________________
उदानं
[ ४१५
४२ ]
यस्स सेलूपमं चित्तं ठितं नानुपकम्पति। विरत्तं रजनीयेसु कोपनेय्ये न कुप्पति ।। यस्स एवं भावितं चित्तं, कुतो तं दुक्खमेस्सती' ति ॥४॥
( ३५-नाग-सुत्त ४।५ ) एवं मे सुतं-एकं समयं भगवा कोसाम्बियं विहरति घोसितारामे।
तेन खो पन समयेन भगवा आकिण्णो विहरति भिक्खूहि भिक्खुनीहि उपासकेहि उपासिकाहि राजूहि राजमहामत्तेहि तित्थियेहि तित्थियसावकेहि आकिझो दुक्खं न फासु विहरति । अथ खो भगवतो एतदहोसि-"अहं खो एतरहि आकिण्णो विहरामि भिक्खूहि ... तित्थियसावकेहि आकिन्नो दुक्खं न फासु विह रामि, यन्नूनाहं एको गणस्मा वूपकट्ठो विहरेय्यं" ति।
अथ खो भगवा पुब्बमण्हसमयं निवासेत्वा पत्तचीवरमादाय कोसम्बियं पिण्डाय पाविसि, कोसम्बियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो सामं सेनासनं संसामेत्वा पत्तचीवरं आदाय अनामन्तेत्वा उपट्ठाकं अनपलोकेत्वा भिक्खुसंघं एको अदुतियो येन पालिलेय्यकं तेन चारिकं पक्कामि, अनुपुब्बेन चारिकञ्चरमानो येन पालिलेय्यकं तदवसरि । तत्र सुदं भगवा पालिलेय्यके 4 विहरति रक्खितवनसण्डे भद्दसालमूले ।
अझतरो पि खो हत्थिनागो आकिण्णो विहरति हत्थीहि हत्थिनीहि हत्थिकळारेहि हत्थिच्छापकेहि छिन्नग्गानि चेव तिणानि खादति ओभग्गोभगञ्चस्स साखाभगं खादन्ति, आविलानि च पानीयानि पिवति ओगाहा' चस्स उत्तिण्णस्स हत्थिनियो कायं उपनिग्धंसन्तियो गच्छन्ति आकिण्णो दुक्खं न फासु विहरति । अथ खो तस्स हत्थिनागस्स एतदहोसि:-"अहं खो एतरहि आकिण्णो विहरामि हत्थीहि हत्थिनीहि हत्थिकळारेहि हत्थिच्छापेहि, छिन्नग्गानि चेव
1 AD तस्स्' एवं; B मस्स् एवं; C तस्स्' एतं......व्याख्यायते यस्स्' एवं(?) ४।५. महावग्ग, १०॥४. ३५. 2C सामन्ति सयं
B पारि [यथा महावग्गे] 4CD °कलारेहि C व्याख्यायतेः; °पोटकेहि 5C°छापेहीदति खीखकेहि
__BC °नी. D ओगहस्स 'ओगाहा ति तिट्टतो ओगाहन् तिपि पालि A D ओगाहस्स
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com