________________
९४ ]
उदानं
[ ८८
“इच्छेय्यासि त्वं विसाखे ! यावतिका सावत्थिया मनुस्सा तावतिके पुत्ते च नत्तारो चा”ति ।
“इच्छेयाहं भगवा यवतिका मनुस्सा तावतिके पुत्ते च नत्तारो चा "ति । "कीव बहुका पन विसाखे सावत्थिया मनुस्सा देवसिकं कालङकरोन्ती” ति । "दसपि भन्ते ! सावत्थिया मनुस्सा देवसिकं कालङकरोन्ति, नव" पि. ...........कालङ्करोन्ति, अट्ठ' पि., सत्त' पिछ' पि... पञ्चापि .. ., चत्तारि ' पि........ ., तीणि' पि. द्वे' पिएको पि भन्ते ! सावत्थिया मनुस्सो देवसिकं कालङकरोति । अविवित्ता', पि भन्ते ! सावत्थिया मनुस्सेहि कालङकरोन्तेहि ति ।
"तं किं मसि विसाखे ! अपि नु त्वं कदाचि करहचि अनल्लवत्था वा भवेय्यासि अनल्लकेसा" ति ।
“नो हेतं भन्ते ! अलं मे भन्ते ! ताव बहुकेहि पुत्तेहि च नत्तारेहि चा "ति ।
येसं खो सतं पियानि सतं तेसं दुक्खानि येसं नवुति पियानि नवुति सं दुक्खानि येसं असीति पियानि असीति तेसं दुक्खानि येसं सत्तति पियानि सतति तेसं दुक्खानि, येसं सट्ठि, पियानि सट्ठि तेसं दुक्खानि येसं पञ्ञासं पियानि पञ्ञसं तेसं दुक्खानि येसं चत्तारीसं? पियानि चत्तारीसं तेसं दुक्खानि येसं तीसं पियानि तीसं तेसं दुक्खानि येसं वीसति पियानि वीसति तेसं दुक्खानि, येसं दस पियानि दस सं दुक्खानि येसं नव पियानि नव तेसं दुक्खानि येसं अट्ठ पियानि अट्ठ ते दुक्खानि येसं सत्त पियानि सत्त तेसं दुक्खानि येसं छपियानि छ तेसं दुक्खानि येसं पञ्च पियानि पञ्च तेसं दुक्खानि येसं चत्तारि पियानि चत्तारि तेसं दुक्खानि येसं तीनि पियानि तीनि तेसं दुक्खानि येसं द्वे पियानि द्वे ते दुक्खानि येसं एकं पियेनि एकं तेसं दुक्खं, येसं नत्थि पियं नत्थिते दुक्खं, असोका ते विरजा अनुपायासा' ति वदामीति ।
ये केचि सोका परिदेविता वा दुक्खा च लोकस्मि अनेकरूपा । पियं पटिच्च भवन्ति ये ते, पिये असन्ते न भवन्ति एते । तस्माहि ते सुखिनो वीतसोका येसं पियं नत्थि कुहिञ्चि लोके । तस्मा असोकं विरजं पत्थयानो पियं न कयिराथ + कुहिञ्चि लोकेति ॥८॥
1 C अविवित्ता' ति असुञ्ञा 9 B पटिच्चेव; AD पटिच्चा.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
2 AD कत्तारिसं; B कत्तालिसं. 4 A करियाथ.
www.umaragyanbhandar.com