________________
३।१० ] लोक-सुत्तं
[ ३३ नख्वेतं........पे........ (यथा २८ सुत्तं) तुण्हीभावो'ति । अथ खो भगवा एतं अत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि--
असिप्पजीवी लहु अत्थकामो यतिद्रियो सब्बधिविप्पमुत्तो। अनोकसारी अममो निरासो हत्वा मारं एकचरो स भिक्खू'ति ॥९॥
(३०-लोक-सुत्तं ३।१० ) एवं मे सुतं—एकं समयं भगवा उरुवेलायं विहरति नज्जा नेरञ्जराय तीरे बोधिरुक्खमूले पठमाभिसम्बुद्धो ।
तेन खो पन समयेन भगवा सत्ताहं एकपल्लङकेन निसिन्नो होति विमुत्तिसुखं पटिसंवेदी । अथ खो भगवा तस्स सत्ताहस्स अच्चयेन तम्हा समाधिम्हा वुट्ठहित्वा बुद्धचक्खुना लोकं वोलोकेसि ।' अद्दसा खो भगवा बुद्धचक्खुना लोकं वोलोकेन्तोसत्ते अनेकेहि सन्तापेहि सन्तप्पमाने अनेकेहि च परिळाहेहि परिडरहमाने रागजेहि पि दोसजेहि पि मोहजेहि'पि' ति । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि--
अयं लोको सन्तापजातो फस्सपरेतो रोगं वदति अत्ततो', येन हि मञति ततो तं होति अञथा। अञ्जथाभावि भवप्पत्तो लोको भवपरेतो भवं एवाभिनन्दति । यदा' भिनन्दति, तं भयं; यस्स भायति, तं दुक्खं । भवविप्पहानाय खो पन इदं ब्रह्मचरियं वुस्सती'ति. ये हि केचि समणा वा ब्राह्मणा वा भवेन भवस्स विप्पमोक्खं आहंसु, सब्ब' एते अविप्पमुत्ता भवस्मा' ति वदामि।
ये वा पन केचि समणा वा ब्राह्मणा वा विभवेन भवस्स निस्सरणं अहंसु सब्ब'ते अनिस्सरा भवस्मा'ति वदामि।
३०. 1 B सुक्ख .
2 B ओलोकेसि 3 B ओस्स.
4 CD° लाह. 5A रागराजेहि
_GA दोसरजेहि C अत्थतो...... अत्ततो 'ति पिपठन्ति, D अत्थतो 8 C भावप्पत्तो; A भावसत्तो; D सवसत्तो, अञ्जथाभावि--इत्यतः सूत्रान्तं यावाद् वाक्यं B पुस्तके न दृश्यते.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com