________________
१६ ]
उदानं
[ २७ सत्ताहं मुळ्हगम्भा। सा दुक्खाहि तिब्बाहि खराहि कटुकाहि वेदनाहि फुट्ठा तीहि वितक्केहि अधिवासेति-'सम्मा सम्बुद्धो वत! भो भगवा, यो इमस्स एवरूपस्स दुक्खस्स पहानाय धम्म देसेति, सुप्पटिपन्नोवत तस्स भगवतो सावकसंघो, यो इमस्स एव रूपस्स दुक्खस्स पहानाय पटिपन्नो, सुसुखं वत निब्बानं यदिदं एवरूपं दुक्खं न संविज्जती' ति।
__ अथ खो सुप्पवासा कोलियधीता सामिकं आमन्तेसि-'एहि त्वं अय्यपुत्त, येन भगवा तेनुपसङकम, उपसकमित्वा मम वचनेन भगवतो पादे सिरसा वन्दाहि, अप्पाबाधं अप्पातकं लहुट्ठानं बलं फासुविहारं पुच्छ-'सुप्पवासा भन्ते ! कोलियधीता भगवतो पादे सिरसा वंदति, अप्पाबाधं अप्पातकं लहुट्ठानं बलं फासुविहारं पुच्छती' ति। एवञ्च वदेहि-'सुप्पवासा भन्ते! कोलियधीता सत्त वस्सानि...पे.. . मुळ्हगब्भा। सा दुक्खाहि... पे... अधिवासेतिसम्मासम्बुद्धो वत भो भगवा ...पे...संविज्जती' ति।
"परमं” इति सो कोलियपुत्तो सुप्पवासाय कोलियधीताय पटिस्सुत्वा येन भगवा तेनुपसमि , उपसङ्गकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि, एकमन्तं ठितो खो कोलियपुत्तो भगवन्तं एतदवोच-"सुप्पवासा भन्ते ! कोलियधीता भगवतो पादे सिरसा वन्दति, अप्पाबाधं... फासुविहारं पुच्छति, एवञ्च वदति-सुप्पवासा भन्ते कोलियधीता सत्तवस्सानि...पे... मुळ्हगब्भा। सा...पे...अधिवासेति : ...पे... संविज्जती" ति।
"सुखिनी होतु सुप्पवासा कोलियधीता अरोगा अरोगं पुत्तं विजायतू" ति ।
सहवचना च पन भगवतो सुप्पवासा कोलियधीता सुखिनी अरोगा अरोग पुत्तं विजायि।
"एवं भन्ते" ति खो सो कोलियपुत्तो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा येन सकं घरं तेन पच्चायासि । अहसा खो कोलियपुत्तो सुप्पवासं कोलियधीतरं सुखिनं अरोगं अरोगं पुत्तं विजातं, दिस्वान'स्स एतदहोसि-'अच्छरियं वत ! भो, अब्भुतं वत भो, तथागतस्स महिद्धिकता महानुभावता, यत्र हि नामयं सुप्पवासा कोलियधीता सहवचना पन भगवतो सुखिनी अरोगा अरोगं पुत्तं विजायती' ति अत्तमनो पमुदितो पीतिसोमनस्सजातो अहोसि ।
अथ खो सुप्पवासा कोलियधीता सामिकं आमन्तेसि-"एहि त्वं अय्यपुत्त ! येन भगवा तेनपसकम, उपसङकमित्वा मम वचनेन भगवतो पादे सिरसा
1A पन्नो.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com