________________
१८ ]
उदानं
[ २।९
तेनुपसङकमि, उपसङ्कमित्वा भगवन्तं एतदवोच – “सञ्ञत्तो भन्ते ! सो उपासको मया, करोतु सुप्पवासा कोलियघीता सत्त भत्तानि पच्छा सो करिस्सती " ति ।
अथ खो सुप्पवासा कोलियघीता सत्ताहं बुद्धपमुखं भिक्खुसंघं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेसि सम्पवारेसि, तं च दारकं भगवन्तं वन्दापेसि सब्बं च भिक्खुसंघं । अथ खो आयस्मा सारिपुत्तो तं दारकं एतद्वोच—“कच्चि ते दारक ! खमनीयं, कच्चि यापनीयं, कच्चि न किञ्चि दुक्ख "न्ति ?
"कुतो मे भन्ते सारिपुत्त ! खमनीयं कुतो यापनीयं । सत्त वस्सानि मे लोहितकुम्भिया' ट्ठानी" ति ।
अथ खो सुप्पवासा कोलियधीता — “ पुत्तो मे धम्मसेनापतिना सद्धि मन्तेती' ति अत्तमना पमुदिता पीतिसोमनस्सजाता अहोसि । अथ खो भगवा सुप्पवासं कोलियघीतरं एतद्वोच – “इच्छेय्यासि त्वं सुप्पवासे ! अञ्ञं पि एवरूपं पुत्त "न्ति ।
“इच्छेय्यामहं” भगवा ! अञ्ञानि पि एवरूपानि सत्त पुत्तानी' ति । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि— असातं सातरूपेन पियरूपेन अप्पियं
दुक्खं सुखस्स रूपेन पमत्तमतिवत्ततीति ॥८॥
( १६ – विसाखा - सुत्तं २६ )
एवं मे सुतं - एकं समयं भगवा सावत्थियं विहरति पुब्बारामे भिगारमातुपासादे ।
4
तेन खो पन समयेन बिसाखाय मिगारमातुया कोचिदेव अत्थो रञ्जे पसेनदिम्हि कोसले पटिबन्धो' होति । तं राजा पसेनदि कोसलो न यथाधिप्पायं तीरेति । अथ खो विसाखा मिगारमाता दिवादिवस्सेव येन भगवा तेनुपसङकमि, उपसङकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नं खो
CD °यं; A' कुब्भिया; C लोहितकभ्भियं वुट्टानीति मातु-कुच्छियं अत्तनो गब्भावासदुक्खं सन्धाय वदति.
2D अहं, इच्छेय'हं. 3 C व्याख्यायते— अतिवत्तति अभिभवति. 4 B पसेनदिकोसले 5 B° बद्धो.. पटिबन्ध - = पटिबद्ध, E. Müller,
P.L.P.22; D_पश्चात् ' बद्धो ; AC° बन्घो ०.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com