________________
४ ] उदानं
[ १७ अद्दसा खो भगवा ते आयस्मन्ते दूरतोव आगच्छन्ते, दिस्वान भिक्खू आमन्तेसि"एते भिक्खवे ! ब्राह्मणा आगच्छन्ति, एते भिक्खवे ! ब्राह्मणा आगच्छन्ति।"
एवं वृत्ते अञ्जतरो ब्राह्मणजातिको भिक्खु भगवन्तं एतद् अवोच"कित्तावता नु खो भन्ते ब्राह्मणो होति कतमे च पन ब्राह्मणकारका धम्मा'ति ? अथ खो भगवा एतमत्थं विदित्वा तायं बेलायं इमं उदानं उदानेसि
बाहित्वा पापके धम्मे ये चरन्ति सदा सता खीणसंयोजना2 बुद्धा, ते वे लोकस्मिं ब्राह्मणाति ॥५॥
(६–कस्सप-सुत्तं १।६) एवं मे सुतं-एक समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे।
तेन खो पन समयेन आयस्मा महाकस्सपो पिप्फलिगुहायं विहरति, आबाधिको होति दुक्खितो बाळ्हगिलानो। अथ खो आयस्मा महाकस्सपो अपरेन समयेन तम्हा आबाधा वुढासि। अथ खो आयस्मतो महाकस्सपस्स तम्हा आबाधा वुट्टितस्स एतदहोसिः यन्नूनाहं राजगहं पिण्डाय पविसेय्यन्ति। तेन खो पन समयेन पञ्चमत्तानि देवतासतानि उस्सुक्कं आपन्नानि होन्ति आयस्मतो महाकस्सपस्स पिण्डपातपटिलाभाय। अथ खो आयस्मा महाकस्सपो तानि पञ्चमत्तानि देवसतानि पटिक्खिपित्वा पुब्बण्हसमयं निवासेत्वा पत्तचीवरं आदाय राजगहं पिण्डाय पाविसि येन दलिद्दविसिखा कपणविसिखा पेसकारविसिखा। अहसा खो भगवा आयस्मन्तं महाकस्सपं राजगह पिण्डाय चरन्तं येन दलिद्दविसिखा कपणविसिखा पेसकारविसिखा। अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि
अनञपोसिं अज्ञातं दन्तं सारे पतिट्टितं । खीणासवं वन्तदोसं तमहं ब्रूमि ब्राह्मणन्ति ।।६।।
(७-पाटलि-सुत्तं १७) एवं मे सुतं—एक समयं भगवा पाटलियं* विहरति अजकलापके चेतिये अजकलापकस्स यक्खस्स भवने।
५. । BD° करणा. 2 ABD खीणा. 3A च, चे. ६. 1B वळहिछा. ७. *C चावायं B थाराय. अनुगच्छति AD वग्गगुद्दान-गायां च.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com