________________
४।१ ] मेघिय-सुत्तं
[ ३७ मय्हं भन्ते ! तस्मि अम्बवने विहरन्तस्स येभुय्येन तयो पपका अकुसला वितक्का समुदाचरन्ति ......... पे....... विहिंसावितक्को' ति । मय्हं भन्ते ! एतदहोसि—'अच्छरियं......पे..... विहिंसावितक्केना" ति ।
"अपरिपक्काय मेघिय ! चेतोविमुत्तिया पञ्च धम्मा परिपाकाय संवत्तन्ति । कतमे पञ्च ?! इध मेधिय ! भिक्खु कल्याणमित्तो होति कल्याणसंपवङको। अपरिपाकाय मेघिय ! चेतोविमुत्तिया अयं पठमो धम्मो परिपाकाय संवत्तति ।। पुन च परं मेघिय ! भिक्खु सीलवा होति, पाटिमोक्खसंवरसंवुतो विहरति, आचारगोचरसम्पन्नो अनुमत्तेसु वज्जेसु भयदस्सावी समादाय सिक्खति सिक्खापदेसु । अपरिपाकाय मेघिय ! चेतोविमुत्तिया अयं दुतियो धम्मो परिपाकाय संवत्तति । पुन च परं मेघिय ! भिक्खु या'यं कथा अभिसल्लेखिका' चेतोविवरणसप्पाया एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिज्ञाय सम्बोधाय निब्बानाय संवत्तति सेय्य' थीदं-अप्पिच्छकथा सन्तुट्ठिकथा पविवेककथा असंसग्गकथा विरियारम्भकथा सीलकथा समाधिकथा पञ्जाकथा विमुत्तिकथा विमुत्तिञाणदस्सनकथा एवरूपिया कथाय निकामलाभी होति अकिच्छलाभी अकसिरलाभी। अपरिपाकाय मेघिय ! चेतोविमुत्तिया अयं ततियो धम्मो परिपाकाय संवत्तति । पुन च परं मेघियो! भिक्खु आरद्धविरियो विहरति अकुसलानं धम्मानं पहानाय कुसलानं धम्मानं उपसम्पदाय थामवा दळ्हपरक्कम्मो अनिक्खित्तधुरो कुसलेसु धम्मेसु। अपरिपाकाय मेघिय ! चेतोविमुत्तिया अयं चतुत्थो धम्मो परिपाकाय संवत्तति । पुन च परं मेघिय ! भिक्खु पञवा होति उदयत्थगामिनिया पञाय समन्नागतो अरियाय निब्बेधिकाय सम्मादुक्खक्खयगामिनिमिया । अपरिपाकाय मेघिय ! चेतोविमुत्तिया अयं पञ्चमो धम्मो परिपाकाय संवत्तति । अपरिपाकाय मेघिय ! चेतोविमुत्तिया इमे पञ्च धम्मा परिपाकाय संवत्तन्ति।
___ "कल्याणमित्तस्स'1 एतं मेघिय ! भिक्खुनो पाटिकडल्खाम+ कल्याणसहायस्स कल्याणसम्पवङकस्स यं सीलवा भविस्सति पाटिमोक्खसंवरसंवुतो विहरिस्सति आचारगोचरस्सम्पन्नो अनुमत्तेसु वज्जेसु भयदस्सावी सिक्खति सिक्खापदेसु। कल्याणमित्तस्सेतं.....कल्याणसम्पवङकस्स, यं सीलवा भविस्सति पाटिमोक्खसंवरसंवुतो(?), या'यं कथा अभिसल्लेखिका चेतोविवरणसप्याया एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिज्ञाय सम्बोधाय निब्बानाय संवतिस्सति, सेय्यथी'दं–अप्पिच्छकथा असंसग्गकथा विरियारम्भकथा सीलकथा समाधिकथा
AB अकिञ्च;'
1 AB °ता; C°सल्लेखिका 2A सब्बाया पश्चात्--A अकिञ्च. 4ABD °आ, °अं.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com