________________
२४ ] उदानं
[ ३।३ जेतवनं ओभासेत्वा येन भगवा तेनुपसङकमि, उपसङकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि, एकमन्तं ठिता खो सा देवता भगवन्तं एतदवोच''आयस्मा भन्ते ! नन्दो भगवतो भाता मातुच्छापुत्तो आसवानं खया अनासवं चेतोविमुत्ति पझाविमुत्ति दिठे' व धम्मे सयं अभिज्ञा सच्छिकत्वा उपसम्पज्ज विहरती" ति।
भगवतोपि ज्ञानं उदपादि-'नन्दो आसवानं खया ... विहरती' ति । अथ खो आयस्मा नन्दो तस्सा रत्तिया अच्चयेन येन भगवा तेनुपसङकमि, उपसङकमित्वा भगवन्तं अभिवादेत्बा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो आयस्मा नन्दो भगवन्तं एतदवोच--"यं मे भन्ते ! भगवा पाटिभोगो पञ्चन्नं अच्छरासतानं पटिलाभाय ककुटपादिनीनं,मुञ्चामा'हं' भन्ते! भगवन्तं एतस्मा पटिस्सवा" ति।
"मया पि खो ते नन्द ! चेतसा चेतो परिच्च विदितो-नन्दो आसवानं खया ... विहरती'ति । देवतापि मे एतमत्थं आरोचेसि—आयस्मा भन्ते ! नन्दो भगवतो भाता मातुच्छापुत्तो आसवानं खया ... विहरती' ति। यदेव खो ते नन्द ! अनुपादाय आसवेहि चित्तं विमुत्तं, अथाह' मुत्तो एतस्मा पटिस्सवा" ति।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसियस्स नित्तिण्णो पङको, मदितो कामकण्टको । मोहक्खयं अनुप्पत्तो सुखदुक्खेसु न वेधति स भिक्खू' ति ॥२॥
( २३–यसोज सुत्त ३।३ ) एवं मे सुतं-एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डि. कस्स आरामे।
तेन खो पन समयेन यसोजपमुखानि पञ्चमत्तानि भिक्खुसतानि सावत्थि अनुप्पत्तानि होन्ति भगवन्तं दस्सनाय । ते च अगन्तुका भिक्खू नेवासिकेहि भिक्खूहि सद्धि पटिसम्मोदमाना सेनासनानि पञापयमाना पत्तचीवरानि पटिसामयमाना उच्चासद्दा महासद्दा अहेसुं। अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसि-"के पनेते आनन्द ! उच्चासद्दा: महासद्दा केवट्टा मजे मच्छं विलोपेन्ति ?
1 Aमुच्चाम्'आह; D मञ्चाहं. 2 AB पाठ:-देवा'पि-इत्यस्य स्थाने योज्यते. 3 AD अस्साह; BC अथाहं. २३. + A.अ
5A सी.
www.umaragyanbhandar.com