________________
[ ४१
४।४ ]
जुण्हा-सुत्तं ततियं' पि खो सो यक्खो तं यक्खं एतदवोच-पटिभाति...दातुं'ति" ततियं पि खो सो यक्खो तं यक्खं एतदवोच-"अलं सम्म !...महानुभावो' ति।। ____ अथ खो सो यक्खो तं यक्खं अनादियित्वा आयस्मतो सारिपुत्तथेरस्स सीसे पहारं अदासि। अपि तेन पहारेण सत्तरतनं वा अड्ढरतनं वा नागं ओसादेय्य महन्तं वा पब्बतकूटं पदालेय्य। अथ च पन' सो यक्खो डय्हामि डय्हामी' ति वत्वा तत्थ एव महानिरयं अपतासि । अहसा खो आयस्मा महामोग्गल्लानो दिब्बेन चक्खुना विसुद्धेन अतिकन्तमानुसकेन तेन यक्खेन आयस्मतो सारिपुत्तस्स सीसे पहारं दीयमानं, दिस्वान येन आयस्मा सारिपुत्तो तेनुपसडकमि, उपसङकमित्वा आयस्मन्तं सारिपुत्तं एतदवोच-'कच्चि ते आवुसो ! खमनीयं कच्चि यापनीयं कच्चि न किञ्चि दुक्खं" ति।।
"खमनीयं मे आवुसो मोग्गल्लान ! यापनीयं मे आवुसो मोग्गल्लान ! अपि च मे सीसे थोकं दुक्खं' ति। ___अच्छरियं आवुसो सारिपुत्त अब्भुतं आवुसो सारिपुत्त ! यं त्वं महिद्धिको आयस्मा सारिपुत्तो महानुभावो। इध ते आवुसो सारिपुत्त ! अज्ञतरो यक्खो सीरो पहारं अदासि, ताव महापहारो अहोसि। अपि तेन पहारेन सत्तरतनं... पदालेय्या' ति।
अथ च पन आयस्मा सारिपुत्तो एवमाह--"खमनीयं मे आवुसो मोग्गल्लान! यापनीयं मे आवुसो मोग्गल्लान ! अपि च मे सीसे थोकं दुक्खं ति। अच्छरियं आवुसो मोग्गल्लान ! अब्भुतं आवुसो मोग्गल्लान ! याव महिद्धिको आयस्मा महामोग्गल्लानो महानुभावो, यत्र हि नाम यक्खं पि पस्सिस्सति; मयं पन एतरहि पंसुपिसाचकं पि न पस्सामा” ति।
अस्सोसि खो भगवा दिब्बाय सोतधातुया विस्सुद्धाय अतिक्कन्तमानुसिकाय तेसं उभिन्नं महानागानं इमं एवरूपं कथासल्लापं। अथ खो भगवा एतं अत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि+---
1A अधटुमर'; BD अधट्टरतनं,
2 Cओसादेय्या'ति पठवियं ओसीदापेय्य निमुज्जापेय्य, ओसारेय्य'ति पि पाठो चुन्नविचुन्नं करेय्या'ति अत्थो AD अओसारेय्या; B ओसदेय्यय
3C अपि च मे सीसं थोकं दुक्खं
इत्यपि पाठः + द्रष्टव्या. थेरगाथा, V. १९१
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com