________________
२२ ]
उदानं
[ ३।२
अथ खो अञ्ञतरो भिक्खु येन भगवा तेनु' उपसङकमि, उपसङकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिनो खो सो भिक्खु भगवन्तं एतदवोच—‘“आयस्मा भन्ते ! नन्दो भगवतो भाता मातुच्छापुत्तो सम्बहुलानं भिक्खूनं एवं आरोचेति — अनभिरतो ... पे आवत्तिस्सामी" ति ।
अथ खो भगवा अञ्ञतरं भिक्खु, आमन्तेसि - " एहि त्वं भिक्खु ! मम वचनेन नन्दं भिक्खु आमन्तेहि— सत्था तं आवुसो नन्द ! आमन्ते" ति ।
"एवं भन्ते ! ति खो सो भिक्खु भगवतो पटिस्सुत्वा येना'यस्मा नन्दो तेनुपसङकमि, उपसङकमित्वा आयस्मन्तं नन्दं एतदवोच – “सत्या तं आसो नन्द ! आमन्तेती" ति ।
“एवं आवुसो” ति खो आयस्मा नन्दो तस्स भिक्खुनो पटिस्सुत्वा येन भगवा तेनु'पसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नं खो आयस्मन्तं नन्दं भगवा एतदवोच - " सच्चं किर त्वं नन्द ! सम्बहुलानं भिक्खूनं एवमारोचेसि — अनभिरतो ... पे... आवत्तिस्सामी' ति । किस्स पन त्वं नन्द ! अनभिरतो ब्रह्मचरियं चरसि न सक्कोसि ब्रह्मचरियं सन्धारेतुं, सिक्खं पच्चक्खाय हीनायावत्तिस्ससी" ति ?
"साकियानी' (मं) 2 भन्ते ! जनपदकल्याणी घरा निक्खमन्तं उपड्दुल्लिखितेहि केसेहि अपलोकेत्वा मं एतदवोचतुवटं खो अय्यपुत्त ! आगच्छेय्यासी' ति । सो खो अहं भन्ते तं अनुस्सरमानो अनभिरतो ब्रह्मचरियं चरामि, न सक्कोमि ब्रह्मचरियं सन्धारेतुं आवत्तिस्सामी' ति ।
अथ खो भगवा आयस्मन्तं नन्दं बाहाय गहेत्वा सेय्यथा पि नाम बलवा पुरिसो सम्मिञ्जितं * वा बाहं पसारेय्य पसारितं वा बाहं सम्मिञ्जेय्य, * एवमेवं जेतवने अन्तरहितो देवेसु तावतिंसेसु पातुरहोसि । तेन खो पन समयेन पञ्चमत्तानि अच्छरासतानि सक्कस्स देवानमिन्दस्स उपट्ठानं आगतानि होन्ति ककुटपादिनी 5' ति । तेन खो भगवा आयस्मन्तं नन्दं आमन्तेसि — “पस्ससि नो त्वं नन्द ! इमानि पञ्च अच्छरासतानि ककुटपादिनी" ति ? " एवं भन्ते ! " ति ।
1 A साकिनिया; C साकियानीति सक्यराजघीता. 3C उपड्दुलि खितेहि.. . . अड्डुलिखितेहि पि पठन्ति; D उपड्डुलिखितेहि
SC ककुटपादिनी ति ...
कुलकुट.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
2 नास्ति B.
+ A उपलिखितेहि;
पारापतसदिसपादिनी ( ०ई ? ) ;
ABD
www.umaragyanbhandar.com