________________
४१३ ] गोपाल-सुत्तं
[ ३९ विकिण्णवाचे मुटुस्सतिनो असम्पजाने असमाहिते विब्भन्तचित्ते पाकतिन्द्रिये। अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि
अरक्खितेन कायेन मिच्छादिट्ठिगतेन च थीनमिद्धाभिभूतेन वसं मारस्स गच्छति॥ तस्मा रक्खितचित्तस्स सम्मासडकप्पगोचरो। सम्मादिट्टिपुरेक्खारो ञत्वान उदयब्बयं थीनमिद्धाभिभू भिक्खु सब्बा दुग्गतियो जहे'ति ॥२॥
( ३३–गोपाल-सुत्त ४।३ ) एवं मे सुतं--एकं समयं भगवा कोसलेसु चारिकं चरति महता भिक्खुसंडघेन सद्धि ।
अथ खो भगवा मग्गा ओक्कम्म येन अझतरं रुक्खमूलं तेनु'उपसडकमि, उपसङकमित्वा पञत्ते आसने निसीदि। अथ खो अझतरो गोपालको येन भगवा तेनु'उपसङमि, उपसडकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नं खो तं गोपालकं भगवा धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि संपहंसेसि । अथ खो सो गोपालको भगवता धम्मिया कथाय सन्दस्सितो समादपितो समुत्तेजितो संपहंसितो भगवन्तं एतदवोच-"अधिवासेतु मे भन्ते ! भगवा स्वातनाय भत्तं सद्धि भिक्खुसंघेना" ति । अधिवासेसि भगवा तुण्हीभावेन। ____ अथ खो सो गोपालको भगवतो अधिवासनं विदित्वा उट्ठाय आसना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि। अथ खो सो गोपालको तस्सा रत्तिया अच्चयेन सके निवेसने पहूतं अप्पोदकपायासं पटियादापेत्वा नवञ्च सप्पि भगवतो कालं अरोचेसि-"कालो भन्ते ! निद्रुितं भत्तं" ति । अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरं आदाय सद्धिं भिक्खुसंघेन येन तस्स गोपालकस्स निवेसनं तेनु' उपसङकमि, उपसङकमित्वा पञत्ते आसने निसीदि । अथ खो सो गोपालको बुद्धपमुखं भिक्खुसंघं अप्पोदकपायासेन च नवेन च सप्पिना सहत्था सन्तप्पेसि संपवारेसि। अथ खो सो गोपालको भगवन्तं भुत्तावि ओनीतपत्तपाणि अज्ञतरं नीचं आसनं गहेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नं खो तं गोपालकं भगवा धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा उट्ठाया'सना पक्कामि।
1A °पातेन; B °ततेन Bपहो D पिहा 3 धोतहत्थ पानी (?)[धोतपत्तपानी] न्ति पि पाथो धोतपत्तहत्थ न्ति अथो.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com