________________
२।५ ]
उपासक-सुत्तं
1 1
गामे अरञ्ञे सुखदुक्खफुट्ठो नेवत्तत्तो नो परतो दहेथ फुसन्ति फस्सा उपधिं 2 पटिच्च, निरुपधि केन फुसेय्युँ फस्साति ॥४॥
[ १३
( १५ – उपासक सुत्तं २१५ )
एवं मे सुतं -- एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे ।
तेन खो पन समयेन अञ्ञतरो इच्छानङगलको ३ उपासको सावत्थिं अनुपपत्तो होति केनचिदेव करणीयेन । अथ खो सो उपासको सावत्थियं तं करणीय ं तीरेत्वा येन भगवा तेन उपसङकमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नं खो तं उपासकं भगवा एतदवोच -- "चिरस्सं खो त्वं उपासक ! इमं परियायं अकासि यदिदमिधागमनाया' ति" ।
“चिरपटिकाहं' भन्ते ! भगवन्तं दस्सनाय उपसङ्कमितुकामो, अपिचाहं केहिचि किच्चकरणीयेहि व्यावतो एवाहं नासक्खिं भगवन्तं दस्सनाय उपसङ्कमितुन्ति । "
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि— सुखं वत ! तस्स न होति किञ्चि सत्खातधम्मस्स वहुस्सुतस्स । सकिञ्चनं पस्स विहमानं, जनो जनम्हि पटिबन्धरूपो " ॥५॥
G
१४. 1 B दसाथ ( ? ) ; C नेव' अत्ततो नो परतो रहेथा ( ? ) 'ति. अहं सुखितो च् 'आहं दुक्खितो. परेन्' इदं मय्हं सुखदुक्खं उप्पादितन्ति च नेव अत्ततो नो [ त्यज्यते] परतो तं सुखदुक्खं ठपेथ ( ? ). दहेथ - - इति पठनीयं किमु ? AD उपधि.
2° धी - - इति हस्तलेखे.
१५. ३C इच्छानङगलनामको कोसलेसु एको ब्राह्मणगामो तं निवासि - ताय ( ? ) तत्थ वा तो भवो' तिज वा इच्छानङ्गलको उपासको 'ति. 4A चिरं; P°; C स्पष्टयति-- चिरपटिको अहं चिरकालतो पट्ठाय अहं. 5 A व्यावहो'; D व्यावहो.
' अत्र २०६ इत्यत्र च अशुद्धो हस्तलेखः.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com