________________
२० ]
उदानं
[ २।१० अथ खो भगवा अञ्जतरं भिक्खं आमन्तेसि-"एहि त्वं भिक्खु ! मम वचनेन भद्दियं भिक्खं आमन्तेहि-सत्था तं आवुसो भद्दिय, आमंतेती"ति।।
"एवं भन्ते'ति खो सो भिक्खु भगवतो पटिस्सुत्वा येना' यस्मा भद्दियो कालिगोधाय पुत्तो तेन्' उपसङकमि, उपसङकमित्वा आयस्मन्तं भद्दियं काळिगोधाय पुत्तं एतदवोच-"सत्या तं आवुसो भद्दिय ! आमन्तेती"ति? ___"एवं आवुसो"ति खो आयस्मा भद्दियो काळिगोधाय पुत्तो तस्स भिक्खुनो पटिस्सुत्वा येन भगवा तेनुपसङकमि, उपसङकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो आयस्मन्तं भद्दियं काळिगोधाय पुत्तं भगवा एतदवोच-"सच्चं किर त्वं भहिय ! अरञ्जगतो"पि...सुख"न्ति ?
"एवं भन्ते !" ति। "कं पन त्वं भद्दिय, अत्थवसं सम्पस्समानो अरागतो...सुख"न्ति ?
"पुब्बे मे भन्ते अगारिकभूतस्स रज्जसुखं करोन्तस्स अन्तो पि अन्तेपुरे रक्खा सुसंविहिता अहोसि बहिपि अन्तेपुरे रक्खा सुसंविहिता अहोसि । अन्तो पि नगरे रक्खा सुसंविहिता अहोसि बहि पि नगरे रक्खा सुसंविहिता अहोसि । अन्तो पि जनपदे रक्खा सुसंविहिता अहोसि बहि पि जनपदे रक्खा सुसंविहिता अहोसि । सो खो अहं भन्ते ! एवं रक्खितो गोपितो सन्तो भीतो उब्बिग्गो उस्सङकी उत्त्रस्तो विहासिं। एतरहि खो पन अहं भन्ते! अरञ्जगतोपि रुक्खमूलगतो पि सुझागारगतो पि एकको अभीतो अनुब्बिग्गो अनुस्सङकी अनुत्त्रस्तो अप्पोसुक्को पन्नलोमो परदवुत्तो मिगभूतेन चेतसा विहरामि । इमं खो अहं भन्ते ! अत्यवसं सम्पस्समानो अरञ्जगतो...पे... उदानसिं ....सुख"न्ति ।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसियस्सन्तरतो न सन्ति कोपा, इति भवाभवतञ्च वीतिवत्तो। तं विगतभयं सुखि असोकं देवा नानुभवन्ति दस्सनाया 'ति ॥१०॥
मुलिन्द-वग्गो दुतियो तस्सुद्दानंमुचनिन्दो 6, राजा, दण्डे न सक्कारो, उपासकेन च । गरिमनी, एकपुत्तो च, सुप्पवासा, विसाखा च कालिगोधाय भाद्दियोग, ति ।
1A°सी. 2A रज्जसुखं करेन्तस्स; D°करोन्तस्स; B रज्जं कारेन्तस्स 3AC परवुत्तो; B चरदवुत्तो; D यदवुत्तो; C (=अट्ठकथा) पुस्तके व्याख्यायते-परेहि दिन्नेन चिवरादिना वत्तमानो. [चुल्लवग्ग पाठः-परदवुत्तो]. +A इदं 5A मुञ्च°. ABDआ. Aoअन; BD°आ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com