________________
९० ] उदानं
[ ટાદ सीलवतो सीलसम्पन्नस्स कल्याणो कित्तिसद्दो अब्भुगच्छति । अयं दुतियो आनिसं सो सीलवतो सीलसम्पदाय। (३) पुन च परं गहपतयो ! सीलवा सीलसम्पन्नो यञ्जदेव परिसं उपसंङकमति यदि खत्तियपरिसं यदि ब्राह्मणपरिसं यदि गहपतिपरिसं यदि समणपरिसं विसारदो उपसङकमति अमङ्कुभूतो । अयं ततियो आनिसंसो सीलवतो सीलसम्पदाय । (४) पुन च परं गहपतयो ! सीलवा सीलस म्पन्नो असम्मूळ्हो कालङकरोति । अयं चतुत्थो आनिसंसो सीलवतो सीलसम्पदाय। (५) पुन च परं गहपतयो ! सीलवा सीलसम्पन्नो कायस्स भेदा परं मरणा सुगति सग्गं लोकं उपपज्जति । अयं पञ्चमो आनिसंसो सीलवतो सीलसम्पदाय। इमे खो गहपतयो ! पञ्च आनिसंसा सीलवतो सीलसम्पदाया"ति।
अथ खो भगवा पाटलिगामिये उपासके बाहुदेव रत्तिं धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा संम्पहंसेत्वा उय्योजेसि-"अभिकन्ता खो गहपतयो ! रत्ति, यस्स, दानि कालं माथा"ति। अथ खो पाटलिगामिया उपासका भगवतो भासितं अभिनन्दित्वा पदक्खिणं कत्वा पक्कार्मिसु ।।
अथ खो भगवा अचिरपक्कन्तेसु पाटलिगामियेसु उपासकेसु सुझागारं पाविसि । तेन खो पन समयेन सुनीध-वस्सकारा' मगधमहामत्ता पाटलिगामे नगरं मापेन्ति वज्जीनं पटिवाहाय । तेन खो पन समयेन सम्बहुला देवतायो सहस्सस्से व पाटलिगामे वत्थूनि परिग्गण्हन्ति । यस्मिं पदेसे महेसक्खा देवता वत्थूनि परिग्गण्हन्ति, महेसक्खानं तत्थ रझं राजमहामत्तानं चित्तानि नमन्ति निवेसनानि मापेतुं। यस्मिं पदेसे मज्झिमा देवता वत्थूनि परिग्गण्हन्ति, मज्झिमानं तत्थ रनं राजमहामत्तानं चित्तानि नमन्ति निवेसनानि मापेतुं । यस्मिं पदेसे नीचा देवता वत्थूनि परिग्गण्हन्ति, नीचानं तत्थ रञ्ज राजमहामत्तानं चित्तानि नमन्ति निवेसनानि मापेतुं । अद्दसा खो भगवा दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुस्सकेन ता देवतायो सहस्सस्स एव पाटलिगामे वत्थूनि परिग्गण्हन्तियो। यस्मिं पदेसे महेसक्खा......मापेतुं । यस्मि पदेसे मज्झिमा.....मापेतुं। यस्मि पदेसे नीचा.....मापेतुं । अथ खो भगवा तस्सा रात्तिया अच्चयेन पच्चूससमये पच्चुट्ठाय आयस्मन्तं आनन्दं आमन्तेसि—“को नु खो आनन्द ! पाटलिगामे नगरं मापेती" ति ।
"सुनीध-वस्सकारा भन्ते ! मगधमहामत्ता पाटलिगामे नगरं मापेन्ति वज्जीनं पटिवाहायाति ।"
ABD सहस्स
ID पक्कमिंसु. 2AD सुमिध०; BC सुनीध . एव(!). +A मापेन्ति (महावग्गे–के 'मापेन्तीति).
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com