________________
२८ ]
उदानं
( २४ – सारिपुत्त - सुत्तं ३ | ४ )
एवं मे सुतं — एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डकस्स आरामे ।
1
तेन खो पन समयेन आयस्मा सारिपुत्तो भगवतो अविदूरे निसिन्नो होति पल्लङ्कं आभुजित्वा' उजुं कायं पणिधाय परिमुखं सतिं उपट्टपेत्वा± । अद्दसा खो भगवा आयस्मन्तं सारिपुत्तं अविदूरे निसिन्नं पल्लकं आभुजित्वा उजुं कायं पणिधाय परिमुखं सति उपट्ठयेत्वा अथ खो भगवा एतमत्यं विदित्वा तायं वेलायं इमं उदानं उदानेसि—
यथा पि पब्बतो सेलो अचलो सुप्पतिट्ठितो
एवं मोहक्खया भिक्खु पब्ब'तो व न वेधती 'ति ॥ ४ ॥
( २५ – कोलित - सुत्त ३।५ )
एवं मे सुतं --- एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डकस्स आरामे ।
तेन खो पन समयेन आयस्मा. महामोग्गल्लानो भगवतो अविदूरे निसिन्नो होति, पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय कायगताय सतिया अज्झत्तं सुपतिट्ठिता । अद्दसा खो भगवा आयस्मत्तं महामोग्गल्लानं अविदूरे निसिन्नं पल्लकं ..... पे...... सुपतिट्ठिताय । अथ खो भगवा एतमत्यं विदित्वा तायं वेलायं इमं उदानं उदानेसि—
[ ३६
सति कायगता उपट्ठिता, छसु फस्सायतनेसु संवृतो सततं भिक्खु समाहितो जञ्ञा निब्बानमत्तनो 'ति ॥ ५॥
3
( २६ – पिलिन्द - सुत्त ३६ )
एवं मे सुतं—एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे । तेन खो पन समयेन आयस्मा पिलिन्दवच्छो' भिक्खू वसलवादेन समुदाचरति ।
1 A आभुञ्चित्वा २६.
3 A ° ग्गलानो - इति सर्बत्र.
2 A आपेत्वा + B पलिन्दिवच्छो; D पिलिन्दिवच्छो, महावग्गेऽपि ६।१३.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com