________________
३६ ]
[ ४१
पधानाय । सचे मं भगवा अनुजानेय्य आगच्छेय्याहं इदं अम्बवनं पधानाया'ति । सचे मं भन्ते ! भगवा अनुजानाति, गच्छेय्याहं तं अम्ववनं पधानाया" ति
एवं वुत्ते भगवा आयस्मन्तं मेघियं एतदवोच— “आगमेहि ताव मेघिय ! एककम्हा ताव, याव अञ्ञेपि कोचि भिक्खु आगच्छती " ति 1 । 1 दुतियम्पि खो आयस्मा मेघियो भगवन्तं एतदवोच – “भगवतो भन्ते ! नत्थि किञ्चि उत्तरं करणीयं नत्थि कतस्स वा पतिचयो, 2 मय्हं खो पन भन्ते ! अत्थि उत्तरं करणीयं, अत्थि कतस्स पतिचयो । सचे मं भन्ते ! भगवा अनुजानाति, गच्छेय्याहं तं अम्बवनं पधानायाति । दुतियम्पि खो भगवा आयस्मन्त ं मेघियं एतदवोच—“आगमेहि. आगच्छती " ति ।
‘“ततियम्पि खो आयस्मा मेघियो भगवन्तं एतदवोच— “भगवतो भन्ते ! नत्थि.. पधानाया”ति ।
उदानं
"पधानन्ति खो मेघिय ! वदमानं किन्ति वेदेय्याम । यस्स दानि त्वं मेघिय ! कालं मञ्ञ्ञसी" ति ।
अथ खो आयस्मा मेघियो उट्ठाय आसना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा येन तं अम्बवनं तेनुपसङ्कमि, उपसङकमित्वा तं अम्बवनं अज्झोगहेत्वा * अञ्ञतरस्मि रुक्खमूले दिवाविहारं निसीदि । अथ खो आयस्मतो मेघियस्स तस्मिं अम्बवने विहरन्तस्स येभुय्येन तयो पापका अकुसला वितक्का समुदाचरन्ति, सेय्यथ’इदं—‘‘कामवतिक्को व्यापादवितक्को विहिंसावितक्को' ति ।
5
अथ खो आयस्मतो मेघियस्स एतदोसि - " अच्छरियं वत भो ! अब्भुतं वत भो ! सद्धाय च वतम्हि अगारस्मा अनगारियं पब्बजितो, अथ च पनिमेहि तीहि पापकेहि अकुसलेहि वितक्केहि अनवासन्नो, सेय्यथीदं— कामवितक्केन व्यापादवितक्केन विहिंसावितक्केना' ति । अथ खो आयस्मा मेघियो सायण्हसमयं पटिसल्लाना बुट्ठितो येन भगवा तेनुपसङ्कमि, उपसङकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो आयस्मा मेघियो भगवन्तं एतदवोच — "इध
1 Cकोचि भिक्खु दिस्सतीति पाठो. आगच्छतु 'ति पि पठन्ति, तत्य दिस्सुतु 'ति 2 ABD पतिचयो ; C पतिचयो शोध्यते परिचयो 3A चरमानं किञ्चि चरेय्यामा; C व्याख्यायते .... समणर्द्धम्मं करोमीति ति तं अवदमानं [? वद] मयं अजं किन् ताव वदेय्याम 4 A ° गाह° A अज्झापन्नो द्वितीयवारं अन्वासवन्ति सिंहल हस्तलेखेषु तनयोराकृतिसादृश्यात् पाठभेद-प्रदर्शनं दुष्करम्. C अनवासन्ना'ति अनुलद्धावोकिन्ना.... अनवसन्नों तिपि पाठो. B पाठः—अनवासन्ना [द्विः], D अन्नासन्नो, अनवासनि.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com