________________
२०१० ] भद्दिय-सुत्तं
[ १९ विसाखं मिगारमातरं भगवा एतद्वोच-"हन्द ! कुतो नु त्वं विसाखे, आगच्छसि दिवादिवस्सा"ति ?
"इध मे भन्ते कोचिदेव अत्थो ...पे... तीरे"ति । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसिसब्बं परवसं दुक्खं, सब्बं इस्सरियं सुखं । साधारणे। विहचन्ति, योगा हि दुरतिक्कमा 'ति ॥९॥
(२०-भद्दिय-सुत्तं २।१० ) एवं मे सुतं—एक समयं भगवा अनुपियायं विहरति अम्बवने।
तेन खो पन समयेन आयस्मा भद्दियो कालिगोधायपुत्तो अरञ्जगतो पि रुक्खमूलगतो पि सुझागरगतो पि अभिक्खणं उदानं उदानेसि--'अहो सुखं अहो सुख'न्ति ! अस्सोसुं खो सम्बहुला भिक्खू आयस्मतो भद्दियस्य कालि गोधाय पुत्तस्स अरञ्जगतस्स पि रुक्खमूल गतस्स पि सुझागारगतस्स पि अभिक्खणं उदानं उदानेन्तस्स । सुत्वान तेसं एतदहोसि–'निस्संसयं खो आवुसो! आयस्मा भदियो कालिगोधाय' पुत्तो अनभिरतो ब्रह्मचरियं चरति ; यस्स पुब्बे अगारिकभूतस्स रज्जसुखं सोतं अनुस्सरमानो अरञ्जगतो पि... अभिक्खणं उदानं उदानेति-अहो सुखं अहो सुख'न्ति ! __अथ खो सम्बहुला भिक्खू येन भगवा तेनुपसकर्मिसु, उपसडकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिसु, एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं—'आयस्मा भन्ते ! भद्दियो काळिगोधाय पुत्तो अरञ्जगतो पि...उदानेति--'अहो सुखं सुख'न्ति ! निस्संसयं खो भद्दयो काळिगोधाय पुत्तो अनभिरतो...पे... .अहोसुख"न्ति !
IC व्याख्यायते साधारणो पयोजने साधेतब्बे सति. २०. द्रष्ट व्यं चुल्लवग्ग, ७।१,५ १० जातके च.
A क्वचित् काळि°. BCD काळि सर्वत्र ICयं सो पुब्बे अगारिय भूतो समानोति वत्वा अनुभावी'ति वचनसेसेन केचि अत्थं वणति अपरे संघा निपठन्तिः यं स पुब्बे अगारियभतस्सा'ति. तत्थ यं साति यं अस्स (!)......यं पुब्बे अगारियं', पश्चात्-सयं पुब्बे, पश्चात्-यं पुब्बे.
__4A रज्जंस.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com