________________
पिण्ड-सुत्तं
पिण्डपातिकस्स भिक्खुनो अत्तभरस्स अनञ्ञपोसिनो
देवा पियन्ति तादिनो उपसन्तस्स सदा सतीमतो 'ति ॥ ७॥
३।८ ]
(२८२ - पिण्ड - सुत्तं ३८ )
एवं मे सुतं -- एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे ।
[ ३१
तेन खो पन समयेन सम्बहुलानं भिक्खूनं पच्छाभन्तं पिण्डपातपटिक्कन्तानं करेरिमण्डलमाले सन्निसिन्नानं सन्निपतितानं अयमन्तराकथा उदपादि पिण्डपातिको आवुसो भिक्खु पिण्डाय चरन्तो लभति कालेन कालं मनापिके चक्खुना रूपे पस्सितुं, लभति कालेन कालं मनापिके सोतेन सद्दे सोतुं लभति कालेन कालं मनापिके धानेन गन्धे वायितुं, लभति कालेन कालं मनापिके जिह्वाय रसे सायितुं, लभति कालेन कालं मनापिके कायेन फोटुब्बे फुसितुं, पिण्डपातिको आवसा भिक्खु सक्कतो गरुकतो मानितो पूजितो अपचितो पिण्डाय चरति । हन्द आवुसो मयं पि पिण्डपातिका होम, मयं पि लच्छाम कालेन कालं मनापिके चक्खुना रूपे पस्सितुं, मयं पि लच्छाम कालेन कालं मनापिके सोतेन सद्दे सोतुं, मयं पि लच्छाम कालेन कालं मनापिके धानेन गान्धे घायितुं, मम्पि लच्छाम मनापिके जिह्वाय रसे सयितुं, मम्पि लच्छाम मनापिके कायेन फोटुब्बे फुसितुं ; मम्पि सक्कता गरुकता मानिता पूजिता अपचिता पिण्डाय चीरस्सामा'ति । अयञ्चरहि तेसं भिक्खूनं अन्तराकथा होति विप्पकता । अथ खो भगवा सायण्हसमयं पटिस्सल्लाना वुट्ठितो येन करेरिमण्डलमालो ते 'नुपसमि, उपसङमित्वा पञ्ञ्ञत्ते आसने निसीदि, निसज्ज खो भगवा भिक्खू आमन्तेसि –— काय ' नुत्थ' भिक्खवे! एतरहि कथाय सन्निसिन्ना, का च पन वो अन्तराकथा विप्पकता "ति ? "इध भन्ते ! अम्हाकं पच्छाभत्तं पिण्डपातपटिक्कन्तानं करेरिमण्डलमाले" सन्निसिन्नानं सन्निपतितानं अयं अन्तराकथा उदपादि -- पिण्डपातिको
4
पे ... पिण्डाय चरिस्सामा 'ति.. अयं खो नो भन्ते अन्तराकथा विप्पकता; अथ खो भगवा अनुप्पत्तो" ति ।
D सतिमस्सा ।
२८. द्रष्टव्ये सुत्त १२, २९ ।
4 हस्तलेखेषु सर्वत्र — था, द्रष्टव्यं सुत्त १२.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
.....
3 A अन्तरी° अन्तर° । 5 B कामा. A°ले.
www.umaragyanbhandar.com