________________
उदानं
( १६ – गब्मिनी - सुत्तं २।६ )
एवं मे सुतं - एकं समयं भगवा सावत्यियं विहरति जेतवने अनाथपिण्डिकस्स आरामे ।
तेन खो पन समयेन अञ्ञ्ञतरस्स परिब्बाजकस्स दहरा माणविका पजापती होति गब्भिनी उपविजञ्ञा । अथ खो सा परिब्बाजिका तं परिब्बाजकं एतदवोच – “गच्छ त्वं ब्राह्मण ! तेलं आहर, यं मे विजाताय भविस्सती 'ति ।
एवं वृत्ते सो परिब्बाजको तं परिब्बाजिकं एतदवोच - " कुतो पनाह भोतिया तेलं आहरामी' ति ।
दुतियम्पि खो सा परिब्बाजिका तं परिब्बाजिकं एतदवोच – “गच्छ त्वं ब्राह्मण! तेलं आहर, यं मे विजाताय भविस्सति । "
दुतियम्पि खो सो परिब्बाजि को तं परिब्बाजिकं एतदवोच – ' कुतो पनाहं भोतिया तेलं आहरामी "ति ।
ततियं पि खो सा परिब्बाजिका तं परिब्बाजिकं एतदवोच—“गच्छ त्वं ब्राह्मण ! तेलं आहर, यं मे विजाताय भविस्सती 'ति ।
तेन खो पन समयेन रञ्ञो पसेनदिस्स कोसलस्स कोट्ठागारे समणस्स वा ब्राह्मणस्स वा सप्पिस्स' वा तेलस्स वा यावदत्थं पातुं दीयति नो नीहरितुं । अथ खो तस्स परिब्बाजकस्स एतदहोसिञो खो पन पसेनदिस्स 2 . नीहरितुं । यन्नूनाहं रञ्ञो पसेनदिस्स 2 कोसलस्स कोट्ठागारं गन्त्वा तेलस्स यावदत्थं पिवित्वा घरं आगन्त्वा उग्गिरित्वान ददेय्यं यं इमिस्सा विजाताय भविस्सतीति ।
१४ ]
[ २६
अथ खो सो परिब्बाजको रञ्ञो पसेनदिस्स कोसलस्स कोट्ठागारं गन्त्वा तेलस्स यावदत्थं पिवित्वा' गारं गन्त्वा नेव सक्कोति उद्धं कातुं न पन अधो । सो दुक्खाहि तिब्बाहि खराहि कटुकाहि वेदनाहि फुट्ठो आवट्टति परिवट्टति च । अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थि पिण्डाय पाविसि । असा खो भगवा तं परिब्बाजकं दुक्खाहि तिब्बाहि खराहि कटुकाहि वेदनाहि फुट्ठ आवट्टमानं परिवट्टमानं । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि—
सुखिनो वत ये अकिञ्चना, वेदगुनो हि जना अकिञ्चना । सकिञ्चनं परस विहञ्ञमानं, जनो जनम्हि पटिबन्धचित्तो ॥ ६ ॥
१६. 1A सब्बिस्स - सर्वत्र. 2B पसेनदिकोसलस्स. 3 A गंत्वा. 4B जनस्मिं.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com