________________
३।२ ] नन्द-सुत्तं
[ २३ "तं किम्मसि नन्द ! कतमा नु खो अभिरूपतरा वा दस्सनीयतरा वा पासादिकतरा वा साकियानी वा जनपदकल्यानी इमानि वा पञ्च अच्छरासतानि ककुटपादिनी' ति। __ "सेय्यथा पि भन्ते पलुट्ठमक्कटी2 कण्णनासच्छिन्ना, एवमेव खो भन्ते ! साकियानी जनपदकल्याणी इमेसं पञ्चन्नं अच्छरासतानं उपनिधाय सङख्यं' पि न उपेति कलभागं पि न उपेति उपनिधिं पि न उपेति। अथ खो इमानि पञ्च अच्छरासतानि अभिरूपतरानि चेव दस्सनीयतरानि च पासादिकतराणि चा" ति। ___ "अभिरम नन्द ! अभिरम नन्द ! अहं ते पाटिभोगो पञ्चन्नं अच्छरासतानं पटिलाभाय ककुटपादिनीनं" ति। स चे मे भन्ते भगवा पाटिभोगो पञ्चन्नं अच्छरासतानं पटिलाभाय ककुटपादिनीनन्ति ।
"अभिरमिस्सामहं भन्ते! भगवा ब्रह्मचरिये' ति।
अथ खो भगवा आयस्मन्तं नन्दं बाहाय गहेत्वा सेय्यथा ...पे... सम्मिजेय्य, एवमेवं देवेसु तावतिंसेसु अन्तरहितो जेतवने पातुरहोसि। अस्सोसुखो भिक्खू—'आयस्मा किर नन्दो भगवतो भाता मातुच्छापुत्तो अच्छरानं हेतु ब्रह्मचरियं चरति, भगवा किर अस्स पाटिभोगो पञ्चन्नं अच्छरासतानं पटिलाभाय ककुटपादिनीनं' इति। ___अथ खो आयस्मतो नन्दस्स सहायका भिक्खू आयस्मन्तं नन्दं भतकवादेन च उपक्कितकवादेन च समुदाचरन्ति-,भतको किरायस्मा नन्दो, उपक्कितको किरा' यस्मा नन्दो अच्छरानं हेतु ब्रह्मचरियं चरति। भगवा किर अस्स पाटिभोगो पञ्चन्नं अच्छरासतानं पटिलाभाय ककुटपादिनीनं' ति। अथ खो आयस्मा नन्दो सहायकानं भतकवादेन च उपक्कितकवादेन च अट्टियमानो हरायमानो जिगुच्छियमानो एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विसारदो नचिरस्सेव यस्स'त्थाय कुलपुत्तो सम्मदेव अगारस्मा अनागारियं पब्बजति, तदनुत्तरं ब्रह्मचरियपरियोसानं दिठे' व धम्मे सयं अभिज्ञा सच्छिकत्वा उपसम्पज्ज विहासि--'खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, ना परं इत्थत्ताया'ति अब्भज्ञासि। अझतरो खो पनायस्मा नन्दो अरहतं! अहोसि।
अथ खो अञ्जतरा देवता अतिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं
IC पलुट्ठ मक्कति'ति झामङग मक्कटी'; A पलुद्ध; D पलुद्धB पसुद्ध. 2BC संखं.
SC व्याख्यायते--उपसक्कितकवादेना'ति यो कहापनाप दीहि किञ्चि किनाति सो उपक्किको ति वुच्चति; A उस° 4 ABC अरहत्तं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com