________________
८।८ ]
विसाखा-सुत्तं
[ ९३
ततियंपि खो भगवा आयस्मन्तं नागसमलं एतदवोच - " अयं भन्ते भगवा पन्थो, मिना गच्छामा " ति । ततियं पि खो भगवा आयस्मन्तं नागसमालं एतदवोच--"अयं नागसमाल पन्थो, इमिना गच्छामाति ।
अथ खो आयस्मा नागसमालो भगवतो पत्तचीवरं तत्थेव छमाय निक्खिपित्वा पक्कामि―" इदं भन्ते भगवा पत्तचीवरन्ति । अथ खो आयस्मतो नागसमालस्स तेन पन्थेन गच्छन्तस्स अन्तरामग्गे चोरा निक्खमित्वा हत्थेहि वा पादेहि वा आकोटेसुं पत्तञ्च भिन्दिंसु सङघाटि च विष्फालेसुं' । अथ खो आयस्मा नागसमालो भिन्नेन पत्तेन विप्फालिताय सङघाटिया येन भगवा तेन उपसङकमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो आयस्मा नागसमालो भगवन्तं एतदवोच — "इदं 2 मय्हं भन्ते तेन पन्थेन गच्छन्तस्स अन्तरामग्गे चोरा निक्खमित्वा हत्थेहि च पादेहि च कोटेसुं पत्तं च भिन्दिसु सङ्घाटि च विप्फालेसुं" ति ।
अथ खो भगवा एतं अत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि --
सद्धि चरं एकतो वसं मिस्सो अञ्जनेन वेदगू ।
विद्वा पजहाति पापकं कोञ्चो खीरपको 'व निन्नगन्ति ॥ ७ ॥
( ७८ – विसाखा - सुतं दा )
एवं मे सुतं एकं समयं भगवा सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे ।
तेन खो पन समयेन विसाखाय मिगारमातुया नत्ता कालकता होति पिया मनापा । अथ खो विसाखा मिगारमाता अल्लवत्था अल्लकेसा दिवादिवस येन भगवा तेनुपसङकमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नं खो विसाखं मिगारमातरं भगवा एतदवोच -- "हन्द कुतो नु त्वं विसाखे ! आगच्छसि अल्लवत्था अल्लकेसा इधुपसङ्कन्ता दिवादिवस्सा "ति ।
" नत्ता मे भन्ते ! पिया मनापा कालकता, तेनाहं अल्लवत्था अल्लकेसा इधुपसङ्कन्ता दिवादिवस्सा" ति ।
2D इध
मियो.
D विष्फारेसुँ । A खिरपगो
७८. C अविवित्ता ति असुज्ञा
3 A चत्तं; BD पत्ते च
Shree Sudharmaswami Gyanbhandar-Umara, Surat
4 A मिसो; D
www.umaragyanbhandar.com