________________
३।३ ] यसोज-सुत्तं
[ २७ विहरतीति। अथ खो तेसं भिक्खूनं एतदहोसि—'आनञ्जन 1 खो भगवा विहारेन एतरहि विहरती' ति सब्बे'व आनजेन समाधिना निसीदिसु।
अथ खो आयस्मा आनन्दो अभिक्कन्ताय रत्तिया निक्खन्ते पठमे यामे उट्ठायासना एकंसं चीवरं करित्वा येन भगवा तेन अञ्जलिं 1 पणामेत्वा भगवन्तमेतदवोच-'अभिक्कन्ता भन्ते ! रत्ति निक्खन्तो पठमो यामो चिरनिसिन्ना आगन्तुका भिक्खू। पटिसम्मोदतु भन्ते ! भगवा आगन्तुकेहि भिक्खूही"ति। ____ एवं वुत्ते भगवा तुण्ही अहोसि। दुतियं पि खो आयस्मा आनन्दो अभिक्कन्ताय रत्तिया निक्खन्ते मज्झिमे यामे उट्ठायासना एकसं चीवरं करित्वा येन भगवा तेनञ्जलिम्पणामेत्वा भगवन्तं एतदवोच-"अभिक्कन्ता भन्ते ! रत्ति निक्खन्तो मज्झिमो यामो, चिरनिसिन्ना आगन्तुका भिक्खू, पटिसस्मोदतु भन्ते ! भगवा आगन्तुकेहि भिक्खूही'ति ।।
दुतियम्पि खो भगवा तुण्ही अहोसि।
ततियम्पि खो आयस्मा आनन्दो अभिक्कन्ताय रत्तिया निक्खन्ते पच्छिमे यामे उद्धते अरुणे नन्दिमुखिया रत्तिया उट्ठायासना एकसं चीवरं करित्वा येन भगवा तेनञ्जलिम्पणामेत्वा भगवन्त एतदवोच-'अभिक्कन्ता भन्ते ! रत्ति, निक्खन्तो पच्छिमो यामो, उद्धतो' अरुणो, नन्दिमुखी रत्ति, चिरनिसिन्ना आगन्तुका भिक्खू, पटिसम्मोदतु भगवा आगन्तुकेहि भिक्खूही"ति।
अथ खो भगवा तम्हा समाधिम्हा वुट्ठहित्वा आयस्मन्तं आनन्दं आमन्तेसि-"सचे खो त्वं आनन्द ! जानेय्यासि, एत्तकम्पि ते न पटिभासेय्य-6 अहं च आनन्द ! इमानि च पञ्च भिक्खुसतानि सब्बेव, आनञ्जसमाधिना' निसीदिम्हाति।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसियस्स जितो कामकण्टको अक्कोसो च वधो च वन्धनञ्च। पब्बतो विय सो ठितो अनेजो सुखदुक्खेसु न वेधति स भिक्खू'ति ॥३॥
1A आनञ्च;
2A अञ्चली 6° A°ई. 3 D उग्गते; A उद्धस्ते; A उद्धस्तो द्रष्टगं ५।५ चुलवग्गे ९।१ + A एत्तकंसि; B एत्तकमि 5A समपटिभासेय्यं; D प्पटिभासेय्यं 6 आनञ्च
7 A B कण्डको
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com