________________
४० ] उदानं
[ ४।४ ___अथ खो अचिरपक्कन्तस्स भगवतो तं गोपालकं अज्ञतरो पुरिसो सीमन्तरिकाया जीविता ओरोपेसि । अथ खो सम्बहुला भिक्खू येन भगवा तेनुपसङकमिंसु, उपसङकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिसु, एकमन्तं निसिन्ना खो ते भिक्खु भगवन्तं एतदवोचुं—“येन भन्ते! गोपालकेन अज्ज वुद्धपमुखो भिक्खुसंघो अप्पोदपायासेन नवेन च सप्पिना सहत्था सन्तप्पितो सम्पवारितो सो किर भन्ते गोपालको अझतरेन पुरिसेन सीमन्तरिकाय' जीविता वोरो पितो" ति। अथ खो भगवा एतं विदित्वा तायं वेलायं इमं उदानं उदानेसि
2 दिसो दिसं यन्तं कयिरा वेरि वा पन वेरिनं । मिच्छापणिहितं चित्तं पापियो नं ततो करे'ति ॥३॥
(३४-जुण्हा-सुत्त ४।४) एवं मे सुतं-एक समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे ।
तेन खो पन समयेन प्रायस्मा च सारिपुत्तो आयस्मा च महामोग्गलानो कपोतकन्दरायं विहरति । तेन खो पन समयेन आयस्मा सारिपुत्तो जुण्हाय रत्तिया नवोरोपितेहि केसेहि अब्भोकासे निसिन्नो होति अञ्जतरं समाधि समापज्जित्वा। तेन खो पन समयेन द्वे यक्खा सहायका उत्तराय दिसाय दक्खिणं दिसं गच्छन्ति केन चिदेव करणीयेन। अहसंसु खो ते यक्खा आयस्मन्तं सारिपुत्तं जुण्हाय रत्तिया नवोरोपितेहि केसेहि अब्भोकासे निसिन्नं, दिस्वा एको यक्खो दुतियं यखं एतदवोच-"पटिभाति मं सम्म, इमस्स समणस्स सीसे पहारं दातु' ति ।
एवं वुत्ते सो यक्खो तं यक्खं एतदवोच-"अलं सम्म, मा समणं आसादेसि । उळारो सो सम्म समणो महिद्धिको महानुभावो'ति ।। __दुतियंपि खो सो यक्खो तं यक्खं एतदवोच-"पटिभाति मं सम्म! इमस्स समणस्स सीसे पहारं दातु" ति।
दुतियं' पि खो सो यक्खो तं यक्खं एतदवोच-"अलं सम्म !...महानुभावो" ति।
1 ABCD सि
2 See धम्मपदं, ४२. ३४ 3C कपोतकन्दरायन्ति एवंनामके. विहारे +C मा आसादेसीति शोध्यते-आपादेसि मा धातेसि मा पहारं देहिति वुत्तं होति; AD आसारेसि; B आसादेसिस्थाने, ABC आसारेसि द्रष्टव्यं चुल्लवगे ७।३।१२
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com