________________
८१६ ] पाटलिगामिय-सुत्तं
[ ९१ _ 'सेय्यथा पि आनन्द ! देवेहि तावतिसेहि सद्धि मन्तेत्वा एवं एव खो आनन्द ! सुनीधवस्सकारा मगधमहामत्ता पाटलिगामे नगरं मापेन्ति वज्जीनं पटिवाहाय । इधाहं आनन्द ! अद्दसं दिब्बन चक्खुना विसुद्धेन अतिक्कन्तमानुस्सकेन सम्बहुला देवतायो सहस्सस्स एव पाटलिगामे वत्थूनि परिग्गण्हन्तियो। यस्मिं . . . . . .मापेतुं, [त्रिरावृतिः] । यावता आनन्द ! अरियं आयतनं, यावता वणिप्पथो, इदं अग्गनगरं भविस्सति पुटभेदनं । पाटलिपुत्तस्स खो आनन्द ! तयो अन्तराया भविस्सन्ति अग्गितो वा उदकतो व मिथुभेदतो वा' ति।
अथ खो सुनीध-वस्सकारा मगधमहामत्ता येन भगवा तेन उपसडकमिंसु, उपसडकमित्वा भगवता सद्धिं सम्मोदिसु, सम्मोदनीयं कथं साराणियं वीतिसरेत्वा एकमन्तं अट्ठसु, एकमन्तं ठिता खो सुनीधवस्सकारा मगधमहामत्ता भगवन्तं एतदवोचुं-"अधिवासेतु नो भवं गोतमो अज्जतनाय भत्तं सद्धि भिक्खुसंघेना''ति.
अधिवासेसि भगवा तुण्हीभावेन । अथ खो सुनीध-वस्सकारा मगधमहामत्ता भगवतो अधिवासनं विदित्वा येन सको आवसथो तेनुपसकर्मिसु, उपसङकमित्वा सके आवसथे पणीतं खादनीयं भोजनीयं पटियादापेत्वा भगवतो कालं आरोचेसुं-- "कालो भो गोतम ! निट्टितं भत्तं'ति। अथ खो भगवा पुन्वण्हसमयं निवासेत्वा पत्तचीवरं आदाय येन सुनीध-वस्सकाराणं मगधमहामत्तानं आवसथो तेनुपसडकमि, उपसङकमित्वा पञत्ते आसने निसीदि। अथ खो सुनीध-वस्सकारा मगधमहामत्ता बुद्धपमुखं भिक्खुसङघ पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेत्वा सम्पवारेसुं । अथ खो सुनीध-वस्सकारा मगधमहामत्ता भगवन्तं भुत्तावि
ओनीतपत्तपाणि' अञ्जतरं नीचं आसनं गहेत्वा एकमन्तं निसीदिसु, एकमन्तं निसिन्ने खो सुनीधवस्सकारे मगधमहामत्ते भगवा इमाहि गाथाहि अनुमोदि
यस्मि पदेसे कप्पेति वासं पण्डितजातियो। सीलवन्ते'त्थ भोजेत्वा सञते ब्रह्मचारिये । या तत्थ देवता आसु तासं दक्खिणं आदिसे । ता पूजिता पूजयन्ति मानिता मानयन्ति नं । ततो नं अनुकम्पन्ति माता पुत्तं' व ओरसं । देवतानुकम्पितो पोसो सदा भद्दानि पस्सती'ति ।
1 AB अरिय. 2A वणीनुप्फथो; BD वनिप्पथो. 3A अग्गं नगरं. +C व्याख्यायते--पुटभेदनट्ठानन्ति भण्डपुटभेदनट्ठान भण्डकानं मोचनट्ठानन्ति वुत्तं होति (?) सर्व हस्तलेखेषु त्यक्तः भविस्सति शब्दानन्तरं पाटलिपुत्तं इति। द्रष्ट० महाव, महाप. A अणिता; B ओनीत. Oldenberg'
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com