________________
३४ ]
उदानं
[ ३।१० न उपधी हि पटिच्च दुक्खं इदं सम्भोति, । सब्बूपदानक्खमा न'त्थि दुखस्स सम्भवो। लोकमिमं पस्स पुथु, अविज्जाय परेता भूता भूतरता वा अपरिमुत्ता, ये हि केचि भवा सब्बधि सब्बत्थताय,4 सब्ब'एते भवा अनिच्चा दुक्खा I विपरिणामधम्मा'ति ॥१०॥ एवमेतं यथाभूत सम्मप्पज्ञाय पस्सतो। भवतण्हा पहीयति विभवतण्हा' भिनन्दति।। सब्बतो तण्हानं खया असेसविरागनिरोधो निब्बानं। तस्स निब्बुतस्स भिक्खुनो अनुपादा पुनब्भवो न होति । अभिभूतो मारो विजितसङगामो, उपच्चगा सब्बभवानि तादी ति.
नन्दवग्गो ततियो।
(तस्स) उद्दानंकम्म 1 0 नन्दो यसोजो च सारिपुत्तो च कोलितो । पिलिन्दो कस्सपो पिण्डो सिप्पं जोकने ते दसा 11'ति.
1 D उपधि 2 नास्ति A. 3 एवमेव C; A पप्पोसमपोतिति; D पप्पोतिति 4 D मुत्तताय 5 AD एवम् पे सुतं GA मनो; D मानो 7 B विजितो स.. 8 D उपगा; AC उपञ्झगा; उपच्चता. 9 A ता; Dतादि 10 हस्तलेख कम्म 11 AB अ; D°इ 12 AD रसा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com