________________
उदानं
२६ ]
[ ३३३ अथ खो भगवा सावत्थियं यथाभिरत्तं विहारित्वा येन वेसाली तेन चारिक पक्कमि,1 अनुपुब्बेन चारिक चरमानो येन वेसाली तदवसरि। तत्र सुदं भगवा वेसालियं विहरति महावने कूटागारसालायं।
अथ खो भगवा वग्गुमुदातीरियानं भिक्खूनं चेतसा चेतो परिच्च मनसिकरित्वा आयस्मन्तं आनन्दं आमन्तेसि-'आलोकजाता विय मे आनन्द ! एसा दिसा ओभासजाता विय मे आनन्द एसा दिसा, यस्सं दिसायं वग्गुमुदातीरिया भिक्खू विहरन्ति गन्तुं अप्पटिकूलासि मे मनसिकातुं । पहिणेय्यासि त्वं आनन्द ! वग्गुमुदातीरियानं भिक्खूनं सन्तिके दूतं-सत्था आयस्मन्ते आमन्तेति, सत्था आयस्मन्तानं दस्सनकामो"ति।। ___ "एवं भन्ते !" ति खो आयस्सा आनन्दो भगवतो पटिस्सुत्वा येन अज्ञतरो भिक्खु तेन उपसङकमि, उपसङकमित्वा तं भिक्खं एतदवोच-"एहि त्वं आवुसो! येन वग्गुमुदातीरिया भिक्खू तेनुपसङ्कम, उपसङकमित्वा वग्गुमुदातीरिये भिक्खू एवं वदेहि-सत्या आयस्मन्ते आमन्तेति, सत्था आयस्मन्तानं दस्सनकामो"ति।
"एवं आवुसो!" ति खो सो भिक्खु आयस्मतो आनन्दस्स पटिस्सुत्वा सेय्यथापि नाम बलवा पुरिसो सम्मिञ्जितं वा बाहं पसारेय्य पसारितं वा बाहं सम्मिनेय्य, एवमेव महावने कूटागारसालायमन्तरहितो वग्गुमुदाय नदिया तीरे तेसं भिक्खूनं पुरतो पातुरहोसि।
अथ खो सो भिक्खु वग्गमुदातीरिये भिक्खू एतदवोच-"सत्था आयसमन्ते आमन्तेति सत्था आयस्मन्तानं दस्सनकामो'ति । ___ "एवमावुसो!" ति खो ते भिक्खू तस्स भिक्खुनो पटिस्सुत्वा सेनासनं पटिसामेत्वा पत्तचीवरमादाय सेय्यथा............. सम्मिञ्जय, एवमेवं वग्गुमुदाय नदिया तीरे अन्तरहिता महावने कूटागारसालायं भगवतो सम्मुखे पातुरहेसुं।
तेन खो पन समयेन भगवा आनञ्जन' समाधिना निसिन्नो होति। अथ खो तेसं भिक्खूनं एतदहोसि—'कतमेन नु खो भगवा विहारेन एतरहि
1 B °आमि
2 A एतादिसा. 3 पुस्तकयोः–यस्सं दिसायं आयामा इत्यस्य स्थाने 4 नास्ति C; B भन्ते. 5A प्यतिक्कूल आसिमे, नास्ति D.
6A °सि 7 A आनञ्चेत; C आनञ्जसमाधिना....... आनञ्जन०पि पाठो. द्रष्टव्यं E.Muller, The Pali Language p.8.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com