________________
३१७ ] कस्सप-सुत्तं
[ २९ अथ खो सम्बहुला भिक्खू येन भगवा तेनुसङकमिसु, उपसडकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिसु, एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं—“आयस्मा भन्ते ! पिलिन्दवच्छो भिक्खू वसलवादेन समुदाचरती"ति। ___ अथ खो भगवा अञ्जतरं भिक्खं आमन्तेसि--''एहि त्वं भिक्खु ! मम वचनेन पिलिन्दवच्छं भिक्खू आमन्तेहि-सत्था तं आवुसो पिलिन्दवच्छ आमन्तेती'ति।
"एवं भन्ते"ति खो सो भिक्खु भगवतो पटिस्सुत्वा येन'आयस्मा पिलिन्दव च्छो तेन उपसङ कमि, उपसङकमित्वा पिलिन्द वच्छं एतदवोच-"सत्था तं आवुसो आमन्तेती"ति। ___ "एवं अवुसो"ति खो आयस्मा पिलिन्दवच्छो तस्स भिक्खुनो पटिस्सुत्वा येन भगवा तेनुपसङ कमि, उपसङकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो आयस्मन्तं पिलिन्दवच्छं भगवा एतदवोच-"सच्चं किर त्वं वच्छ ! भिक्खू वसलवादेन समुदाचरसी'ति ?
"एवं भन्ते'ति।
अथ खो भगवा पिलिन्दवच्छस्स पुब्बेनिवासं मनसिकरित्वा भिक्खू आमन्तेसि--"मा खो तुम्हे भिक्खवे ! वच्छस्स भिक्खुनो उज्झायित्थ ! न भिक्खवे ! वच्छो दोसन्तरो भिक्खू वसलवादेन समुदाचरति। वच्छस्स भिक्खवे ! भिक्खुनो पञ्च जातिसतानि अब्बोकिण्णानि ब्राह्मणकुले पच्चाजातानि। सो तस्स वसलवादो दीघरत्तं अज्झाचिण्णो । तेनायं वच्छो भिक्खू वसलवादेन समुदाचरती'ति।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसियम्हि न माया वत्तति न मानो, यो खीणलोभो अममो निरासो पणुन्नकोधो अभिनिब्बुतत्तो, सो ब्राह्माणो सो समणो स भिक्खूति ॥६॥
__ (२७–कस्सप-सुत्त ३७ ) एवं मे सुतं--एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे। तेन खो पन समयेन आयस्मा महाकस्सपो पिप्फलिगुहायं विहरति, सत्ताहं
1 ABD °०इ, इंसु--स्थान-इत्यत्र. 2C उदाचिन्नो.... अज्झाचिन्नो ति । 3D पनुल्ल°। + A अब्भो; B पुस्तकेऽटकथातः--खत्तियादिजातिअन्तरेहि अवोमिस्सानि.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com