________________
३० ] उदानं
[ ३७ एकपल्लङकेन निसिन्नो होति अञ्जतरं समाधि समापज्जित्वा। अथ खो आयस्मा महाकस्सपो तस्स सत्ताहस्स अच्चयेन तम्हा समाधिम्हा वुट्ठासि। अथ खो आयस्मतो महाकस्सपस्स तम्हा समाधिम्हा वुट्ठितस्स एतदहोसियनूनाहं राजगहं पिण्डाय पविसेय्यन्ति। तेन खो पन समयेन पञ्चमत्तानि देवतासतानि उस्सुक्कमापन्नानि होन्ति आयस्मतो महाकस्सपस्स पिण्डपातपटिलाभाय । अथ खो आयस्मा महाकस्सपो तानि पञ्चमत्तानि देवतासतानि पटिक्खिपित्वा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय राजगह पिण्डाय पाविसि। तेन खो पन समयेन सक्को देवानमिन्दो आयस्मतो महाकस्सपस्स पिण्डपातं दातुकामो होति पेसकारिवणं' अभिनिम्मिनित्वा तन्तं विनाति', सुजाता असुरकन्ना वासरं (?) पूरेति । अथ खो आयस्मा महाकस्सपो राजगहे सपदानं पिण्डाय चरमानो येन सक्कस्स देवानमिन्दस्स निवेसनं तेनुपसङ्कमि। अद्दसा खो सक्को देवानमिन्दो आयस्मन्तं महाकस्सपं दूरतो व आगच्छन्तं, दिस्वान घरा निक्खमित्वा पच्चुग्गन्त्वा हत्थतो पत्तं गहेत्वा घरं पविसित्वा घाटिया ओदनमुद्धरित्वा पत्तं पूरेत्वा आयस्मतो महाकस्सपस्स पदासि । सो अहोसि पिण्डपातो अनेकसूपो अनेकव्यञ्जनो" अनेकसूपरसव्यञ्जनो' । अथ खो आयस्मतो महाकस्सपस्स एतदहोसि–'को नु खो अयं सत्तो, यस्सायं एवरूपो इद्धानुभावो ति? अथ खो आयस्मतो महाकस्सपस्स एतदहोसि—'सक्को नु खो देवानमिन्दो'ति. इति विदित्वा सक्कं देवानमिन्दं एतदवोच-'कतं खो ते इदं कोसिय, मा पुन पि एवरूपमकासी'ति।"
"अम्हाकम्पि भन्ते कस्सप! पुऊन अत्थो अम्हाकम्पि पु न करणीयन्ति'। अथ खो सक्को देवानमिन्दो आयस्मन्तं महाकस्सपं अभिवादेत्वा पदक्खिणं कत्वा वेहासं अब्भुग्गन्त्वा आकासे अन्तलिक्खे तिक्खत्तुं उदानं उदानेसि—'अहो दानं परमं दानं कस्सपे सुपतिट्ठितं ! अहो......सुपतिट्ठितन्ति !!"
___ अस्सोसि खो भगवा दिब्बाय सोतधातुया विसुद्धाय अतिक्कन्तमानुसिकाय सक्कस्स देवानमिन्दस्स वेहासं ...... उदानं उदानेन्तस्स-अहो...... सुपतिट्टितं! अहो........सुपतिट्टितन्ति !! अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि!
२७. 1BD पेसकार।
2A नेत्वा। 3A fafa; B fanta; geei E. Muller, The Pali Language, p. 102 1
+Aतंसुटं; Bणं सरं; CDवासरं। 5A संत्वा। B पादासि ।
A°व्यञ्चनो।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com