________________
२।७ ] सुप्पवासा-सुत्त
[ १५ ( १७–एकपुत्त-सुत्तं २१७ ) एवं मे सुतं-एक समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे।
तेन खो पन समयेन अञ्जतरस्स उपासकस्स एकपुत्तको पियो मनापो कालङकतो होति । अथ खो सम्बहुला उपासका अल्लवत्था अल्लकेसा दिवादिवस्स येन भगवा तेनुपसङकमिसु। उपसङकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिसु, एकमन्तं निसिन्ने खो ते उपासके भगवा एतद्वोच-"किन्नु तुम्हे उपासका अल्लवत्था अल्लकेसा इधुपसङकमन्ता दिवादिवस्सा' ति ?
__ एवमुत्ते सो उपासको भगवन्तं एतदवोच-"मय्हं खो भन्ते! एकपुत्तको पियो मनापो कालङकतो, तेन मयं अल्लवत्था अल्लकेसा इध उपसंकमन्ता दिवादिवस्सा"ति ।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसिपियरूपा सातगधिता वे देवकाया पुथुमानुसा च अघाविनो परिजुन्ना मच्चुराजस्स वसं गच्छन्ति । ये वे दिवा च रत्तो च अप्पमत्ता जहन्ति पियरूपं, ते वे खणन्ति अघमूलं मच्चुनो आमिसं दुरतिवत्तन्ति ॥७॥
( १८-सुप्पवासा-सुत्तं २१७) एवं मे सुतं-एक समयं भगवा कुण्डियायं विहरति कुण्डिट्ठानवने । तेन खो पन समयेन सुप्पवासा कोलियधीता सत्त वस्सानि गर्भ धारेति
१७. Cदिवादिवस्सा'ति दिवसस्स पि दिवा मज्झन्तिके काले ति अत्थो.
2AC पियरूपासात°; B पियरूपसागतदे; D पियरूपसातगविधिता; C व्याख्यायते ये...... पियरूपेसु अस्सादेन गिद्धा ते......... पियरूपासातगभिता (?)
१८. 3C कुण्डिकायं; D कुणटिकायं. + So AB कुण्डिकानवने; C. कुण्डिधानवने; D कुण्टानवने.
SAD क्वचित्-सुप्पवासा. A प्रायेण-कोलियो°; B C D कोलिय°; C कोलियधीता'ति कोलियराजधीता.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com