________________
१८ ]
संगामजी-सुत्तं तेन खो पन समयेन भगवा रत्तन्धकारतिमिसायं अब्भोकासे निसिन्नो होति, देवो च एकमेकं फुसाति। अथ खो अजकलापको यक्खो भगवतो भयं छम्भितत्तं लोमहंसं उप्पादेतुकामो येन भगवा तेनुपसडकमि, उपसङकमित्वा भगवतो अविदूरे तिक्खत्तुं अक्कुलोपक्कुलो ति अक्कुलपक्कुलिकं आकासि''एसो ते समण ! पिसाचो'ति । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि--
यदा सकेसु धम्मेसु पारगू होति ब्राह्मनो, अथ एतं पिसाचं च बक्कुलं चातिवत्ततीति ।।७।।
(८-संगामजी-सुत्तं १।८ ) एवं मे सुतं--एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे।
तेन खो पन समयेन आयस्मा सङगामजि सावत्थिं अनुप्पतो होति भगवन्तं दस्सनाय। अस्सोसि खो आयस्मतो सङगमजिस्स पुराणदुतियिका-अय्यो सङगामजि सावत्थिं अनुप्पत्तो'ति। सा दारकमादाय जेतवन मगमासि" (1) तेन खो पन समयेन आयस्मा सङगामजि अझतरस्मि रुक्खमूले दिवाविहारं निसिन्नो होति। अथ खो आयस्मतो सङगामजिस्स पुराणदुतियिका येन आयस्मा सङगामजि तेनुपसङकमि, उपसडकमित्वा आयस्मन्तं सङगामजि एतदवोच--'खुद्दपुत्तं हि समण ! पोस मन्ति"। एवं वुत्ते आयस्मा सङगामजि तुण्ही' अहोसि। दुततियम्पि खो आयस्मतो सगामजिस्स पुराणदुतियिका तं दारकं आयस्मतो सङगामजिस्स पुरतो निक्खिपित्वा पक्कामि--एसो ते समण ! पुत्तो, पोस न'न्ति। अथ खो आयस्मा सङगामजि तं दारकं नेव ओलोकेसि नापि आलपि। अथ खो आयस्मतो सङगामजिस्स पुराणदुतियिका अविदूरे गन्त्वा अपलोकेन्ती अद्दसायस्मन्तं सङ्गामजि तं दारकं नेव ओलोकेन्तं नापि आलपन्तं, दिस्वानस्स एतदहोसि--न चायं समणो पुत्तेना' पि अत्थिकोति (1) ततो पटिनिवत्तित्वा दारकमादाय पक्कामि। अहसा खो भगवा दिब्बेन चक्खुना विसुद्धेन अति
1A अक्कुलोबक्कुलो. 2A अक्कुलवक्कुलिकं; BD पुस्तकयोरशुद्धः. 3B एस. ___+ BD पुस्तकयोरन्तिमः पादोऽशुद्धो गाकान्तेच--समतिवत्तति A च वीतिवत्तति. अत्रानुगम्यते
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com