________________
दंड-सुतं
( १२ -- राज- सुत्तं २।२ )
एवं मे सुतं — एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे ।
२।३ ]
तेन खो पन समयेन सम्बहुलानं भिक्खूनं पच्छाभत्तं पिण्डपातपटिक्कन्तानं उपट्ठानसालायं सन्निसिन्नानं सन्निपतितानं अयमन्तराकथा 1 उदपादि - " को नु खो आवुसो ! इमेसं द्विन्नं राजूनं महद्धनतरो वा महाभोगतरो वा महाकोसतरो वा महाविजिततरो वा महावाहनतरो वा महब्बलतरो वा महिद्धिकतरो वा महानुभावतरो वा राजा वा मागधो सेनियो बिम्बिसारो राजा वा पसेनदि कोसलोति । " अयञ्चरहि तेसं भिक्खूनं अन्तराकथा होति विप्पकता । ।
अथ खो भगवा सायण्हसमयं पटिसल्लाना वुट्ठितो येनुपट्टानसाला तेनुपसङकमि, उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि, निसज्ज खो भगवा भिक्खू आमन्तेसि— " कायानु'त्थ भिक्खवे ! एतरहि कथाय सन्निसिन्ना सन्निपतिता का च पन वो अन्तराकथा विप्पकता 2ति ।
[ ११
"इध भन्ते ! अम्हाकम्पि पच्छाभत्तं.
उदपादि...... पसेनदि कोसलोति' । अयं खो नो भन्ते ! अन्तराकथा विप्पकता । अथ खो भगवा अनुप्पत्तो 'ति । "न खो भिक्खवे ! तुम्हाकं पटिरूपं कुलपुत्तानं सद्धाय* अगारस्मा अनगारियं पब्बजितानं यं तुम्हे एवरूपि कथं कथेय्याथ । सन्निपतितानं वो भिक्खवे ! द्वयं करणीयं धम्मिकथा 'अरियो वा तुम्हीभावो " ति ।
अथ खो भगवा एतं अत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि—
यं च कामसुखं लोके यं चिदं दिवियं सुखं । तण्हक्खयसुखस्स ते कलं7 नग्धन्ति सोळसिन्ति ॥२॥
( १३ – दंडि - सुत्तं २/३ )
एवं मे सुतं एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे ।
१२. ' हस्तलेखेषु क्वचिद् अन्तरकथा
०
3 अयं पाठः २८, २९
2 सर्वत्र था - ° ता; C शोधितं ' था = 'ता. + A D सद्धानं ; B सद्धा; संस्कृतः सु० २८, २९ तः च • AD तुहिभाओ Bळं
5 B
तः संस्कृतः धम्मिका कथा.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com