________________
३८ ] उदानं
[ ४२ पञाकथा विमुत्तिकथा विमुत्तिञाणदस्सनकथा एवरूपिया कथाय निकामलाभी होति अकिच्छलाभी अकसिरलाभी कल्याण मित्तस्स'. . . . . . कल्याण सम्पवङ्ग कस्स यं आरद्धविरियो भविस्सति अकुसलानं धम्मानं पहानाय कुसलानं घम्मानं उपसम्पदाय थामवा दळ्हपरक्कमो अनिक्खित्तधुरो कुसलेसु धम्मेसु। कल्याणमित्तस्स. . . . . . . .सम्पवङकस्स यं पञवा भविस्सति उदयत्थगामिनिया पञ्जाय समागतो अरियाय निब्वेधिकाय सम्मादुक्खक्खयगामिनिया तेन च पन मेघिय ! भिक्खुना इमेसु पञ्चसु धम्मेसु पतिट्ठाय चत्तारो धम्मा उत्तरीभावेतब्बा, असुभा भावेतब्बा रागस्स पहानाय, मेता भावेतब्बा व्यापादस्स पहानाय आनापानसति2 भावेतब्बा वितक्कुपच्छेदाय अनिच्चसा भावेतब्वा अस्मिमानसमुग्घाताय। अनिच्चसञिानो हि मेघिय ! अनत्तसझा सण्ठाति अनत्तसञ्जी अस्मिमानसमुग्धातं पापुनाति दिट्ठ'वधम्मे निव्वानन्ति ।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसिखुद्दा वितक्का सुखुमा वितक्का अनुगता मनसो उब्बिलापा। 3 एते अविद्वा मनसो वितक्के हुराहुरं धावति भन्तचित्तो। एते च विद्वा मनसो वितक्के आतापियो संवरति सतीमा, अनुगते मनसो उब्बिलापे असेसमेते' पजहासि बुद्धो'ति ॥१॥
(३२-उद्धत-सुत्तं ४।२) एवं मे सुतं—एकं समयं भगवा कुसिनारायं विहरति उपवत्तने मल्लानं सालवने।
तेन खो पन समयेन सम्बहुला भिक्खू भगवतो अविदूरे अरञकुटिकायं विहरन्ति, उद्धता होन्ति उन्नला चपला मुखरा विकिण्णवाचा मुटुस्सतिनो असम्पजाना असमाहिता विन्भन्तचित्ता पाकतिन्द्रिया। अद्दसा खो भगवा ते सम्बहुले भिक्खू अविदूरे अरञकुटिकायं विहरन्ते उद्धते उन्नले चपले मुखरे
_1AB अकिञ्च,° पश्चात् A अकिञ्च 2A आणापाण.. C उथिलापा,° A उब्बिलावा C एते,न,च. 5 ई कारः. GA अनुग्गते; B अनुत्तबो; C अनुग्गते'ति दुल्लद्धवसेन अनुपन्ने, अनुगते'ति तठन्ति.
A असेसमाने; B असेसवने; D असेवमाने (?); C व्याख्यातेअसेस....... एते
३२. त्यज्यते BD. पुस्तकयोः.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com