SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ९२ ] उदानं [ ८१९ ____ अथ खो भगवा सुनीध-वस्सकारानं मगधमहामत्तानं इमाहि गाथाहि अनुमोदित्वा उट्ठायासना पक्कामि। तेन खो पन समयेन सुनीध-वस्सकारा मगधमहामत्ता भगवन्तं पिट्टितो-पिट्टितो अनुवद्धा 1 होन्ति--'येनज्ज समनो गोतमो द्वारेन निक्खमिस्सति तं गोतमद्वारं नाम भविस्सति, येन तित्थेन गंगं2 नदि तरिस्सति तं गोतमतित्थं नाम भविस्सती''ति । ____ अथ खो भगवा येन द्वारेण निक्खमि, तं गोतमहारं नाम अहोसि । अथ खो भगवा येन गंगा नदी तेनुपसङकमि । तेन खो पन समयेन गङ्गा नदी पूरा होति समतित्तिका काकपेय्या । अप्पेकच्चे मनुस्सा नावं परियेसन्ति । अप्पेकच्चे उळुम्पं परियेसन्ति, अप्पेकच्चे कुल्लं वन्धन्ति अपारापारं गन्तुकामा। अथ खो भगवा सेय्यथा पि बलवा पुरिसो सम्मिञ्जितं वा वाहं पसारेय्य, पसारितं वा वाहं सम्मिञ्जय्य, एवं एव गंगाय नदिया ओरिमतीरा अन्तरहितोपारिमतीरे पच्चुट्ठासि सद्धि भिक्खुसंघेन। अहसा खो भगवा ते मनुस्से अप्पेकच्चे नावं परियेसन्ते, अप्पेकच्चे उलुपं परियेसन्ते, अप्पेकच्चे कुल्लं वन्धन्ते अपारा पारं गन्तुकामे । अथ खो भगवा ..... एतं अत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि ये तरन्ति अण्णवं सरं सेतुं कत्वान विसज्ज पल्ललानि । कुल्लं हि जनो बन्धति : तिण्णा मेधाविनो जनाति ॥६॥ ( ७७-द्विधापथ-सुत्तं ८६ ) एवं मे सुतं--एकं समयं भगवा कोसलेसु अद्धानमग्गपटिपन्नो होति अयस्मता नागसमालेन पच्छासमणेन। __ अहसा खो आयस्मा नागसमालो अन्तरामग्गे द्विधापथं,7 दिस्वान भगवन्तं एतदवोच--"अयं भन्ते ! भगवा पन्थो, इमिना गच्छामा"ति । एवं वुत्ते भगवा आयस्मन्तं नागसमालं एतदवोच-'अयं एव नागसमाल ! पन्थो, इमिना गच्छामाति ।।ला॥ [त्रिः प्रश्नोत्तरावृत्तिः] मते--महापरि निब्बान सुत्त-पाठः-अस्सं साधुः A एन्ति AB बन्धा; D वद्धा BD गङगा। +ABD समतिस्थिका, C समतित्तिका. Rhys David's Buddhist Suttas.p. 178 हिप्पण्याम्. B (महापरि० च) अपरापरं A व भन्दति; D पवन्दहति १७७.C द्वधापथन्ति........द्विधापथन्ति पि पठन्ति D पे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034648
Book TitleUdanam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages104
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy