च मे उत्तिण्णस्स हत्थिनियो कायं उपनिघंसन्तियो अगमंसु, आकिण्णो दुक्खं न फासु विहासिं, सो म्हि एतरहि अनाकिण्णो विहरामि हत्थीहि हथिनीहि हत्यिकळारेहि हत्थिच्छापकेहि, अच्छिन्नग्गानि चेव तिणानि खादामि ओभग्गोभग्गञ्च मे साखाभङ्गं न खादन्ति, अनाविलानि च पानीयानि पिवामि ओगाहा + च मे उत्तिण्णस्स हत्थिनियो न कायं उपनिघंसन्तियो गच्छन्ति, अनाकिणो सुखं फासु विहरामी 'ति ।
अथ खो भगवा अत्तनो च पविवेकं विदित्वा तस्स च हत्थिनागस्स चेतसा चेतोपरिविितक्कं अञ्ञाय तायं वेलायं इमं उदानं उदानेसि-
एतं नागस्स नागेन ईसादन्तस्स हत्थिनो । समेति चित्तं चित्तेन यं एको रमती वनेति ॥ ५ ॥
1 D पारि
2 D °3
3 D°हा°
4 B°न°.
· AD ओगाहस्स ओगाह
G
• D एवं ; AC एतं ; B ए.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com