________________
३।३ ] यसोज-सुत्तं
[ २५ _ "एतानि भन्ते ! यसोजपमुखानि पञ्चमत्तानि भिक्खुसत्तानि सावत्थिं अनुप्पत्तानि भगवन्तं दस्सनाय। ते च आगन्तुका ....पे... पटिसामयमाना उच्चासद्दा' महासद्दा' ति।
"तेन हानन्द ! मम वचनेन ते भिक्खू आमन्तेहि-सत्था आयस्मन्ते आममन्ते ति।"
"एवं भन्ते !" “ति खो आयस्मा आनन्दो भगवतो पटिस्सुत्वा येन ते भिक्खू तेनुपसङकमि, उपसङकमित्वा ते भिक्खू एतदवोच-"सत्था आयस्मन्ते अमन्तेती" ति।
"एवं आवुसो" ति खो ते भिक्खू आयस्मतो आनन्दस्स पटिस्सुत्वा येन भगवा तेनुपसङकमिंसु, उपसङकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिसु, एकमन्तं निसिन्ने खो ते भिक्खू भगवा एतदवोच-"किन्नु तुम्हे भिक्खवे ! उच्चासद्दा महासद्दा केवट्टा मने मच्छं विलोपा ति"
एवं वुत्ते आयस्मा यसोजो भगवन्तं एतदवोच-"इमानि भन्ते ! पञ्चमतानि भिक्खुसतानि सावत्थि अनुप्पत्तानि भगवन्तं दस्सनाय। ते' मे आगन्तुका भिक्खू . . .पे... पटिसामयमाना उच्चा सद्दा! महासद्दा' ति।
"गच्छथा भिक्खवे! वो पणामेमि, न वो मम सन्तिके वत्तब्बन्ति।
"एवं भन्ते ! ति खो ते भिक्खू भगवतो पटिस्सुत्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा, सेनासनं पटिसामेत्वा पत्तचीवर मादाय येन वज्जी तेन चारिकं पक्कमि सु।। वज्जीसु अनुपुब्बेन चारिकञ्चरमाना येनवग्गुमुदा' नदी, तेनुपसमिसु, उपसङकमित्वा वग्गुमुदाय नदिया तीरे पण्णकुटियो करित्वा वस्सं उपगच्छिंसु ।
अथ खो आयस्मा यसोजो वस्सुपगतो भिक्खू आमन्तेसि—"भगवता मयं आवुसो ! पणामिता अत्थकामेन हितेसिना अनुकम्पकेन अनुकम्पं उपादाय । हन्द ! मयं आवुसो, तथा विहारं कप्पेम, यथा नो विहरतं भगवा अत्तमनो अस्सा" ति।
"एवं आवुसो!" ति खो भिख्खू आयस्मतो यसोजस्स पच्चस्सोसुं।
अथ खो ते भिक्खू वूपकट्ठा अप्पमत्ता आतापिनो पहितत्ता विहरन्तो तेनेव'नरवस्सेन सब्बेव तिस्सो विज्जा सच्छीकंसु ।
1 B पक्कामिसु. 3 Mss° ई. °इंसु- स्थाने. 5 AD भगवतो.
2 B वग्गमुदा--इति सर्वत्र ___ + B °गच्छिसुं. • B सच्छाकासु; C सच्छिकरिसु
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com