________________
उदानं
[ २।४
तेन खो पन समयेन सम्बहुला कुमारका अन्तरा च सावत्थिं अन्तरा च जेतवनं अहिं दण्डेन हनन्ति । अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमदायसावत्थिं पिण्डाय पाविसि। अहसा खो भगवा सम्बहुले कुमारके अन्तरा च सवत्थिं अन्तरा च जेतवनं अहिं दण्डेन हनन्ते। अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि
सुखकामानि भूतानि यो दण्डेन विहिंसति। अत्तनो सुखमेसानो पेच्च सो न लभते सुखं । सुखकामानि भूतानि यो दण्डेन न हिंसति। अत्तनो सुख मेसानो पेच्च सो लभते सुखन्ति., ॥३॥
( १४—सक्कार-सुत्तं २।४) एवं मे सुतं-एक समयं भगवा सावत्यियं विहरति जेतवने अनाथपिण्डिकस्स आरामे।
तेन खो पन समयेन भगवा सक्कतो होति गरुकतो होति मानितो पूजितो अपचितो लाभी चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानं [सुत्तं१० सादृश्यं], भिक्खुसंघोपि सक्कतो....... पे....... परिक्खारानं । अझतित्थिया पन परिब्बाजका भगवतो सक्कारं असहमाना भिक्खुसंघस्स च गामे च अरने च भिक्खू दिस्वा असब्भाहि फरुसाहि वाचाहि अक्कोसन्ति परिभासन्ति रोसन्ति विहेसन्ति।
अथ खो सम्बहुला भिक्खू येन भगवा तेनुपसङकमिसु, उपसङकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिसु, एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं
"एतरहि भन्ते ! भगवा सक्कतो गरुकतो.....पे..... परिक्खारानं, भिक्खुसंघोपि सक्कतो गरुकतो....पे . . . . परिक्खारानं, अञतित्थिया पन परिब्बाजका असक्कता अगरुकता....पे... परिक्खारानं । अथ खो ते भन्ते ! अझतित्थिया परिव्बाजका भगवतो सक्कारं . . . . प . . . विहेसन्तीति ।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि
१३.
A पच्च.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com