________________
[ १७
२१७ ]
सुप्पवासा-सुत्तं वंदाहि-सुप्पवासा भन्ते कोलियधीता भगवतो पादे सिरसा वन्दती' ति। एवञ्च वदेहि-'सुप्पवासा भन्ते कोलियधीता सत्तवस्सानि गब्भं धारेसि सत्ताहं मुळ्हगब्भा सा एतरहि सुखिनी अरोगा अरोगं पुत्तं विजाता, सा सत्ताहं भिक्खुसंघ भत्तेन निमन्ते'ति । अधिवासेतु किर भन्ते भगवा सुप्पवासाय कोलियधीताय सत्त भत्तानि सद्धि भिक्खुसंघेना' ति।
"परमति खो सो कोलियपुत्तो सुप्पवासाय कोलियधीताय पटिस्सुत्वा येन भगवा तेनुपसङकमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो सो कोलियपुत्तो भगवन्तं एतदवोच-"सुप्पवासा भन्ते ! कोलियधीता भगवतो पादे सिरसा वन्दति एवञ्च वदेति--सुप्पवासा ...पे... मुळ्हगब्भा सा एतरहि सुखिनी ...पे... भिक्खुसंघेना"ति।
तेन खो पन समयेन अञ्जतरेन उपासकेन बुद्धपमुखो भिक्खुसंघो स्वातनाय भत्तेन निमंतितो होति। सो च उपासको आयस्मतो महामोग्गल्लानस्स उपट्ठाको होति । अथ खो भगवा आयस्मन्तं महामोग्गल्लानं आमन्तेसि—“एहि त्वं मोग्गल्लान ! येन सो उपासको तेनुपसङकम, उपसङकमित्वा तं उपासकं एवं वदेहि
"सुप्पवासा आवुसों कोलियधीता . . . प ... मुळ्हगब्भा । सा एतरहि... पे...निमन्तेसीति करोतु सुप्पवासा कोलियधीता सत्त भत्तानि, पच्छा सो करिस्सति तुय्ह एसो2 उपट्ठाको'ति । ___"एवं भन्ते"ति खो आयस्मा महामोग्गलानो भगवतो पटिस्सुत्वा येन सो उपासको तेनुप सङ्कमि, उपसङकमित्वा तं उपासकं एतदवोच-"सुप्पवासा आवुसो...पे...निमन्तेसीति । करोतु...पे...भत्तानि, पच्छा त्वं करिस्ससी"ति ।
"स चे मे भन्ते! अय्यो महामोग्गल्लानो तिण्णं धम्मानं पाटिभोगो 4 भोगानञ्च जीवितस्स सद्धाय च, करोतु सुप्पवासा कोलियधीता सत्त भत्तानि । पच्छा'हं करिस्सामी" ति। द्विन्नं खो च तेसं आवुसो धम्मानं पाटिभोगो 4 भोगानञ्च जीवितस्स च, सद्धाय पन त्वं येव पाटिभोगो' ति।
“स चे मे भन्ते ! अय्यो महामोग्गल्लानो द्विन्नं धम्मानं पाटिभोगो भोगानजच जीवितस्स च करोतु ... करिस्सामी' ति।
अथ खो आयस्मा महामोग्गल्लानो तं उपासकं सज्ञापेत्वा येन भगवा
1 A महामोग्गलानस्स--इति सर्वत्र । 2 A तुम्ह' एसो [ = तुम्हं, एसो]; BC तुय्ह एसो [ = तुय्हं एसो]. 3 A पटिसुत्था; B पटिस्सुनित्वा. 4 AB क्वीचत् पातिभोगो. 5A योजयति (?)-सजातेहीति; त्यक्तं BCD.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com