________________
उदानं
६]
[ १।१०
क्कन्तमानुसकेन आयस्मतो सङ्गामजिस्स पुराणदुतियिकाय एवरूपं विप्पकारं । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि—
आयन्ति नाभिनन्दति, पक्कामन्ति न सोचति ।
सगा सङ्गामजि मुत्तं तमहं ब्रूमि ब्राह्मणं'त ॥८॥
( ६ - जटिल - सुत्तं १६ )
एवं मे सुतं - एकं समयं भगवा गयायं विहरति गयासीसे ।
तेन खो पन समयेन सम्बहुला जटिला सीतासु हेमन्तिकासु रत्तीसु अन्तरट्ठके हिमपातसमये गयायं उम्मुज्जन्ति' पि निमुज्जन्ति' पि उम्मुज्जनिमुज्जं पि करोन्ति ओसिञ्चन्ति पिअरिंग पि जुहन्ति - इमिना सुद्धीति । अद्दसा खो भगवा ते सम्बहुले जटिले सीतासु हेमन्तिकासु रत्तीसु अन्तरट्ठके हिमपातसमये गयायं उम्मुज्जन्तेपि निमुज्जन्ते पि उम्मुज्जनिमुज्जं करोन्ते पि ओसिञ्चन्ते पि अग्ग पि जुहन्ते - इमिना सुद्धीति । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि— न उदकेन सुचि होति, बह्वेत्थ न्हायती । जनो,
1
यम्हि सच्चञ्च धम्मो च सो सुचि सो च ब्राह्मनो'ति ॥९॥
( १० – बाहिय-सुत्तं १।१० )
-
एवं मे सुत्तं-- एकं समयं भगवा सावत्यियं विहरति जेतवने अनाथपिण्डिकस्सारामे ।
तेन खो पन समयेन बाहियो दारुचीरियो । सुप्पारके2 पटिवसति समुद्दतीरे, सक्कतो होति गरुकतो होति मानितो पूजितो अपचितो लाभी चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानं । अथ खो बाहियस्स दारुचीरियस्स एवं चेतसो परिविितक्को उदपादि येनु खो केचि लोके अरहन्तो वा अरहत्तमग्गं वा समापन्ना अहं तेसं अञ्ञतरोति। अथ खो बाहियस्स दारुचीरियस्स पुराणसालोहिता देवता अनुकम्पिका अत्यकामा बाहियस्स
९. BD नायति. न्हायती - इति पठनीयम् । १०. 1 AD चिरियो - इति सर्वत्र.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
2 AD सुपा.
www.umaragyanbhandar.com