________________
४-मेघिय-वग्गो
( ३१–मेघिय-सुत्त ४।१ ) एवं मे सुतं--एक समयं भगवा चालिकायं विहरति, चालिके पब्बते।
तेन खो पन समयेन आयस्मा मेघियो भगवतो उपट्ठाको होति । अथ खो आयस्मा मेघियो येन भगवा तेनुपसङकमि'; उपसङकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि, एकमन्तं ठितो खो आयस्मा मेघियो भगवन्तं एतद वोच"इच्छामहं भन्ते ! जन्तुगामं पिण्डाय पविसितुं ति"।
“यस्स दानि त्वं मेघिय ! कालं मञसी' ति"।
अथ खो आयस्मा मेघियो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय जन्तुगामे पिण्डाय पाविसि, जन्तुगामे पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो येन किमिकालाय नदिया तीरं,तेन उपसङकमि, उपसङकमित्वा किमिकालायनदिया तीरे जङ्घाविहारं अनुचकमानो अनुविचरमानो अद्दसा खो अम्बवनं पासादिकं रमणीयं, दिस्वान'स्स एतद् अहोसि—''पासादिकं वत'इदं अम्बवनं रमणीयं । अलं वत'इदं कुलपुत्तस्स पधानत्थिकस्स पधानाय 4। सचे मं भगवा अनुजानेय्य आगच्छेय्य'हिं इमं अम्बवनं पधानाया'ति । अथ खो आयस्मा मेघियो येन भगवा तेन उपसकमि, उपसडकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो आयस्मा मेघियो भगवन्तं एतदवोच--इधहिं भन्ते पुब्बण्हसमयं निवासेत्वा पत्तचीवरं आदाय जन्तुगाम पिण्डाय पाविसि । जन्तुगामे पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो येन किमिकालाय नदिया तीरं, तेनुपसङ्कमि, उपसङ्कमित्वा किमिकालाय नदिया तीरे जङघाविहारं अनुचकमानो अनुविचरमानो अद्दसं अम्बवनं पासादिकं रमणीयं; दिस्वान मे एतदहोसि-- "पासादिकं वत ! इदं अम्बवनं रमणीयं, अलं वत ! इदं कुलपुत्तस्स पधानत्थिकस्स
३१. 1 BD °मे; C मं, मे.
2 A क्वचित् °का 3 BD °०जङघा. + C व्याख्यायते--पधानाया'ति समणधम्मकरणाय.
४।१]
[ ३५
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com