________________
३२ ]
उदानं
[ ३९
‘"न ख्वेतं भिक्खवे ! तुम्हाकं पटिरूपं कुलपुत्तानं सद्धाय अगारस्मा अनगारियं पब्बजितानं, यं तुम्हे एवरूपि कथं कथेय्याय । सन्निसिन्नानं सन्निपतितानं वो भिक्खवे ! द्वयं करणीयं - धम्मिया वा कथा अरियो वा तुण्हीभावो 'ति । अथ खो भागवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि—
पिण्डपातिकस्स भिक्खुनो अत्तभरस्स अनञ्ञपोसिनो ।
देवा पिहयन्ति तादिनो, नो चे सद्दसिलोकनिस्सितो 'ति ॥८॥
( २६ – सिप्प - सुत्तं ३६ )
एवं मे सुतं — एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे ।
तेन खो पन समयेन सम्बहुलानं भिक्खूनं (सुत्तं विय) अन्तराकथा उदपादि — "को नु खो आवुसो ! सिप्पं जानाति, को कि सिप्पं सिक्खी 3, कतरं सिप्पानं अग्गन्ति ।” तत्थ एकच्चे एवमाहंसु — हत्थिसिप्पं सिप्पानं अग्गन्ति ।' एकच्चे एवमाहंसु — अस्ससिप्पं सिप्पानं अग्गन्ति। एकच्चे एवमाहंसु—“रथसिप्पं सिप्पानं अग्गन्ति ।" एकच्चे एवमाहंसु — “धनुसिप्पं सिप्पानं अग्गन्ति ।” एकच्चे एवमाहंसु— “थरुसिप्पं सिप्पानं अग्गन्ति ।” एकच्चे एवमाहंसु—“मुद्दासिप्पं सिप्पानं अग्गन्ति ।" एकच्चे एवमाहंसु – “गणनसिप्पं सिप्पानं अग्गन्ति ।" एकच्चे एवमाहंसु — "सखानसिप्पं सिप्पानं अग्गन्ति ।” एकच्चे एवमाहंसु— "लेखासिप्पं सिप्पानं अग्गन्ति ।" एकच्चे एवमाहंसु -- “कावेय्यसिप्पं सिप्पानं अग्गन्ति ।” एकच्चे एवमाहंसु — “लोकायतसिप्पं सिप्पानं अग्गन्ति ।" एकच्चे एवमाहंसु- "खेत्त विज्जासिप्पं सिप्पानं अग्गन्ति ।"
अयञ्चरहि तेसं भिक्खूनं अन्तराकथा विप्पकता । अथ खो भगवा सायण्हसमयं.. ...पे... ( यथा २८ सुत्तं) विप्पकता ति । इष भन्ते.... पे .. ...(यथापूर्वं) उदपादि — ' को नु खो आवुसो ! सिप्पं जानाति ...... पे.... खेत्तविज्जासिप्पं सिप्पानं अग्गन्ति अयं खो नो भन्ते ! अन्तराकथा विप्पकता । अथ खो भगवा अनुप्पत्तो' ति ।
'A नीचेतस्स सलोक निस्सितो; D चेतस्स सिलोकनिस्सतो. C ग्रन्थतः पाठः, सीलोक — इत्यत्र ह्रस्वेकारं कृत्वा. २९. 2 A सिब्ब— सर्वत्र
3 सिक्खि. सर्वेषु हस्तलेखेषु
4 द्रष्टव्या सुत्त २८ टिप्पणी 2.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com