________________
११५ ]
थेर-सुत्तं निरोधो होतीति । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि--
यदा हवे पातुभवन्ति धम्मा आतापिनो झायतो ब्राह्मणस्स। विधूपयं तिट्ठति मारसेनं सुरियो' व ओभासयमन्तलिक्खन्ति ।।३।।
(४-निग्रोध-सुत्तं १।४) एवं मे सुतं--एकं समयं भगवा उरुवेलायं विहरति नज्जा नेरञ्जराय तीरे अजपालनिग्रोधे पठमाभिसम्बुद्धो।
तेन खो पन समयेन भगवा सत्ताहं एकपल्लङकेन निसिन्नो होति विमुत्तिसुखं पटिसंवेदी । अथ खो भगवा तस्स सत्ताहस्स अच्चयेन तम्हा समाधिम्हा वुट्ठासि। अथ खो अञतरो हुहुङकजातिको, ब्राह्मणो येन भगवा तेनुपसङकमि, उपसङ्कमित्वा भगवता सद्धिं सम्मोदि, सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं अट्ठासि, एकमन्तं ठितो खो सो ब्राह्मणो भगवन्तं एतदवोच--कित्तावता नु खो भो गोतम ब्राह्मणो होति कतमे च पन ब्राह्मणकारका धम्मा', ति ? अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि
यो ब्राह्मनो बाहितपापधम्मो नीहुहुडको निक्कसावो यतत्तो। वेदन्तगू वुसितब्रह्मचरियो, धम्मेन सो ब्राह्मणो ब्रह्मवादं वदेय्य (1) यस्सुस्सदा नत्थि कुहिञ्चि लोकेति ॥४॥
(५-थेर-सुत्तं १।५) एवं मे सुतं--एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्सारामे।
तेन खो पन समयेन आयस्मा च सारिपुत्तो आयस्मा च महामोग्गल्लानो आयस्मा च महाकस्सपो आयस्मा च महाकच्चायनो आयस्मा च महाकोठितो आयस्मा च महाकप्पिनो आयस्मा च महाचुन्दो आयस्मा च अनुरुद्धो आयस्मा च रेवतो आयस्मा च देवदत्तो आयस्मा च आनन्दो येन भगवा, तेनुपसङकमिँसु।
A हुँहुंका° BD
४. 1 महावग्ग, १२॥१-३. 2 B सुखप्°. ब्राह्मणकरण धम्म, महावग्गे--ब्राह्मणकरणा धम्मा.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com